30/04/2019

lll - Shiva Samhita - Prática do Yoga


शिव संहिता (śiva saṃhitā)
तृतीयः पटलः (tṛtīyaḥ paṭalaḥ - Terceiro capítulo) 

हृद्यस्ति पङ्कजं दिव्यं दिव्यलिङ्गेन भूषितम्। कादिठान्ताक्षरोपेतं द्वादशार्णविभूषितम् ॥ १॥
hṛdyasti paṅkajaṁ divyaṁ divyaliṅgena bhūṣitam | kādiṭhāntākṣaropetaṁ dvādaśārṇavibhūṣitam || 1 ||
1- Há um lótus divino no coração decorado com um liṅga celestial. Ele contém as letras de ka a ṭha, tem doze pétalas e é lindo.
प्राणो वसति तत्रैव वासनाभिरलंकृतः। अनादिकर्मसंश्लिष्टः प्राप्याहङ्कारसंयुतः ॥ २॥
prāṇo vasati tatraiva vāsanābhiralaṁkṛtaḥ | anādikarmasaṁśliṣṭaḥ prāpyāhaṅkārasaṁyutaḥ || 2 ||
2- Lá vive prāṇa, ornado com vários desejos, junto com seu karma passado, que não tem começo, e é permeado pelo seu ego (ahaṅkāra).
प्राणस्य वृत्तिभेदेन नामानि विविधानि च। वर्तन्ते तानि सर्वाणि कथितुं नैव शक्यते ॥ ३॥
prāṇasya vṛttibhedena nāmāni vividhāni ca | vartante tāni sarvāṇi kathituṁ naiva śakyate || 3 ||
3- De acordo com suas diferentes atividades, prāṇa tem vários nomes. Nem todos eles podem ser descritos aqui.
प्राणोऽपानः समानश्चादानो व्यानश्च पञ्चमः। नागः कूर्मश्च कृकरो देवदत्तो धनञ्जयः ॥ ४॥
prāṇo'pānaḥ samānaścādāno vyānaśca pañcamaḥ | nāgaḥ kūrmaśca kṛkaro devadatto dhanañjayaḥ || 4 ||
4- Prāṇa, apāna, samāna, udāna, vyāna, nāga, kūrma, kṛkara, devadatta and dhanañjaya.
दश नामानि मुख्यानि मयोक्तानीह शास्त्रके। कुर्वन्ति तेऽत्र कार्याणि प्रेरितानि स्वकर्मभिः ॥ ५॥
daśa nāmāni mukhyāni mayoktānīha śāstrake | kurvanti te'tra kāryāṇi preritāni svakarmabhiḥ || 5 ||
5- Estes são os dez principais nomes do prāṇa contados por mim neste Śāstra. Eles realizam seus deveres determinados por seus próprios karmas.
अत्रापि वायवः पञ्च मुख्याः स्युर्दशतः पुनः। तत्रापि श्रेष्ठकर्तारौ प्राणापानौ मयोदितौ॥ ६॥
atrāpi vāyavaḥ pañca mukhyāḥ syurdaśataḥ punaḥ | tatrāpi śreṣṭhakartārau prāṇāpānau mayoditau || 6 ||
6- Novamente, desses dez prāṇas os primeiros cinco descritos acima são os principais. Na minha opinião, prāṇa e apāna são os mais importantes entre esses cinco prāṇas.
हृदि प्राणो गुदेऽपानः समानो नाभिमण्डले। उदानः कठदेशस्थो व्यानः सर्वशरीरगः ॥ ७॥
hṛdi prāṇo gude'pānaḥ samāno nābhimaṇḍale | udānaḥ kaṭhadeśastho vyānaḥ sarvaśarīragaḥ || 7 ||
7- Prāṇa reside no coração e apāna no ânus. samāna está localizado na área do umbigo e udāna está na garganta. vyana permeia todo o corpo.
नागादिवायवः पञ्च ते कुर्वन्ति च विग्रहे। उद्गारोन्मीलनं क्षुत्तृड्जृम्भा हिक्का च पञ्चमः॥ ८॥
nāgādivāyavaḥ pañca te kurvanti ca vigrahe | udgāronmīlanaṁ kṣuttṛḍjṛmbhā hikkā ca pañcamaḥ || 8 ||
8- No corpo, nāga e outros cinco prāṇas executam as seguintes ações, respectivamente: arrotos, abertura dos olhos, fome e sede, bocejos e soluços.
अनेन विधिना यो वै ब्रह्माण्डं वेत्ति विग्रहम्। सर्वपापविनिर्मुक्तः स याति परमां गतिम् ॥ ९॥
anena vidhinā yo vai brahmāṇḍaṁ vetti vigraham | sarvapāpavinirmuktaḥ sa yāti paramāṁ gatim || 9 ||
9- Aquele que conhece o corpo físico como 'ovo de Brahma' (brahmāṇḍa) está livre de todos os pecados e chega ao estágio final.
अधुना कथयिष्यामि क्षिप्रं योगस्य सिद्धये। अज्ज्ञात्वा नावसीदन्ति योगिनो योगसाधने ॥ १०॥
adhunā kathayiṣyāmi kṣipraṁ yogasya siddhaye | ajjñātvā nāvasīdanti yogino yogasādhane || 10 ||
10- Agora vou ensinar rapidamente como ter sucesso no Yoga. Os yogins que sabem disso nunca falham na prática do Yoga.
भवेद्वीर्यवती विद्या गुरुवक्त्रसमुद्भवा। अन्यथा फलहीना स्यान्निर्वीर्याप्यतिदुःखदा ॥ ११॥
bhavedvīryavatī vidyā guruvaktrasamudbhavā | anyathā phalahīnā syānnirvīryāpyatiduḥkhadā || 11 ||
11- Somente o conhecimento transmitido pela boca do guru se torna poderoso; caso contrário, torna-se infrutífero, fraco e causa muitos problemas.
गुरुं सन्तोष्य यत्नेन ये वै विद्यामुपासते। अवलम्बेन विद्यायास्तस्याः फलमवाप्नुयात् ॥ १२॥
guruṁ santoṣya yatnena ye vai vidyāmupāsate | avalambena vidyāyāstasyāḥ phalamavāpnuyāt || 12 ||
12- Aquele que é dedicado ao conhecimento (vidyā), enquanto atende seu Guru com toda atenção, obtém prontamente o fruto desse conhecimento.
गुरुः पिता गुरुर्माता गुरुर्देवो न संशयः। कर्मणा मनसा वाचा तस्मात्सर्वैः प्रसेव्यते ॥ १३॥
guruḥ pitā gururmātā gururdevo na saṁśayaḥ | karmaṇā manasā vācā tasmātsarvaiḥ prasevyate || 13 ||
13- Não há dúvida de que guru é pai, é mãe e, também, é Deus. Portanto, todos devem servir a seus gurus com pensamentos, palavras, e ação.
गुरुप्रसादतः सर्वं लभ्यते शुभमात्मनः। तस्मात्सेव्यो गुरुर्नित्यमन्यथा न शुभं भवेत् ॥ १४॥
guruprasādataḥ sarvaṁ labhyate śubhamātmanaḥ | tasmātsevyo gururnityamanyathā na śubhaṁ bhavet || 14 ||
14- Tudo o que é bom para o Self é obtido através da graça do guru, então o guru deve ser sempre servido, ou então nada de bom vai acontecer.
प्रदक्षिणत्रयं कृत्वा स्पृष्ट्वा सव्येन पाणिना। अष्टांगेन नमस्कुर्याद् गुरुपादसरोरुहम् ॥ १५॥
pradakṣiṇatrayaṁ kṛtvā spṛṣṭvā savyena pāṇinā | aṣṭāṁgena namaskuryād gurupādasaroruham || 15 ||
15- Depois de caminhar três vezes ao redor do guru, o yogin deve tocar seus pés de lótus com a mão direita e se prostrar diante dele.
श्रद्धयात्मवतां पुंसां सिद्धिर्भवति निश्चिता। अन्येषाञ्च न सिद्धिः स्यात्तस्माद्यत्नेन साधयेत् ॥ १६॥
śraddhayātmavatāṁ puṁsāṁ siddhirbhavati niścitā | anyeṣāñca na siddhiḥ syāttasmādyatnena sādhayet || 16 ||
16- Com fé, a perfeição é garantida para aqueles que têm autocontrole. Para outros, não haverá sucesso, portanto, deve-se praticar o Yoga com cuidado e perseverança.
न भवेत्संगयुक्तानां तथाऽविश्वासिनामपि। गुरुपूजाविहीनानां तथा च बहुसंगिनाम् ॥ १७॥
मिथ्यावादरतानां च तथा निष्ठुरभाषिणाम्। गुरुसन्तोषहीनानां न सिद्धिः स्यात्कदाचन ॥ १८॥
na bhavetsaṁgayuktānāṁ tathā'viśvāsināmapi | gurupūjāvihīnānāṁ tathā ca bahusaṁginām || 17 ||
mithyāvādaratānāṁ ca tathā niṣṭhurabhāṣiṇām | gurusantoṣahīnānāṁ na siddhiḥ syātkadācana || 18 ||
17 / 18- A perfeição nunca acontecerá para aqueles que são devotados aos apegos mundanos, que não têm fé, que não adoram seus gurus, que são muito sociáveis, que se deleitam em mentir, que falam duramente e que não agradam seus gurus.
फलिष्यतीति विश्वासः सिद्धेः प्रथमलक्षणम्। द्वितीयं श्रद्धया युक्तं तृतीयं गुरुपूजनम् ॥ १९॥
चतुर्थं समताभावं पञ्चमेन्द्रियनिग्रहम्। षष्ठं च प्रमिताहारं सप्तमं नैव विद्यते ॥ २०॥
phaliṣyatīti viśvāsaḥ siddheḥ prathamalakṣaṇam | dvitīyaṁ śraddhayā yuktaṁ tṛtīyaṁ gurupūjanam || 19 ||
caturthaṁ samatābhāvaṁ pañcamendriyanigraham | ṣaṣṭhaṁ ca pramitāhāraṁ saptamaṁ naiva vidyate || 20 ||
19 / 20- O primeiro sinal de perfeição é a convicção de que a prática produzirá frutos. A segunda é ter fé, a terceira é honrar o guru. A quarta é a equanimidade, a quinta restrição dos órgãos dos sentidos e a sexta restrição da dieta. Não há sétimo.
योगोपदेशं संप्राप्य लब्ध्वा योगविदं गुरुम्। गुरूपदिष्टविधिना धिया निश्चित्य साधयेत् ॥ २१॥
yogopadeśaṁ saṁprāpya labdhvā yogavidaṁ gurum | gurūpadiṣṭavidhinā dhiyā niścitya sādhayet || 21 ||
21- Depois de encontrar um guru conhecedor do Yoga e receber instruções dele, o yogin deve praticar com cuidado e resolutamente da maneira ensinada pelo guru.
सुशोभने मठे योगी पद्मासनसमन्वितः। आसनोपरि संविश्य पवनाभ्यासमाचरेत् ॥ २२॥
suśobhane maṭhe yogī padmāsanasamanvitaḥ | āsanopari saṁviśya pavanābhyāsamācaret || 22 ||
22- Assumindo padmāsana e sentado em assento confortável, em belo lugar ou claustro, o yogin deve praticar prāṇāyāma.
समकायः प्राञ्जलिश्च प्रणम्य च गुरून् सुधीः। दक्षे वामे च विघ्नेशं क्षत्रपालांबिकां पुनः ॥ २३॥
samakāyaḥ prāñjaliśca praṇamya ca gurūn sudhīḥ | dakṣe vāme ca vighneśaṁ kṣatrapālāṁbikāṁ punaḥ || 23 ||
23- Com o corpo ereto e as palmas das mãos juntas, [o yogin] deve prestar homenagem ao seu guru no lado direito e Kṣatrapāla e Ambikā no lado esquerdo.
ततश्च दक्षांगुष्ठेन निरुद्ध्य पिंगलां सुधीः। इडया पूरयेद्वायुं यथाशक्त्या तु कुम्भयेत्। ततस्त्यक्त्वा पिंगलयाशनैरेव न वेगतः ॥ २४॥
tataśca dakṣāṁguṣṭhena niruddhya piṁgalāṁ sudhīḥ | iḍayā pūrayedvāyuṁ yathāśaktyā tu kumbhayet | tatastyaktvā piṁgalayāśanaireva na vegataḥ || 24 ||
24- Então, o praticante sábio deve fechar a piṅgalā com o polegar direito e inalar através de iḍā e manter a respiração o maior tempo possível. Então ele deve expirar lentamente pela narina direita sem forçar a respiração.
पुनः पिंगलयापूर्य यथाशक्त्या तु कुम्भयेत्। इडया रेचयेद्वायुं न वेगेन शनैः शनैः ॥ २५॥
punaḥ piṁgalayāpūrya yathāśaktyā tu kumbhayet | iḍayā recayedvāyuṁ na vegena śanaiḥ śanaiḥ || 25 ||
25- Novamente, ele deve respirar pela narina direita e manter a respiração o máximo de tempo possível; então ele deve expelir o ar pela narina esquerda sem qualquer força, devagar e suavemente.
इदं योगविधानेन कुर्याद्विंशतिकुम्भकान्। सर्वद्वन्द्वविनिर्मुक्तः प्रत्यहं विगतालसः ॥ २६॥
idaṁ yogavidhānena kuryādviṁśatikumbhakān |
sarvadvandvavinirmuktaḥ pratyahaṁ vigatālasaḥ || 26 ||
26- De acordo com esse método de yoga, ele deve praticar vinte kumbhakas. Ele deve praticár diariamente, sem omissão, e sem conflitos.
प्रातःकाले च मध्याह्ने सूर्यास्ते चार्द्धरात्रके। कुर्यादेवं चतुर्वारं कालेष्वेतेषु कुम्भकान् ॥ २७॥
prātaḥkāle ca madhyāhne sūryāste cārddharātrake | kuryādevaṁ caturvāraṁ kāleṣveteṣu kumbhakān || 27 ||
27- Ele deve praticar esses kumbhakas quatro vezes ao dia: 1) no início da manhã, 2) ao meio do dia (meio dia), 3) ao pôr do sol e 4) à meia noite.
इत्थं मासत्रयं कुर्यादनालस्यो दिने दिने। ततो नाडीविशुद्धिः स्यादविलम्बेन निश्चितम् ॥ २८॥
itthaṁ māsatrayaṁ kuryādanālasyo dine dine | tato nāḍīviśuddhiḥ syādavilambena niścitam || 28 ||
28- Ao praticá-lo vigorosamente por três meses, diariamente, os nāḍis do corpo certamente serão purificados
यदा तु नाडीशुद्धिः स्याद्योगिनस्तत्त्वदर्शिनः। तदा विध्वस्तदोषश्च भवेदारम्भसम्भवः ॥ २९॥
yadā tu nāḍīśuddhiḥ syādyoginastattvadarśinaḥ | tadā vidhvastadoṣaśca bhavedārambhasambhavaḥ || 29 ||
29- Quando os nāḍis do sábio yogin são purificados, suas impurezas são todas destruídas. Então, ele pode entrar em ārambha avasthā (estágio inicial).
चिह्नानि योगिनो देहे दृश्यन्ते नाडिशुद्धितः। कथ्यन्ते तु समस्तान्यङ्गानि संक्षेपतो मया ॥ ३०॥
cihnāni yogino dehe dṛśyante nāḍiśuddhitaḥ | kathyante tu samastānyaṅgāni saṁkṣepato mayā || 30 ||
30- Quando os nāḍis são purificados, alguns sinais são vistos no corpo do yogin. Eu descreverei tudo sobre esses sinais brevemente.
समकायः सुगन्धिश्च सुकान्तिः स्वरसाधकः। आरम्भघटकश्चैव यथा परिचयस्तदा॥ निष्पत्तिः सर्वयोगेषु योगावस्था भवन्ति ताः ॥ ३१॥
samakāyaḥ sugandhiśca sukāntiḥ svarasādhakaḥ | ārambhaghaṭakaścaiva yathā paricayastadā | niṣpattiḥ sarvayogeṣu yogāvasthā bhavanti tāḥ || 31 ||
31- O corpo do yogin torna-se equilibrado, exalando um odor agradável, com aparência harmoniosa, e sua voz se torna agradável. Existem quatro estágios em todos os tipos de yoga: 1) ārambha avasthā (estado inicial), 2) ghaṭa avasthā (realização do Self), 3) paricaya avasthā (estado do conhecimento) e 4) niṣpatti avasthā (estado da libertação).
आरम्भः कथितोऽस्माभिरधुना वायुसिद्धये। अपरः कथ्यते पश्चात् सर्वदुःखौघनाशनः ॥ ३२॥
ārambhaḥ kathito'smābhiradhunā vāyusiddhaye | aparaḥ kathyate paścāt sarvaduḥkhaughanāśanaḥ || 32 ||
32- Eu já descrevi o ārambha avasthā (estado inicial) da perfeição no prāṇāyama (vāyu siddhi). A seguir, o resto será descrito. Eles destroem os diversos pecados.
प्रौढवह्निः सुभोगी च सुखीसर्वाङ्गसुन्दरः। संपूर्णहृदयो योगी सर्वोत्साहबलान्वितः॥ जायते योगिनोऽवश्यमेतत्सर्वं कलेवरे ॥ ३३॥
prauḍhavahniḥ subhogī ca sukhīsarvāṅgasundaraḥ | saṁpūrṇahṛdayo yogī sarvotsāhabalānvitaḥ | jāyate yogino'vaśyametatsarvaṁ kalevare || 33 ||
33- Certamente, todas essas qualidades são encontradas nos corpos do yogins: forte fogo digestivo, satisfação em todas as coisas, felicidade, harmonia, grande coragem, entusiasmo e força.
अथ वर्ज्यं प्रवक्ष्यामि योगविघ्नकरं परम्। येन संसारदुःखाब्धिं तीर्त्वा यास्यन्ति योगिन ॥ ३४॥
atha varjyaṁ pravakṣyāmi yogavighnakaraṁ param | yena saṁsāraduḥkhābdhiṁ tīrtvā yāsyanti yogina || 34 ||
34- Agora vou descrever os grandes obstáculos ao yoga que devem ser eliminados. Com sua remoção, os yogins atravessam o oceano das misérias e tristezas do saṁsāra.
आम्लं कक्षं तथा तीक्ष्णं लवणं सार्षपं कटुम्। बहुलं भ्रमणं प्रातः स्नानं तैलविदाहकम् ॥ ३५ ॥
स्तेयं हिंसां जनद्वेषञ्चाहङ्कारमनार्जवम्। उपवासमसत्यञ्च मोक्षञ्च प्राणिपीडनम् ॥ ३६ ॥
स्त्रीसङ्गमग्निसेवां च बह्वालापं प्रियाप्रियम्। अतीव भोजनं योगी त्यजेदेतानि निश्चितम् ॥ ३७॥
āmlaṁ kakṣaṁ tathā tīkṣṇaṁ lavaṇaṁ sārṣapaṁ kaṭum | bahulaṁ bhramaṇaṁ prātaḥ snānaṁ tailavidāhakam || 35 ||
steyaṁ hiṁsāṁ janadveṣañcāhaṅkāramanārjavam | upavāsamasatyañca mokṣañca prāṇipīḍanam || 36 ||
strīsaṅgamagnisevāṁ ca bahvālāpaṁ priyāpriyam | atīva bhojanaṁ yogī tyajedetāni niścitam || 37 ||
35 / 36 / 37- Azedo, adstringente, pungente, salgado, mostarda e sabores amargos; muita caminhada (peregrinações), banho de madrugada, roubo, violência, ódio, orgulho, insinceridade, jejum (longo), falsidade, insensatez, crueldade com os animais, companhia de mulheres, uso de fogo (no inverno), conversas inúteis - mau humor - e comer demais: o iogue definitivamente deveria desistir deles.
उपायं च प्रवक्ष्यामि क्षिप्रं योगस्य सिद्धये। गोपनीयं साधकानां येन सिद्धिर्भवेत्खलु ॥ ३८॥
upāyaṁ ca pravakṣyāmi kṣipraṁ yogasya siddhaye | gopanīyaṁ sādhakānāṁ yena siddhirbhavetkhalu || 38 ||
38- Eu ensinarei os meios para um sucesso rápido no Yoga, o segredo dos melhores e realizados mestres, pelos quais a perfeição com certeza surgirá.
घृतं क्षीरं च मिष्टान्नं ताम्बूलं चूर्णवर्जितम्। कर्पूरं निष्तुषं मिष्टं सुमठं सूक्ष्मरन्ध्रकम् ॥ ३९॥
सिद्धान्तश्रवणं नित्यं वैराग्यगृहसेवनम्। नामसङ्कीर्तनं विष्णोः सुनादश्रवणं परम् ॥ ४०॥
धृतिः क्षमा तपः शौचं ह्रीर्मतिर्गुरुसेवनम्। सदैतानि परं योगी नियमानि समाचरेत् ॥ ४१॥
ghṛtaṁ kṣīraṁ ca miṣṭānnaṁ tāmbūlaṁ cūrṇavarjitam | karpūraṁ niṣtuṣaṁ miṣṭaṁ sumaṭhaṁ sūkṣmarandhrakam || 39 ||
siddhāntaśravaṇaṁ nityaṁ vairāgyagṛhasevanam | nāmasaṅkīrtanaṁ viṣṇoḥ sunādaśravaṇaṁ param || 40 ||
dhṛtiḥ kṣamā tapaḥ śaucaṁ hrīrmatirgurusevanam | sadaitāni paraṁ yogī niyamāni samācaret || 41 ||
39 / 40 / 41- Leite, ghee, alimentos doces, betel (não picante), cânfora, alimentos naturais e integrais, um belo matha (claustro), ouvir discursos filosóficos, constante desapego, tarefas domésticas com isenção, cantar o nome de Vishnu, ouvir música harmoniosa, resolução, paciência, austeridade, pureza, modéstia, compreensão e assistência ao guru: o yogin deve sempre praticar essas recomendações ao máximo.
अनिलेऽर्कप्रवेशे च भोक्तव्यं योगिभिः सदा। वायौ प्रविष्टे शशिनि शयनं साधकोत्तमैः ॥ ४२॥
anile'rkapraveśe ca bhoktavyaṁ yogibhiḥ sadā | vāyau praviṣṭe śaśini śayanaṁ sādhakottamaiḥ || 42 ||
42- Os yogins devem alimentar-se quando o vento entra no sol (quando a respiração flui através de piṅgalā). Os melhores praticantes repousam quando o vento entra na lua (quando a respiração flui através de iḍā). 
सद्यो भुक्तेऽपि क्षुधिते नाभ्यासः क्रियत बुधैः। अभ्यासकाले प्रथमं कुर्यात्क्षीराज्यभोजनम् ॥ ४३॥
sadyo bhukte'pi kṣudhite nābhyāsaḥ kriyata budhaiḥ | abhyāsakāle prathamaṁ kuryātkṣīrājyabhojanam || 43 ||
43- Os sábios não praticam logo após as refeições ou quando estão com fome. No momento da prática, primeiro deve-se tomar leite e ghee. 
ततोऽभ्यासे स्थिरीभूते न तादृङ्नियमग्रहः। अभ्यासिना विभोक्तव्यं स्तोकं स्तोकमनेकधा॥ पूर्वोक्तकाले कुर्यात्तु कुम्भकान्प्रतिवासरे ॥ ४४॥
tato'bhyāse sthirībhūte na tādṛṅniyamagrahaḥ | abhyāsinā vibhoktavyaṁ stokaṁ stokamanekadhā | pūrvoktakāle kuryāttu kumbhakānprativāsare || 44 ||
44- Então, uma vez estabelecida a prática, esta regra não precisa ser observada. O praticante deve comer pequenas quantidades com freqüência. Ele deve praticar kumbhakas diariamente nos tempos determinados.
ततो यथेष्टा शक्तिः स्याद्योगिनो वायुधारणे। यथेष्टं धारणाद्वायोः कुम्भकः सिध्यति ध्रुवम्॥ केवले कुम्भके सिद्धे किं न स्यादिह योगिनः ॥ ४५ ॥
tato yatheṣṭā śaktiḥ syādyogino vāyudhāraṇe | yatheṣṭaṁ dhāraṇādvāyoḥ kumbhakaḥ sidhyati dhruvam | kevale kumbhake siddhe kiṁ na syādiha yoginaḥ || 45 ||
45- Então o yogin poderá prender a respiração pelo tempo que quiser. Através da capacidade de prender a respiração pelo tempo que ele quiser, o kumbhaka certamente estará dominado. Quando Kevalakumbhaka é dominado, nada no mundo é impossível para o yogin.
स्वेदः संजायते देहे योगिनः प्रथमोद्यमे। यदा संजायते स्वेदो मर्दनं कारयेत्सुधीः॥ अन्यथा विग्रहे धातुर्नष्टो भवति योगिनः॥ ३॥ ४६॥
svedaḥ saṁjāyate dehe yoginaḥ prathamodyame | yadā saṁjāyate svedo mardanaṁ kārayetsudhīḥ || anyathā vigrahe dhāturnaṣṭo bhavati yoginaḥ || 46 ||
46- No primeiro estágio do prāṇāyāma, o corpo do yogin começa a transpirar. Quando transpirar, ele deve esfregar bem, caso contrário o corpo do yogin perde seus dhātus (humores).
द्वितीये हि भवेत्कम्पो दार्दुरी मध्यमे मता। ततोऽधिकतराभ्यासाद्गगनेचरसाधकः ॥ ४७॥
dvitīye hi bhavetkampo dārdurī madhyame matā | tato'dhikatarābhyāsādgaganecarasādhakaḥ || 47 ||
47- O corpo do yogin treme no segundo estágio; começa a pular como um sapo no terceiro; e numa prática mais avançada um bom praticante pode voar.
योगी पद्मासनस्थोऽपि भुवमुत्सृज्य वर्तते। वायुसिद्धिस्तदा ज्ञेया संसारध्वान्तनाशिनी ॥ ४८॥
yogī padmāsanastho'pi bhuvamutsṛjya vartate | vāyusiddhistadā jñeyā saṁsāradhvāntanāśinī || 48 ||
48- Sentado em padmāsana, quando o yogin puder se levantar ao ar, deixando o solo, então sabe que ele alcançou vāyusiddhi o destruidor do samsāra.
तावत्कालं प्रकुर्वीत योगोक्तनियमग्रहम्। अल्पनिद्रा पुरीषं च स्तोकं मूत्रं च जायते ॥ ४९॥
tāvatkālaṁ prakurvīta yogoktaniyamagraham | alpanidrā purīṣaṁ ca stokaṁ mūtraṁ ca jāyate || 49 ||
49- Ele deve continuar a observar as regras do yoga especificadas acima. A partir da perfeição no pranayama ocorre a diminuição do sono, excrementos e urina.
अरोगित्वमदीनत्वं योगिनस्तत्त्वदर्शिनः। स्वेदो लाला कृमिश्चैव सर्वथैव न जायते ॥ ५०॥
arogitvamadīnatvaṁ yoginastattvadarśinaḥ | svedo lālā kṛmiścaiva sarvathaiva na jāyate || 50 ||
50- O yogin que experimenta a realidade última não fica doente ou deprimido; Nem produz suor ou saliva, e nem é contaminado por vermes.
कफपित्तानिलाश्चैव साधकस्य कलेवरे। तस्मिन्काले साधकस्य भोज्येष्वनियमग्रहः ॥ ५१॥
kaphapittānilāścaiva sādhakasya kalevare | tasminkāle sādhakasya bhojyeṣvaniyamagrahaḥ || 51 ||
51- Quando não há desequilíbrios de kapha, pittā e vata no corpo do praticante, ele não precisa observar restrições alimentares.
अत्यल्पं बहुधा भुक्त्वा योगी न व्यथते हि सः। अथाभ्यासवशाद्योगी भूचरीं सिद्धिमाप्नुयात्॥ यथा दर्दुरजन्तूनां गतिः स्यात्पाणिताडनात् ॥ ५२॥
atyalpaṁ bahudhā bhuktvā yogī na vyathate hi saḥ | athābhyāsavaśādyogī bhūcarīṁ siddhimāpnuyāt | yathā dardurajantūnāṁ gatiḥ syātpāṇitāḍanāt || 52 ||
52- O iogue avançado não é afetado se come pouco ou muito. Devido à sua prática regular ele alcança bhucārisiddhi (poder de se mover no ar); ele se move no ar como um sapo quando 'bater palmas' o assusta.
सन्त्यत्र बहवो विघ्ना दारुणा दुर्निवारणाः। तथापि साधयेद्योगी प्राणैः कंथगतैरपि ॥ ५३॥
santyatra bahavo vighnā dāruṇā durnivāraṇāḥ | tathāpi sādhayedyogī prāṇaiḥ kaṁthagatairapi || 53 ||
53- No Yoga, há muitos obstáculos assustadores que são difíceis de evitar, apesar dos quais o yogin deve continuar se esforçando, mesmo que esteja em seu último suspiro.
ततो रहस्युपाविष्टः साधकः संयतेन्द्रियः। प्रणवं प्रजपेद्दीर्घं विघ्नानां नाशहेतवे ॥ ५४॥
tato rahasyupāviṣṭaḥ sādhakaḥ saṁyatendriyaḥ | praṇavaṁ prajapeddīrghaṁ vighnānāṁ nāśahetave || 54 ||
54- Então o praticante, sentado em um lugar retirado e restringindo seus sentidos, deve proferir pela repetição inaudível o praṇava (o mantra Om) a fim de destruir todos os obstáculos e barreiras.
पूर्वार्जितानि कर्माणि प्राणायामेन निश्चितम्। नाशयेत्साधको धीमानिहलोकोद्भवानि च ॥ ५५ ॥
pūrvārjitāni karmāṇi prāṇāyāmena niścitam | nāśayetsādhako dhīmānihalokodbhavāni ca || 55 ||
55- Através do prāṇāyāma, seguramente, o praticante sábio destrói todos os seus karmas adquiridos aqui nesta vida e no passado.
पूर्वाजितानि पापानि पुण्यानि विविधानि च। नाशयेत्षोडशप्राणायामेन योगि पुंगवः ॥ ५६॥
pūrvājitāni pāpāni puṇyāni vividhāni ca | nāśayetṣoḍaśaprāṇāyāmena yogi puṁgavaḥ || 56 ||
56- Pela prática de dezesseis prāṇāyāmas, o grande yogin destrói vários pāpas e puṇyas (virtudes e vícios) que ele acumulou durante sua vida passada.
पापतूलचयानाहोप्रदहेत्प्रलयाग्निना। ततः पापविनिर्मुक्तः पश्चात्पुण्यानि नाशयेत् ॥ ५७ ॥
pāpatūlacayānāhopradahetpralayāgninā | tataḥ pāpavinirmuktaḥ paścātpuṇyāni nāśayet || 57 ||
57- Este prāṇāyāma destrói o acúmulo de pecados (como o fogo da aniquilação), então liberta o yogin de todas as más ações e, depois disso, destrói, também, todos os seus atos virtuosos.
प्राणायामेन योगीन्द्रो लब्ध्वैश्वर्याष्टकानि वै। पापपुण्योदधिं तीर्त्वा त्रैलोक्यचरतामियात् ॥ ५८ ॥
prāṇāyāmena yogīndro labdhvaiśvaryāṣṭakāni vai | pāpapuṇyodadhiṁ tīrtvā trailokyacaratāmiyāt || 58 ||
58- Por meio do prānāyāma, o grande yogin alcança a realização, atravessa o oceano do pecado e mérito e se torna o senhor dos três mundos.
ततोऽभ्यासक्रमेणैव घटिकात्रितयं भवेत्। येन स्यात्सकलासिद्धिर्योगिनः स्वेप्सिता ध्रुवम् ॥ ५९ ॥
tato'bhyāsakrameṇaiva ghaṭikātritayaṁ bhavet | yena syātsakalāsiddhiryoginaḥ svepsitā dhruvam || 59 ||
59- Somente pela prática gradual, o yogin pode prender a respiração por três ghaṭikā (uma hora e doze minutos), assim poderá obter o sucesso completo que deseja.
वाक्सिधिः कामचारित्वं दूरदृष्टिस्तथैव च। दूरश्रुतिः सूक्ष्मदृष्टिः परकायप्रवेशनम् ॥ ६०॥
विण्मूत्रलेपने स्वर्णमदृश्यतथा। भवन्त्येतानि सर्वाणि खेचरत्वं च योगिनाम् ॥ ६१॥
vāksidhiḥ kāmacāritvaṁ dūradṛṣṭistathaiva ca | dūraśrutiḥ sūkṣmadṛṣṭiḥ parakāyapraveśanam || 60 ||
viṇmūtralepane svarṇamadṛśyakaraṇaṁ tathā | bhavantyetāni sarvāṇi khecaratvaṁ ca yoginām || 61 ||
60 / 61- Poder da fala (vāksiddhi), habilidade de ir onde se quiser (kāmacārī), clarividência (dūradṛṣṭi), clariaudiência (dūraśruti), insight sutil (sūkṣmadṛṣṭi), a habilidade de entrar no corpo de outro (parakāyā praveśa), etc., esses poderes surgem em grandes yogins.
यदा भवेद्धटावस्था पवनाभ्यासने परा।
तदा संसारचक्रेऽस्मिन्नास्ति यन्न सधारयेत्॥ ३॥ ५५॥
yadā bhaveddhaṭāvasthā pavanābhyāsane parā | tadā saṁsāracakre'sminnāsti yanna sadhārayet || 62 ||
62- Quando o yogin alcança ghaṭa avasthā (domínio sobre kumbhaka) através da prática do prānāyāma, então não há nada que ele não possa alcançar na roda deste samsāra.
प्राणापाननादबिंदुजीवात्मपरमात्मनः। मिलित्वा घटते यस्मात्तस्माद्वै घट उच्यते ॥ ६३॥
prāṇāpānanādabiṁdujīvātmaparamātmanaḥ | militvā ghaṭate yasmāttasmādvai ghaṭa ucyate || 63 ||
63- Quando prāṇa e apāna, nāda e bindu, jīvātma e Pramātmā se juntam e se unem, então isso é chamado ghaṭa avasthā.
याममात्रं यदा धर्तुं समर्थः स्यात्तदाद्भुतः। प्रत्याहारस्तदैव स्यान्नांतरा भवति ध्रुवम् ॥ ६४ ॥
yāmamātraṁ yadā dhartuṁ samarthaḥ syāttadādbhutaḥ | pratyāhārastadaiva syānnāṁtarā bhavati dhruvam || 64 ||
64- Quando ele é capaz de prender a respiração por um yama (três horas), então ele certamente alcança o maravilhoso estado de pratyāhāra sem intervalos.
यं यं जानाति योगीन्द्रस्तं तमात्मेति भावयेत्। यैरिन्द्रियैर्यद्विधानस्तदिन्द्रियजयो भवेत्॥ ६५ ॥
yaṁ yaṁ jānāti yogīndrastaṁ tamātmeti bhāvayet | 
yairindriyairyadvidhānastadindriyajayo bhavet || 65 ||
65- Seja qual for a coisa que o yogin conhece através de seus sentidos, ele deve pensar como seu próprio Self. Desta forma, conhecendo a atuação dos sentidos, ele pode ter vitória sobre eles.
याममात्रं यदा पूर्णं भवेदभ्यासयोगतः। एकवारं प्रकुर्तीत तदा योगी च कुम्भकम् ॥ ६६ ॥
दण्डाष्टकं यदा वायुर्निश्चलो योगिनो भवेत्। स्वसामर्थ्यात्तदांगुष्ठे तिष्ठेद्वातुलवत्सुधीः ॥ ६७ ॥
yāmamātraṁ yadā pūrṇaṁ bhavedabhyāsayogataḥ | ekavāraṁ prakurtīta tadā yogī ca kumbhakam || 66 ||
daṇḍāṣṭakaṁ yadā vāyurniścalo yogino bhavet | svasāmarthyāttadāṁguṣṭhe tiṣṭhedvātulavatsudhīḥ || 67 ||
66 / 67- Quando ele puder prender a respiração por um yama completo, então o yogi deve praticar kumbhaka uma vez por dia. Quando a respiração do iogue não se move por oito dandas (três horas), esse sábio tem o poder de ficar apoiado no polegar como se fosse feito de ar.
क्रियाशक्तिं गृहीत्वैव चक्रान्भित्त्वा सुनिश्चितम्। यदा परिचयावस्था भवेदभ्यासयोगतः॥ त्रिकूटं कर्मणां योगी तदा पश्यति निश्चितम् ॥ ६९ ॥
kriyāśaktiṁ gṛhītvaiva cakrānbhittvā suniścitam | yadā paricayāvasthā bhavedabhyāsayogataḥ || trikūṭaṁ karmaṇāṁ yogī tadā paśyati niścitam || 69 ||
69- Quando, pela prática do yoga, adquire poder de ação (kriya shakti) e penetra os seis chakras, alcançando a condição segura de parichaya, então o yogi, certamente, vê os efeitos dos três grupos de karma.
ततश्च कर्मकूटानि प्रणवेन विनाशयेत्। स योगी कर्मभोगाय कायव्यूहं समाचरेत् ॥ ७० ॥
tataśca karmakūṭāni praṇavena vināśayet | sa yogī karmabhogāya kāyavyūhaṁ samācaret || 70 ||
70- Então o yogin deve destruir todos os seus karmas acumulados através da repetição do praṇava om. Ele deve executar kāyavyūha (a ação ritual relacionada a vāta, pitta, kapha) a fim de preparar seu corpo de tal maneira que ele possa experimentar os resultados de seu karma.
अस्मिन्काले महायोगी पंचधा धारणं चरेत्। येन भूरादिसिद्धिः स्यात्ततो भूतभयापहा ॥ ७१ ॥
asminkāle mahāyogī paṁcadhā dhāraṇaṁ caret | yena bhūrādisiddhiḥ syāttato bhūtabhayāpahā || 71 ||
71- Então o grande yogin deve praticar os cinco tipos de dharana, por meio dos quais ele domina os cinco elementos (bhūrādisiddhi) e o medo de qualquer um deles é eliminado.
आधारे घटिकाः पंच लिंगस्थाने तथैव च। तदूर्ध्वं घटिकाः पञ्च नाभिहृन्मध्यके तथा ॥ ७२ ॥
भ्रूमध्योर्ध्वं तथा पंच घटिका धारयेत्सुधीः। तथा भूरादिना नष्टो योगीन्द्रो न भवेत्खलु ॥ ७३॥
ādhāre ghaṭikāḥ paṁca liṁgasthāne tathaiva ca | tadūrdhvaṁ ghaṭikāḥ pañca nābhihṛnmadhyake tathā || 72 ||
bhrūmadhyordhvaṁ tathā paṁca ghaṭikā dhārayetsudhīḥ | tathā bhūrādinā naṣṭo yogīndro na bhavetkhalu || 73 ||
72 / 73- O sábio yogin deve praticar dhāraṇā for cinco ghaṭikās (2,5 hs) no mūlādhāra lótus; cinco ghaṭikās na área do liṅga (svādhisṭhāna lotus); cinco ghaṭikās na área acima dele (maṇipura lotus); o mesmo no anāhata; cinco ghaṭikās no viśuddhi e no final cinco ghaṭikās no bhrūmadhya. Então, certamente, o grande yogin não poderá ser prejudicado por nenhum dos cinco elementos.
मेधावी सर्वभूतानां धारणां यः समभ्यसेत्। शतब्रह्ममृतेनापि मृत्युस्तस्य न विद्यते ॥ ७४ ॥
medhāvī sarvabhūtānāṁ dhāraṇāṁ yaḥ samabhyaset | śatabrahmamṛtenāpi mṛtyustasya na vidyate || 74 ||
74- O sábio yogin, que continuamente pratica a concentração (dhāranā), nunca morre por centenas de ciclos de brahmās.
ततोऽभ्यासक्रमेणैव निष्पत्तिर्योगिनो भवेत्। अनादिकर्मबीजानि येन तीर्त्वाऽमृतं पिबेत् ॥ ७५ ॥
tato'bhyāsakrameṇaiva niṣpattiryogino bhavet | anādikarmabījāni yena tīrtvā'mṛtaṁ pibet || 75 ||
75- Somente pela prática gradual, o yogin alcança o estágio niṣpatti, pelo qual ele escapa das sementes do karma sem começo e bebe o néctar da imortalidade.
यदा निष्पत्तिर्भवति समाधेः स्वेनकर्मणा। जीवन्मुक्तस्य शांतस्य भवेद्धीरस्य योगिनः ॥ ७६॥
यदा निष्पत्तिसंपन्नः समाधिः स्वेच्छया भवेत्। गृहीत्वा चेतनां वायुः क्रियाशक्तिं च वेगवान्॥
सर्वांश्चक्रान्विजित्वा च ज्ञानशक्तौ विलीयते॥ ३॥ ७७॥
yadā niṣpattirbhavati samādheḥ svenakarmaṇā | jīvanmuktasya śāṁtasya bhaveddhīrasya yoginaḥ || 76 ||
yadā niṣpattisaṁpannaḥ samādhiḥ svecchayā bhavet | gṛhītvā cetanāṁ vāyuḥ kriyāśaktiṁ ca vegavān || sarvāṁścakrānvijitvā ca jñānaśaktau vilīyate || 77 ||
76 / 77- Quando jīvan-mukta, o yogin liberado alcança niṣpatti em samādhi, e quando esse estado de samādhi realizado é voluntariamente induzido, então o yogin deve apossar-se da cetanā junto com vāyu pela força de seu kriyāśakti e atravessar todos os cakras e fundí-la (a cetanā) em jñāna śakti.
इदानीं क्लेशहान्यर्थं वक्तव्यं वायुसाधनम्। येन संसारचक्रेस्मिन् भोगहानिर्भवेद्ध्रुवम् ॥ ७८ ॥
idānīṁ kleśahānyarthaṁ vaktavyaṁ vāyusādhanam | yena saṁsāracakresmin bhogahānirbhaveddhruvam || 78 ||
78- Agora eu vou descrever a prática do vāyu sādhanā para remover os obstáculos (kleśas). Através do seu conhecimento, tanto o sofrimento como o prazer são certamente destruídos na roda do samsāra.
सनां तालुमूले यः स्थापयित्वा विचक्षणः। पिबेत्प्राणानिलं तस्य योगानां संक्षयो भवेत् ॥ ७९ ॥
rasanāṁ tālumūle yaḥ sthāpayitvā vicakṣaṇaḥ | pibetprāṇānilaṁ tasya yogānāṁ saṁkṣayo bhavet || 79 ||
79- Para o sábio yogin que fixa a língua na raiz do palato e bebe o prāṇā, há completa eliminação de suas doenças.
काकचंच्वा पिबेद्वायुं शीतलं यो विचक्षणः। प्राणापानविधानज्ञः स भवेन्मुक्तिभाजनः ॥ ८० ॥
kākacaṁcvā pibedvāyuṁ śītalaṁ yo vicakṣaṇaḥ | prāṇāpānavidhānajñaḥ sa bhavenmuktibhājanaḥ || 80 ||
80- O yogin inteligente, que bebe o ar fresco com a boca em forma de bico de corvo e conhece as operações do prāṇa e do apāna, torna-se um aspirante digno da libertação.
सरसं यः पिबेद्वायुं प्रत्यहं विधिना सुधीः। नश्यंति योगिनस्तस्य श्रमदाहजरामयाः ॥ ८१ ॥
sarasaṁ yaḥ pibedvāyuṁ pratyahaṁ vidhinā sudhīḥ | naśyaṁti yoginastasya śramadāhajarāmayāḥ || 81 ||
81- O sábio yogin que bebe este sarasam vāyu (néctar) todos os dias, destrói toda a sua fadiga, febre, doença e velhice.
रसनामूर्ध्वगां कृत्वा यश्चन्द्रे सलिलं पिबेत्। मासमात्रेण योगीन्द्रो मृत्युंजयति निश्चितम् ॥ ८२ ॥
rasanāmūrdhvagāṁ kṛtvā yaścandre salilaṁ pibet | māsamātreṇa yogīndro mṛtyuṁjayati niścitam || 82 ||
82- O senhor entre os yogins, que vira a língua para cima e bebe o líquido da lua (salilam), certamente conquistará a morte em apenas um mês.
राजदंतबिलं गाढं संपीड्य विधिना पिबेत्। ध्यात्वा कुण्डलिनीं देवीं षण्मासेन कविर्भवेत् ॥ ८३ ॥
rājadaṁtabilaṁ gāḍhaṁ saṁpīḍya vidhinā pibet | dhyātvā kuṇḍalinīṁ devīṁ ṣaṇmāsena kavirbhavet || 83 ||
83- Ele deve apertar firmemente a abertura na úvula e beber corretamente o néctar. Meditando sobre a deusa Kuṇḍalinī, ele se torna um sábio dentro de seis meses.
काकचंच्वा पिबेद्वायुं सन्ध्ययोरुभयोरपि। कुण्डलिन्या मुखे ध्यात्वा क्षयरोगस्य शान्तये॥ ८४ ॥
kākacaṁcvā pibedvāyuṁ sandhyayorubhayorapi | kuṇḍalinyā mukhe dhyātvā kṣayarogasya śāntaye || 84 ||
84- Para aliviar uma doença debilitante, ele deveria beber esse ar no começo e no fim do dia com a boca na forma de um bico de corvo, visualizando o ar na boca da Kuṇḍalinī.
अहर्निशं पिबेद्योगी काकचंच्वा विचक्षणः। पिबेत्प्राणानिलं तस्य रोगाणां संक्षयो भवेत्॥ दूरश्रुतिर्दूरदृष्टिस्तथा स्याद्दर्शनं खलु ॥ ८५ ॥
aharniśaṁ pibedyogī kākacaṁcvā vicakṣaṇaḥ | pibetprāṇānilaṁ tasya rogāṇāṁ saṁkṣayo bhavet || dūraśrutirdūradṛṣṭistathā syāddarśanaṁ khalu || 85 ||
85- O yogin que bebe esse ar vital dia e noite através de uma boca em forma de bico de corvo, certamente recebe o poder de dūraśruti e dūradṛṣṭi (clariaudiência, clarividência) e discernimento.
दन्तैर्दन्तान्समापीड्य पिबेद्वायुं शनैः शनैः। ऊर्ध्वजिह्वः सुमेधावी मृत्युं जयति सोचिरात् ॥ ८६ ॥
dantairdantānsamāpīḍya pibedvāyuṁ śanaiḥ śanaiḥ |
ūrdhvajihvaḥ sumedhāvī mṛtyuṁ jayati socirāt || 86 ||
86- Ao pressionar firmemente os dentes, com a língua voltada para cima, o sábio yogin deve beber o fluido muito lentamente, logo ele conquista a morte.
षण्मासमात्रमभ्यासं यः करोति दिने दिने। सर्वपापविनिर्मुक्तो रोगान्नाशयते हि सः ॥ ८७ ॥
ṣaṇmāsamātramabhyāsaṁ yaḥ karoti dine dine | sarvapāpavinirmukto rogānnāśayate hi saḥ || 87 ||
87- Aquele que pratica diariamente por seis meses liberta-se da multidão de pecados e destrói todas as doenças.
संवत्सरकृताऽभ्यासाद्भैरवो भवति ध्रुवम्। अणिमादिगुणाल्लब्ध्वा जितभूतगणः स्वयम् ॥ ८८ ॥
saṁvatsarakṛtā'bhyāsādbhairavo bhavati dhruvam | aṇimādiguṇāllabdhvā jitabhūtagaṇaḥ svayam || 88 ||
88- A pessoa que pratica por um ano certamente se torna bhairava. Tendo alcançado o poder de aṇimā etc., ele conquista todos os elementos.
रसनामूर्ध्वगां कृत्वा क्षणार्धं यदि तिष्ठति। क्षणेन मुच्यते योगी व्याधिमृत्युजरादिभिः ॥ ८९ ॥
rasanāmūrdhvagāṁ kṛtvā kṣaṇārdhaṁ yadi tiṣṭhati | kṣaṇena mucyate yogī vyādhimṛtyujarādibhiḥ || 89 ||
89- Se o iogue permanece por meio kṣaṇa (24 min) com a língua voltada para cima, ele fica livre de doença, morte e velhice.
रसनां प्राणसंयुक्तां पीड्य्मानां विचिंतयेत्। न तस्य जायते मृत्युः सत्यं सत्यं मयोदितम् ॥ ९० ॥
rasanāṁ prāṇasaṁyuktāṁ pīḍymānāṁ viciṁtayet | na tasya jāyate mṛtyuḥ satyaṁ satyaṁ mayoditam || 90 ||
90- Enquanto pressiona, ele deve visualizar sua língua unida ao prana. A morte não acontece para ele. Realmente, eu lhe contei a verdade.
एवमभ्यासयोगेन कामदेवो द्वितीयकः। न क्षुधा न तृषा निद्रा नैव मूर्च्छा प्रजायते ॥ ९१ ॥
evamabhyāsayogena kāmadevo dvitīyakaḥ | na kṣudhā na tṛṣā nidrā naiva mūrcchā prajāyate || 91 ||
91- Através desta prática de yoga, ele se torna um segundo kāmadeva (Śiva). Ele não sente fome e sede, e não sente sonolência, nem fraquesa.
अनेनैव विधानेन योगीन्द्रोऽवनिमण्डले। भवेत्स्वच्छन्दचारी च सर्वापत्परिवर्जितः ॥ ९२ ॥
anenaiva vidhānena yogīndro'vanimaṇḍale | bhavetsvacchandacārī ca sarvāpatparivarjitaḥ || 92 ||
92- Por meio dessa técnica, o grande yogin pode se mover pela terra como deseja e nenhum infortúnio acontecerá a ele.
न तस्य पुनरावृत्तिर्मोदते ससुरैरपि। पुण्यपापैर्न लिप्येत एतदाक्षरणेन सः ॥ ९३ ॥
na tasya punarāvṛttirmodate sasurairapi | puṇyapāpairna lipyeta etadākṣaraṇena saḥ || 93 ||
93- Por praticar assim, ele nunca renasce, nem é contaminado pela virtude e ou pelo vício, mas desfruta e vive feliz como os deuses.
तुरशीत्यासनानि सन्ति नानाविधानि च। तेभ्यश्चतुष्कमादाय मयोक्तानि ब्रवीम्यहम्॥ सिद्धासनं ततः पद्मासनञ्चोग्रं च स्वस्तिकम् ॥ ९४ ॥
caturaśītyāsanāni santi nānāvidhāni ca | tebhyaścatuṣkamādāya mayoktāni bravīmyaham || siddhāsanaṁ tataḥ padmāsanañcograṁ ca svastikam|| 94 ||
94- Existem oitenta e quatro posturas de vários tipos. Delas, quatro devem ser selecionadas: 1) siddhāsana, 2) padmāsana, 3) ugrāsana e 4) svastikāsana.
योनिं संपीड्य यत्नेन पादमूलेन साधकः। मेढोपरि पादमूलं विन्यसेद्योगवित्सदा ॥ ९५॥
ऊर्ध्वं निरीक्ष्य भ्रूमध्यं निश्चलः संयतेन्द्रियः। विशेषोऽवक्रकायश्च रहस्युद्वेगवर्जितः ॥ ९६॥
yoniṁ saṁpīḍya yatnena pādamūlena sādhakaḥ | meḍhopari pādamūlaṁ vinyasedyogavitsadā || 95 ||
ūrdhvaṁ nirīkṣya bhrūmadhyaṁ niścalaḥ saṁyatendriyaḥ | viśeṣo'vakrakāyaśca rahasyudvegavarjitaḥ || 96 ||
95 / 96- O praticante que conhece yoga deve regulamente e cuidadosamente pressionar seu períneo com o calcanhar e colocar o outro calcanhar acima do pênis. Em um lugar solitário e livre de perturbações, ele deve olhar entre as sobrancelhas (bhrūmadhya) e permanecer imóvel, seus sentidos contidos e seu corpo reto.
एतत् सिद्धासनं ज्ञेयं सिद्धानां सिद्धिदायकम्॥ येनाभ्यासवशाच्छीघ्रं योगनिष्पत्तिमाप्नुयात् ॥ ९७॥
सिद्धासनं सदा सेव्यं पवनाभ्यासिना परम्॥ येन संसारमुत्सृज्य लभते परमां गतिम् ॥ ९८॥
etat siddhāsanaṁ jñeyaṁ siddhānāṁ siddhidāyakam |
yenābhyāsavaśācchīghraṁ yoganiṣpattimāpnuyāt || 97||
siddhāsanaṁ sadā sevyaṁ pavanābhyāsinā param | yena saṁsāramutsṛjya labhate paramāṁ gatim || 98 ||
97 / 98- Esta postura é conhecida como siddhāsana. Concede perfeição aos praticantes. Através da sua prática, obtém-se rapidamente o estado niṣpatti do yoga. Siddhāsana deve ser usado regularmente por aqueles que praticam prāṇāyāma. O yogin pode usá-lo para livrar-se do samsara e alcançar a meta final.
नातः परतरं गुह्यमासनं विद्यते भुवि॥ येनानुध्यानमात्रेण योगी पापाद्विमुच्यते ॥ ९९ ॥
nātaḥ parataraṁ guhyamāsanaṁ vidyate bhuvi | yenānudhyānamātreṇa yogī pāpādvimucyate || 99 ||
99- Neste mundo inteiro, não há guhya āsana (postura secreta) superior. Simplesmente meditando nessa postura, o yogin se liberta do pecado.
उत्तानौ चरणौ कृत्वा ऊरुसंस्थौ प्रयत्नतः। ऊरुमध्ये तथोत्तानौ पाणी कृत्वा तु तादृशौ ॥ १०० ॥
नासाग्रे विन्यसेद्दृष्टिं दन्तमूलञ्च जिह्वया। उत्तोल्य चिबुकं वक्ष उत्थाप्य पवनं शनैः ॥ १०१ ॥
यथाशक्त्या समाकृष्य पूरयेदुदरं शनैः। यथा शक्त्यैव पश्चात्तु रेचयेदविरोधतः ॥ १०२ ॥
इदं पद्मासनं प्रोक्तं सर्वव्याधिविनाशनम् । दुर्लभं येन केनापि धीमता लभ्यते परम् ॥ १०३ ॥
uttānau caraṇau kṛtvā ūrusaṁsthau prayatnataḥ | ūrumadhye tathottānau pāṇī kṛtvā tu tādṛśau || 100 ||
nāsāgre vinyaseddṛṣṭiṁ dantamūlañca jihvayā | uttolya cibukaṁ vakṣa utthāpya pavanaṁ śanaiḥ || 101 ||
yathāśaktyā samākṛṣya pūrayedudaraṁ śanaiḥ | yathā śaktyaiva paścāttu recayedavirodhataḥ || 102 ||
idaṁ padmāsanaṁ proktaṁ sarvavyādhivināśanam | durlabhaṁ yena kenāpi dhīmatā labhyate param || 103 ||
100 / 101 / 102 / 103- Coloque cuidadosamente os dois pés, com as solas para cima, sobre as coxas e, da mesma forma, coloque as mãos, com a palma para cima, no meio das coxas. Focalize o olhar na ponta do nariz, empurre a úvula para cima com a língua, coloque o queixo sobre o peito e, lentamente, inspire o máximo de ar possível, enchendo o estômago suavemente. Então expire o máximo possível, sem pausar. Isso é chamado Padmasana. Ele elimina todas as doenças e não está disponível para todos, mas pode ser obtido pelos sábios.
अनुष्ठाने कृते प्राणः समश्चलति तत्क्षणात्। भवेदभ्यासने सम्यक्साधकस्य न संशयः ॥ १०४ ॥
anuṣṭhāne kṛte prāṇaḥ samaścalati tatkṣaṇāt | bhavedabhyāsane samyaksādhakasya na saṁśayaḥ || 104 ||
104- Quando um praticante executa essa postura, o prāṇa imediatamente se move igualmente e, no decorrer da prática, corre harmoniosamente por todo o corpo. Não há dúvida nisso.
पद्मासने स्थितो योगी प्राणापानविधानतः। पूरयेत्स विमुक्तः स्यात्सत्यं सत्यं वदाम्यहम् ॥ १० ॥
padmāsane sthito yogī prāṇāpānavidhānataḥ | pūrayetsa vimuktaḥ syātsatyaṁ satyaṁ vadāmyaham || 105 ||
105- Sentado em Padmasana, o yogin deve inalar enquanto regula o prāṇa e o apāna, assim ele se torna liberado. Isso é a verdade.
प्रसार्य चरणद्वन्द्वं परस्परमसंयुतम्। स्वपाणिभ्यां दृढं धृत्वा जानूपरि शिरो न्यसेत् ॥ १०६ ॥
आसनोग्रमिदं प्रोक्तं भवेदनिलदीपनम्। देहावसानहरणं पश्चिमोत्तानसंज्ञकम् ॥ १०७ ॥
य एतदासनं श्रेष्ठं प्रत्यहं साधयेत्सुधीः। वायुः पश्चिममार्गेण तस्य सञ्चरति ध्रुवम् ॥ १०८ ॥
prasārya caraṇadvandvaṁ parasparamasaṁyutam | svapāṇibhyāṁ dṛḍhaṁ dhṛtvā jānūpari śiro nyaset || 106 ||
āsanogramidaṁ proktaṁ bhavedaniladīpanam | dehāvasānaharaṇaṁ paścimottānasaṁjñakam || 107 ||
ya etadāsanaṁ śreṣṭhaṁ pratyahaṁ sādhayetsudhīḥ | vāyuḥ paścimamārgeṇa tasya sañcarati dhruvam || 108 ||
106 /107 /108- Estique as duas pernas, mantendo-as separadas, segure firmemente a sola dos pés com as mãos e coloque a cabeça nos joelhos. Isso é chamado de pascimottānasana (a postura de alongamento das costas) que estimula o ar e vence a morte. O sábio, que pratica essa postura nobre diariamente, certamente move o ar (a força vital) através do caminho posterior (o canal psíquico médio).
एतदभ्यासशीलानां सर्वसिद्धिः प्रजायते। तस्माद्योगी प्रयत्नेन साधयेत्सिद्धमात्मनः ॥ १०९ ॥
etadabhyāsaśīlānāṁ sarvasiddhiḥ prajāyate | tasmādyogī prayatnena sādhayetsiddhamātmanaḥ || 109 ||
109- O praticante assíduo obtém todos os siddhis por sua prática. Portanto, o yogin que deseja alcançar a perfeição deve praticá-lo diligentemente.
गोपनीयं प्रयत्नेन न देयं यस्य कस्यचित्। येन शीघ्रं मरुत्सिद्धिर्भवेद् दुःखौघनाशिनी ॥ ११० ॥
gopanīyaṁ prayatnena na deyaṁ yasya kasyacit | yena śīghraṁ marutsiddhirbhaved duḥkhaughanāśinī || 110 ||
110- Esta prática deve ser mantida em segredo e não deve ser comunicada a ninguém. Vāyusiddhi é rapidamente alcançado através de sua prática, e as múltiplas misérias mundanas são destruídas.
जानूर्वोरन्तरे सम्यग्धृत्वा पादतले उभे। समकायः सुखासीनः स्वस्तिकं तत्प्रचक्षते ॥ १११ ॥
jānūrvorantare samyagdhṛtvā pādatale ubhe | samakāyaḥ sukhāsīnaḥ svastikaṁ tatpracakṣate || 111 ||
111- Coloque a sola de cada pé sob a coxa da perna oposta. Sente-se confortavelmente mantendo as costas, pescoço e cabeça retos. Isso é chamado de svastikāsana.
अनेन विधिना योगी मारुतं साधयेत्सुधीः। देहे न क्रमते व्याधिस्तस्य वायुश्च सिद्ध्यति ॥ ११२ ॥
anena vidhinā yogī mārutaṁ sādhayetsudhīḥ | dehe na kramate vyādhistasya vāyuśca siddhyati || 112 ||
112- O sábio yogin deve praticar prāṇāyāma dessa maneira. Nenhuma doença pode atacar seu corpo; e ele também alcança vāyusiddhi (perfeição no prāṇāvāyu).
सुखासनमिदं प्रोक्तं सर्वदुःखप्रणाशनम्। स्वस्तिकं योगिभिर्गोप्यं स्वस्तीकरणमुत्तमम् ॥ ११३ ॥
sukhāsanamidaṁ proktaṁ sarvaduḥkhapraṇāśanam | svastikaṁ yogibhirgopyaṁ svastīkaraṇamuttamam || 113 ||
113- Também é chamada sukhāsana, pois é facilmente executada. É a destruidora da multidão de misérias. Esta excelente postura, auspiciosa, confere bem-estar e saúde, deve ser mantida em segredo pelos yogins.
इति श्रीशिवसंहितायां तृतीयः पटलः समाप्तः॥ ३॥
iti śrīśivasaṃhitāyāṁ tṛtīyaḥ paṭalaḥ samāptaḥ || 3 ||
Assim, termina o terceiro capítulo do Śiva Saṃhita.

Capítulo 1- Dissolução   Capítulo ll - Realidade  Capítulo lV - Mudra    Capítulo V - Yoga Vidya


Nenhum comentário: