30/04/2019

V - Shiva Samhita - Yoga Vidya

शिव संहिता (śiva saṃhitā)


पञ्चमः पटलः (Pañcamaḥ Paṭalaḥ - Quinto Capítulo)
श्रीदेव्युवाच॥ ब्रूहि मे वाक्यमीशान परमार्थधियं प्रति। ये विघ्नाः सन्ति लोकानां वद मे प्रिय शङ्कर ॥ १॥
śrīdevyuvāca | brūhi me vākyamīśāna paramārthadhiyaṁ prati |
ye vighnāḥ santi lokānāṁ vada me priya śaṅkara || 1 ||
1- A Divina Pārvatī disse: - Ó Amado Śaṅkara! Por favor, seja bondoso e me fale sobre os obstáculos enfrentados pelos praticantes do yoga deste mundo, que caminham para alcançar suprema realidade.
ईश्वर उवाच॥ शृणु देवि प्रवक्ष्यामि यथा विघ्नाः स्थिताः सदा। मुक्तिं प्रति नराणाञ्च भोगः परमबन्धनः ॥ २॥
īśvara uvāca || śṛṇu devi pravakṣyāmi yathā vighnāḥ sthitāḥ sadā | muktiṁ prati narāṇāñca bhogaḥ paramabandhanaḥ || 2 ||
2- Īsvara (Śiva) disse: - Ouça, ó Deusa! Estou dizendo tudo sobre os obstáculos que sempre surgem no caminho do yoga. Bhoga (prazer) é o maior obstáculo para os seres humanos na conquista da liberação.
अथ भोगरूपयोगविघ्नकथनम्। नारी शय्यासनं वस्त्रं धनमस्य विडम्बनम्। ताम्बूलंभक्ष्ययानानि राज्यैश्वर्यविभूतयः ॥ ३॥
हैमं रौप्यं तथा ताम्रं रत्नञ्चागुरुधेनवः। पाण्डित्यं वेदशास्त्राणि नृत्यं गीतं विभूषणम् ॥ ४ ॥
वंशी वीणा मृदङ्गाश्च गजेंद्रश्चाश्ववाहनम्। दारापत्यानि विषया विघ्ना एते प्रकीर्तिताः। भोगरूपा इमे विघ्ना धर्मरूपानिमाञ्छृणु ॥ ५ ॥
atha bhogarūpayogavighnakathanam | nārī śayyāsanaṁ vastraṁ dhanamasya viḍambanam | tāmbūlaṁbhakṣyayānāni rājyaiśvaryavibhūtayaḥ || 3 ||
haimaṁ raupyaṁ tathā tāmraṁ ratnañcāgurudhenavaḥ| pāṇḍityaṁ vedaśāstrāṇi nṛtyaṁ gītaṁ vibhūṣaṇam || 4 ||
vaṁśī vīṇā mṛdaṅgāśca gajeṁdraścāśvavāhanam | dārāpatyāni viṣayā vighnā ete prakīrtitāḥ | bhogarūpā ime vighnā dharmarūpānimāñchṛṇu || 5 ||
3 / 4 / 5 - Os obstáculos que surgem dos prazeres são: mulheres (homens), camas, roupas e riqueza; comida deliciosa, veículos, soberania, poder, ouro e pedras preciosas, gado; aprendizado profundo dos vedas e dos śāstras; dança, canto instrumentos musicais; elefantes e cavalos; esposas e filhos e todos os apegos mundanos. Estes são os obstáculos que surgem do prazer. Agora ouça os obstáculos que surgem dos ritos e rituais religiosos.
अथ धर्मरूपयोगविघ्नकथनम्। स्नानं पूजाविधिर्होमं तथा मोक्षमयी स्थितिः। व्रतोपवासनियममौनमिन्द्रियनिग्रहः ॥ ६॥
ध्येयो ध्यानं तथा मन्त्रो दानं ख्यातिर्दिशासु च। वापीकूपतडागादिप्रासादारामकल्पना ॥ ७ ॥
यज्ञं चान्द्रायणं कृच्छ्रं तीर्थानि विविधानि च। दृश्यन्ते च इमे विघ्ना धर्मरूपेण संस्थिताः ॥ ८॥
atha dharmarūpayogavighnakathanam | snānaṁ pūjāvidhirhomaṁ tathā mokṣa mayī sthitiḥ | vratopavāsaniyamamaunamindriyanigrahaḥ || 6 ||
dhyeyo dhyānaṁ tathā mantro dānaṁ khyātirdiśāsu ca | vāpīkūpata ḍāgā diprā sādārāmakalpanā || 7 ||
yajñaṁ cāndrāyaṇaṁ kṛcchraṁ tīrthāni vividhāni ca | dṛśyante ca ime vighnā dharmarūpeṇa saṁsthitāḥ || 8 ||
6 / 7 / 8- Agora os obstáculos que surgem dos ritos e rituais são descritos: banho ritual, adoração de divindades locais, sacrifício do fogo, estado mental libertador, votos, observação de regras religiosas e lei silêncio, controle dos sentidos, concentração no objeto de contemplação, recitação de mantras, doação, fama; sacrifícios, cāndrāyaṇa e outros votos problemáticos, jejum rigoroso, e longas perigrinações a lugares sagrados.
अथ ज्ञानरूपविघ्नकथनम्। यत्तु विघ्नं भवेज्ज्ञानं कथयामि वरानने। गोमुखं स्वासनं कृत्वा धौतिप्रक्षालनं च तत् ॥ ९॥
नाडीसञ्चारविज्ञानं प्रत्याहारनिरोधनम्। कुक्षिसंचालनं क्षिप्रं प्रवेश इन्द्रियाध्वना। नाडीकर्माणि कल्याणि भोजनं श्रयतां मम ॥ १०॥
atha jñānarūpavighnakathanam | yattu vighnaṁ bhavejjñānaṁ kathayāmi varānane | gomukhaṁ svāsanaṁ kṛtvā dhautiprakṣālanaṁ ca tat || 9 ||
nāḍīsañcāravijñānaṁ pratyāhāranirodhanam | kukṣisaṁcālanaṁ kṣipraṁ praveśa indriyādhvanā | nāḍīkarmāṇi kalyāṇi bhojanaṁ śrayatāṁ mama || 10 ||
9 / 10- O Pārvati! Agora estou lhes contando os obstáculos que surgem do conhecimento. Sentar-se em gomukhāsana e outros āsanas após realizar dhauti, conhecimento da distribuição dos nāḍis e  ocontrole dos sentidos, rápidos movimentos internos e externos do abdômen para despertar o Kuṇḍalinī Śakti, entrar no caminho dos indriyās e conhecer da ação dos nāḍis. O Kalyāṇī! Agora ouça o conceito errado de comida.
नवधातुरसं छिन्धि शुण्ठिकास्ताडयेत्पुनः। एककालं समाधिः स्याल्लिंगभूतमिदं शृणु ॥ ११ ॥
navadhāturasaṁ chindhi śuṇṭhikāstāḍayetpunaḥ | ekakālaṁ samādhiḥ syālliṁgabhūtamidaṁ śṛṇu || 11 || 
11- Que o samādhi pode ser simplesmente induzido bebendo algunas drogas alucinógenas e comendo certos tipos de alimentos, é um erro. Agora ouça sobre a noção errada da influência dos companheiros.
सङ्गमं गच्छ साधूनां संकोचं भज दुर्जनात्। प्रवेशनिर्गमे वायोर्गुरुलक्षं विलोकयेत् ॥ १२ ॥
saṅgamaṁ gaccha sādhūnāṁ saṁkocaṁ bhaja durjanāt | praveśanirgame vāyorgurulakṣaṁ vilokayet  || 12 ||
12- Buscar a associação de pessoas virtuosas e manter-se longe das más é uma noção equivocada.
पिण्डस्थं रूपसंस्थञ्च रूपस्थं रूपवर्जितम्। ब्रह्मैतस्मिन्मतावस्था हृदयञ्च प्रशाम्यति। इत्येते कथिता विघ्ना ज्ञानरूपे व्यवस्थिताः ॥ १३॥
piṇḍasthaṁ rūpasaṁsthañca rūpasthaṁ rūpavarjitam | brahma itasmin matā vasthā hṛdayañca praśāmyati | ityete kathitā vighnā jñānarūpe vyavasthitāḥ || 13 ||
13- Todos os dogmas aqui descritos que confortam o coração e a mente são obstáculos para o conhecimento: “Brahman existe em todos os seres vivos”; “Brahman é o Criador de todas as coisas"; "Brahman tem forma”; “ Ele é sem forma”; e “Ele é tudo em todos”.
अथ चतुर्विधयोगकथनम्। मन्त्रयोगो हठश्चैव लययोगस्तृतीयकः। चतुर्थो राजयोगः स्यात्स द्विधाभाववर्जितः ॥ १४ ॥
atha caturvidhayogakathanam | mantrayogo haṭhaścaiva layayogastṛtīyakaḥ | caturtho rājayogaḥ syātsa dvidhābhāvavarjitaḥ || 14 ||
14- Agora, os quatro tipos de yoga são descritos. Existem quatro tipos de yoga: Mantra Yoga, Haṭha Yoga, Laya Yoga e Rāja Yoga, que é sem dualidade.
चतुर्धा साधको ज्ञेयो मृदुमध्याधिमात्रकाः। अधिमात्रतमः श्रेष्ठो भवाब्धौ लंघनक्षमः ॥ १५ ॥
caturdhā sādhako jñeyo mṛdumadhyādhimātrakāḥ | adhimātratamaḥ śreṣṭho bhavābdhau laṁghanakṣamaḥ  || 15 ||
15- Saiba que existem quatro tipos de praticantes de yoga: fraco, moderado, dedicado e vigoroso. Entre esses quatro tipos, o último é o melhor e é capaz de cruzar o oceano do mundo.
अथ मृदुसाधकलक्षणम्। मन्दोत्साही सुसंमुढो व्याधिस्थो गुरुदूषकः। लोभी पापमतिश्चैव बह्वाशी वनिताश्रयः ॥ १६॥
चपलः कातरो रोगी पराधीनोऽतिनिष्ठुरः। मन्दाचारो मन्दवीर्यो ज्ञातव्यो मृदुमानवः ॥ १७॥
द्वादशाब्दे भवेत्सिद्धिरेतस्य यत्नतः परम्। मन्त्रयोगाधिकारी स ज्ञातव्यो गुरुणा ध्रुवम् ॥ १८॥
atha mṛdusādhakalakṣaṇam | mandotsāhī susaṁmuḍho vyādhistho gurudūṣakaḥ | lobhī pāpamatiścaiva bahvāśī vanitāśrayaḥ || 16 ||
capalaḥ kātaro rogī parādhīno'tiniṣṭhuraḥ | mandācāro mandavīryo jñātavyo mṛdumānavaḥ || 17 ||
dvādaśābde bhavetsiddhiretasya yatnataḥ param | mantrayogādhikārī sa jñātavyo guruṇā dhruvam || 18 ||
16 / 17 / 18- Agora as características de um praticante fraco são descritas. Preguiçoso, muito ignorante, doentio, ofensivo ao seu guru, ganancioso, malvado, guloso, lascivo, volúvel, covarde, doente, servil, desagradável e mal comportado. Ele atinge a perfeição após doze anos de esforço. Um guru certamente recomendará o Mantra Yoga.
अथ मध्यमसाधकलक्षणम् | समबुद्धिः क्षमायुक्तः पुण्याकांक्षी प्रियंवदः।
मध्यस्थः सर्वकार्येषु सामान्यः स्यान्नसंशयः॥ एतज्ज्ञात्वैव गुरुभिर्दीयते मुक्तितो लयः ॥ १९ ॥
atha madhyamasādhakalakṣaṇam | samabuddhiḥ kṣamāyuktaḥ puṇyākāṁkṣī priyaṁvadaḥ | madhyasthaḥ sarvakāryeṣu sāmānyaḥ syānnasaṁśayaḥ || etajjñātvaiva gurubhirdīyate muktito layaḥ || 19 ||
19- Agora as características de um praticante moderado são descritas. Equânime e de mente aberta, compassivo, desejoso de virtude, fala palavras doces e amorosas, indiferente a todas as situações. Sabendo disso, o guru deve iniciá-lo no Laya Yoga.
अथ अधिमात्रसाधकलक्षणम् स्थिरबुद्धिर्लये युक्तः स्वाधीनो वीर्यवानपि। महाशयो दयायुक्तः क्षमावान् सत्यवानपि ॥ २०॥
शूरो वयःस्थः श्रद्धावान् गुरुपादाब्जपूजकः। योगाभ्यासरतश्चैव ज्ञातव्यश्चाधिमात्रकः ॥ २१॥
एतस्य सिद्धिः षड्वर्षे भवेदभ्यासयोगतः। एतस्मै दीयते धीरो हठयोगश्च साङ्गतः ॥ २२॥
atha adhimātrasādhakalakṣaṇam sthirabuddhirlaye yuktaḥ svādhīno vīryavānapi | mahāśayo dayāyuktaḥ kṣamāvān satyavānapi || 20 ||
śūro vayaḥsthaḥ śraddhāvān gurupādābjapūjakaḥ | yogābhyāsarataścaiva jñāta vyaścādhimātrakaḥ || 21 ||
etasya siddhiḥ ṣaḍvarṣe bhavedabhyāsayogataḥ | etasmai dīyate dhīro haṭha yogaśca sāṅgataḥ || 22 ||
20 / 21 / 22- Agora as características de um praticante dedicado são descritas. Mente firme, conhecedor de Laya Yoga, independente, cheio de vitalidade, nobre espírito, generoso, perdoador, sincero, cheio de coragem, jovem, fiel, adorador dos pés de lótus de seu guru, envolvido na prática regular de yoga . Tal praticante pode alcançar a perfeição em seis anos. O sábio guru deve iniciá-lo na prática de Haṭha Yoga.
अथ अधिमात्रतमसाधकलक्षणम्। महावीर्यान्वितोत्साही मनोज्ञः शौर्यवानपि। शास्त्रज्ञोऽभ्यासशीलश्च निर्मोहश्च निराकुलः ॥ २३॥
नवयौवनसम्पन्नो मिताहारी जितेंद्रियः। निर्भयश्च शुचिर्दक्षो दाता सर्वजनाश्रयः ॥ २४॥
अधिकारी स्थिरो धीमान् यथेच्छावस्थितः क्षमी। सुशीलो धर्मचारी च गुप्तचेष्टः प्रियंवदः ॥ २५॥
शास्त्रविश्वाससम्पन्नो देवता गुरुपूजकः। जनसंगविरक्तश्च महाव्याधि विवर्जितः ॥ २६॥
अधिमात्रव्रतशश्च सर्वयोगस्य साधकः। त्रिभिः संवत्सरैः सिद्धिरेतस्य नात्र संशयः॥ सर्व योगाधिकारी स नात्र कार्या विचारणा ॥ २७॥
atha adhimātratamasādhakalakṣaṇam | mahāvīryānvitotsāhī manojñaḥ śaurya vānapi | śāstra jñana abhyāsaśīlaśca nirmohaśca nirākulaḥ || 23 |
navayauvanasampanno mitāhārī jiteṁdriyaḥ | nirbhayaśca śucirdakṣo dātā sarva janāśrayaḥ || 24 ||
adhikārī sthiro dhīmān yathecchāvasthitaḥ kṣamī | suśīlo dharmacārī ca gupta ceṣṭaḥ priyaṁvadaḥ || 25 ||
śāstraviśvāsasampanno devatā gurupūjakaḥ | janasaṁgaviraktaśca mahāvyādhi vivarjitaḥ || 26 ||
adhimātravrataśaśca sarvayogasya sādhakaḥ | tribhiḥ saṁvatsaraiḥ siddhir etasya nātra saṁśayaḥ | sarvayogādhikārī sa nātra kāryā vicāraṇā || 27 ||
23 / 24 / 25 / 26 / 27- Agora as características do praticante mais dedicado são descritas. Dotado de grande força, energético, encantador, intrépido, instruído, diligente, lúcido, calmo, na flor da juventude, contido em sua dieta, seus sentidos subjugados, destemido, puro, talentoso, generoso, um refúgio para todos, estável, firme , sábio, contente, paciente, de boa índole, zeloso, discreto, agradável, confia nos textos sagrados, adora deuses e mestres, averso à companhia inútil, livre de doenças graves e competente nas observâncias do bom aspirante: assim é o praticante de todas as Yogas.
अथ प्रतीकोपासनम्। प्रतीकोपासना कार्या दृष्टादृष्टफलप्रदा। पुनाती दर्शनादत्र नात्र कार्या विचारणा ॥ २८॥
atha pratīkopāsanam | pratīkopāsanā kāryā dṛṣṭādṛṣṭaphalapradā | punātī darśanā datra nātra kāryā vicāraṇā || 28 ||
28- A concentração na imagem de uma pessoa (pratīka) dá frutos visíveis e invisíveis ao praticante. Certamente ele será purificado apenas pela sua visão. 
गाढातपे स्वप्रतिबिम्बितेश्वरं निरीक्ष्य विस्फारितलोचनद्वयम्। यदा नभः पश्यति स्वप्रतीकं नभोङ्गणे तत्क्षणमेव पश्यति ॥ २९॥
gāḍhātape svapratibimbiteśvaraṁ nirīkṣya visphāritalocanadvayam | yadā nabhaḥ paśyati svapratīkaṁ nabhoṅgaṇe tatkṣaṇameva paśyati || 29 ||
29- Quando sob o sol brilhante ele visualizar o Senhor em sua imagem e depois olhar para o céu, verá naquele exato momento uma imagem de si mesmo no firmamento.
प्रत्यहं पश्यते यो वै स्वप्रतीकं नभोङ्गणे। आयुर्वृद्धिर्भवेत्तस्य न मृत्युः स्यात्कदाचन ॥ ३०॥
pratyahaṁ paśyate yo vai svapratīkaṁ nabhoṅgaṇe | āyurvṛddhirbhavettasya na mṛtyuḥ syātkadācana || 30 ||
30- Aquele que vê sua imagem no céu todos os dias, tem a vida prolongada e não terá uma morte súbita.
यदा पश्यति सम्पूर्णं स्वप्रतीकं नभोङ्गणे। तदा जयमवाप्नोति वायुं निर्जित्य सञ्चरेत् ॥ ३१॥
yadā paśyati sampūrṇaṁ svapratīkaṁ nabhoṅgaṇe | tadā jayamavāpnoti vāyuṁ nirjitya sañcaret || 31 ||
31- Quando ele vê seu reflexo completo no céu, ele é bem sucedido. Tendo conquistado o vāyu, ele pode se mover para qualquer lugar.
यः करोति सदाभ्यासं चात्मानं वन्दते परम्। पूर्णानन्दैकपुरुषं स्वप्रतीकप्रसादतः ॥ ३२॥
yaḥ karoti sadābhyāsaṁ cātmānaṁ vandate param | pūrṇānandaikapuruṣaṁ svapratīkaprasādataḥ || 32 ||
32- Aquele que realiza regularmente esta prática, descobre o Self superior, e torna-se completamente abençoado, através da graça de sua própria imagem. 
यात्राकाले विवाहे च शुभे कर्मणि सङ्कटे। पापक्षये पुण्यवृद्धौ प्रतीकोपासनञ्चरेत् ॥ ३३ ॥
yātrākāle vivāhe ca śubhe karmaṇi saṅkaṭe | pāpakṣaye puṇyavṛddhau pratīkopāsanañcaret || 33 ||
33- Quando o yogin está em peregrinação, casando-se, realizando uma atividade auspiciosa, com problemas, perdido em pecados ou obtendo mérito, deve praticar a concentração em sua imagem.
निरन्तरकृताभ्यासादन्तरे पश्यति ध्रुवम्। तदा मुक्तिमवाप्नोति योगी नियतमानसः ॥ ३४॥
nirantarakṛtābhyāsādantare paśyati dhruvam | tadā muktimavāpnoti yogī niyatamānasaḥ || 34 ||
34- Através de sua prática constante, ele certamente a verá internamente. e então o yogin auto controlado alcança a mukti (liberação).
अंगुष्ठाभ्यामुभे श्रोत्रे तर्जनीभ्यां द्विलोचने। नासारन्ध्रे च मध्याभ्यामनामाभ्यां मुखं दृढम् ॥ ३५॥
निरुध्य मारुतं योगी यदैव कुरुते भृशम्। तदा लक्षणमात्मानं ज्योतीरूपं स पश्यति ॥ ३६॥
aṁguṣṭhābhyāmubhe śrotre tarjanībhyāṁ dvilocane | nāsārandhre ca madhyā bhyāmanāmābhyāṁ mukhaṁ dṛḍham || 35 ||
nirudhya mārutaṁ yogī yadaiva kurute bhṛśam | tadā lakṣaṇamātmānaṁ jyotīrūpaṁ sa paśyati || 36 ||
35 / 36- O yogin deve fechar os ouvidos com os polegares, os olhos com os dedos indicadores, as narinas com os dedos médios e depois fechar a boca firmemente com os dedos anulares. Aquele que pratica intensamente (esta concentração) retendo a respiração dessa maneira, vê seu Self na forma de luz.
तत्तेजो दृश्यते येन क्षणमात्रं निराकुलम्। सर्वपापविनिर्मुक्तः स याति परमां गतिम् ॥ ३७॥
tattejo dṛśyate yena kṣaṇamātraṁ nirākulam | sarvapāpavinirmuktaḥ sa yāti paramāṁ gatim || 37 ||
37- Aquele que vê claramente esta luz, mesmo por um momento, fica livre de todos os pecados e alcança o estado supremo.
निरन्तरकृताभ्यासाद्योगी विगतकल्मषः। सर्वदेहादि विस्मृत्य तदभिन्नः स्वयं गतः ॥ ३८॥
nirantarakṛtābhyāsādyogī vigatakalmaṣaḥ | sarvadehādi vismṛtya tadabhinnaḥ svayaṁ gataḥ || 38 ||
38- Através de sua prática constante, o yogin livre do pecado, tendo esquecido todos os seus corpos (grosseiro, sutil e causal), torna-se distinto deles.
यः करोति सदाभ्यासं गुप्ताचारेण मानवः। स वै ब्रह्मविलीनः स्यात्पापकर्मरतो यदि ॥ ३९॥
yaḥ karoti sadābhyāsaṁ guptācāreṇa mānavaḥ | sa vai brahmavilīnaḥ syātpāpakarmarato yadi || 39 ||
39- Aquele que regularmente pratica em segredo é dissolvido em Brahman, mesmo que esteja envolvido em malfeitos..
गोपनीयः प्रयत्नेन सद्यः प्रत्ययकारकः। निर्वाणदायको लोके योगोयं मम वल्लभः॥ नादः संजायते तस्य क्रमेणाभ्यासतश्च वै ॥ ४०॥
gopanīyaḥ prayatnena sadyaḥ pratyayakārakaḥ | nirvāṇadāyako loke yogoyaṁ mama vallabhaḥ || nādaḥ saṁjāyate tasya krameṇābhyāsataśca vai || 40 ||
40- Isso deve ser mantido em segredo com grande cuidado, pois instantaneamente confere o nirvana. Isso libera a humanidade. É meu yoga favorito. Através de sua prática gradual, o yogin ouve o som interno (nāda).
मतभृङ्गवेणुवीणासदृशः प्रथमो ध्वनिः। एवमभ्यासतः पश्चात् संसारध्वान्तनाशनम् ॥ ४१॥
घण्टानादसमः पश्चात् ध्वनिर्मेघरवोपमः। ध्वनौ तस्मिन्मनो दत्त्वा यदा तिष्ठति निर्भयः॥ तदा संजायते तस्य लयस्य मम वल्लभे ॥ ४२॥
matabhṛṅgaveṇuvīṇāsadṛśaḥ prathamo dhvaniḥ | evamabhyāsataḥ paścāt saṁsāradhvāntanāśanam || 41 ||
ghaṇṭānādasamaḥ paścāt dhvanirmegharavopamaḥ | dhvanau tasminmano dattvā yadā tiṣṭhati nirbhayaḥ || tadā saṁjāyate tasya layasya mama vallabhe || 42 ||
41 / 42- O primeiro som é como o de uma fila de abelhas bêbadas ou de um alaúde. Depois surge o som de um sino que destrói a escuridão do saṁsāra. Então aparece o som do trovão. Quando o yogin se concentra nesse som e permanece profundamente imerso nele, obtém absorção em laya que é meu querido.
तत्र नादे यदा चित्तं रमते योगिनो भृशम्। विस्मृत्य सकलं बाह्यं नादेन सह शाम्यति ॥ ४३॥
tatra nāde yadā cittaṁ ramate yogino bhṛśam | vismṛtya sakalaṁ bāhyaṁ nādena saha śāmyati || 43 ||
43- Quando a mente do yogin está completamente envolvida nesse som, ela abandona todas as coisas externas e é dissolvida junto com o som.
एतदभ्यासयोगेन जित्वा सम्यग्गुणान्वहून्। सर्वारम्भपरित्यागी चिदाकाशे विलीयते ॥ ४४ ॥
etadabhyāsayogena jitvā samyagguṇānvahūn | sarvārambhaparityāgī cidākāśe vilīyate || 44 ||
44- Tendo conquistado todos os três guṇās através da prática constante deste yoga, e desistindo de despertar paixão e aversão, ele se funde no cidākāśa (espaço de consciência entre as duas sobrancelhas).
नासनं सिद्धसदृशं न कुम्भसदृशं बलम्। न खेचरीसमा मुद्रा न नादसदृशो लयः ॥ ४५॥
nāsanaṁ siddhasadṛśaṁ na kumbhasadṛśaṁ balam | na khecarīsamā mudrā na nādasadṛśo layaḥ || 45 ||
45- Não existe postura similar a siddhāsana, nenhum esforço como a do kumbhaka, nenhuma mudrā como khecari, e nenhum laya como nāda.
इदानीं कथयिष्यामि मुक्तस्यानुभवं प्रिये। यज्ज्ञात्वा लभते मुक्तिं पापयुक्तोपि साधकः ॥ ४६॥
idānīṁ kathayiṣyāmi muktasyānubhavaṁ priye | yajjñātvā labhate muktiṁ pāpayuktopi sādhakaḥ || 46 ||
46- Ó Querida! Agora estou lhe dizendo o conhecimento direto da liberação, sabendo que até mesmo o aspirante pecador alcança a liberação.
समभ्यर्च्येश्वरं सम्यक्कृत्वा च योगमुत्तमम्। गृह्णीयात्सुस्थितो भूत्वा गुरुं सन्तोष्य बुद्धिमान् ॥ ४७॥
samabhyarcyeśvaraṁ samyakkṛtvā ca yogamuttamam | gṛhṇīyātsusthito bhūtvā guruṁ santoṣya buddhimān || 47 ||
47- Depois de adorar o Senhor e reverenciar seu guru, sentado ao seu lado, o sábio yogin deve receber o mais elevado Yoga.
जीवादि सकलं वस्तुं दत्त्वा योगविदं गुरुम्। सन्तोष्यातिप्रयत्नेन योगोयं गृह्यते बुधैः ॥ ४८॥
jīvādi sakalaṁ vastuṁ dattvā yogavidaṁ gurum | santoṣyātiprayatnena yogoyaṁ gṛhyate budhaiḥ || 48 ||
48- Os sábios obtêm este Yoga depois de dar suas vidas e tudo o mais que possuem a um guru que conhece Yoga. Grandes esforços devem ser feitos para agradá-lo. 
विप्रान्संतोष्य मेधावी नानामंगलसंयुतः। ममालये शुचिर्भूत्वा प्रगृह्णीयाच्छुभात्मकम् ॥ ४९॥
viprānsaṁtoṣya medhāvī nānāmaṁgalasaṁyutaḥ | mamālaye śucirbhūtvā pragṛhṇīyācchubhātmakam || 49 ||
49- Depois das ofertas, o homem sábio deve receber este Yoga auspicioso em minha morada (no templo do Senhor Śiva) com corpo e coração purificados.
संन्यस्यानेन विधिना प्राक्तनं विग्रहादिकम्। भूत्वा दिव्यवपुर्योगी गृह्णीयाद्वक्ष्यमाणकम् ॥ ५०॥
saṁnyasyānena vidhinā prāktanaṁ vigrahādikam | bhūtvā divyavapuryogī gṛhṇīyādvakṣyamāṇakam || 50 ||
50- Tendo usado este método para abandonar seu antigo corpo e assim por diante para receber um corpo divino, o yogin deve fazer o que estou prestes a descrever. 
पद्मासनस्थितो योगी जनसंगविवर्जितः। विज्ञाननाडीद्वितयमङ्गुलीभ्यां निरोधयेत् ॥ ५१॥
padmāsanasthito yogī janasaṁgavivarjitaḥ | vijñānanāḍīdvitayamaṅgulībhyāṁ nirodhayet || 51 ||
51- Tendo renunciado a todas as relações sociais, o yogin sentado em padmāsana, deve controlar os dois vijñāna nāḍis (iḍā e piṅgalā) com os dedos.
सिद्धेस्तदाविर्भवति सुखरूपी निरञ्जनः। तस्मिन्परिश्रमः कार्यो येन सिद्धो भवेत्खलु ॥ ५२॥
siddhestadāvirbhavati sukharūpī nirañjanaḥ | tasminpariśramaḥ kāryo yena siddho bhavetkhalu || 52 ||
52- Assim a perfeição se manifesta, então surge a bem-aventurança e a pureza. Pode-se tornar um siddha pelo grande esforço colocado nesta prática.
यः करोति सदाभ्यासं तस्य सिद्धिर्न दूरतः। वायुसिद्धिर्भवेत्तस्य क्रमादेव न संशयः ॥ ५३॥
yaḥ karoti sadābhyāsaṁ tasya siddhirna dūrataḥ | vāyusiddhirbhavettasya kramādeva na saṁśayaḥ || 53 ||
53- Aquele que cumpre esta pratica regularmente vê o sucesso perto. Ele, sem dúvida, alcança vāyu siddhi através de sua prática gradual.
सकृद्यः कुरुते योगी पापौघं नाशयेद्ध्रुवम्। तस्य स्यान्मध्यमे वायोः प्रवेशो नात्र संशयः ॥ ५४॥
sakṛdyaḥ kurute yogī pāpaughaṁ nāśayeddhruvam | tasya syānmadhyame vāyoḥ praveśo nātra saṁśayaḥ || 54 ||
54- O yogin que pratica uma vez certamente destrói todos os pecados; e seguramente, o vāyu entra no caminho do meio.
एतदभ्यासशीलो यः स योगी देवपूजितः। अणिमादिगुणाल्लब्ध्वा विचरेद्भुवनत्रये ॥ ५५ ॥
etadabhyāsaśīlo yaḥ sa yogī devapūjitaḥ | aṇimādiguṇāllabdhvā vicaret bhuva natraye || 55 ||
55- Até mesmo deuses reverenciam o yogin que constantemente a pratica. Tendo alcançado os siddhis como aṇimā, etc., ele pode viajar livremente por todos os três mundos.
यो यथास्यानिलाभ्यासात्तद्भवेत्तस्य विग्रहः। तिष्ठेदात्मनि मेधावी संयुतः क्रीडते भृशम् ॥ ५६॥
yo yathāsyānilābhyāsāttadbhavettasya vigrahaḥ | tiṣṭhedātmani medhāvī saṁyutaḥ krīḍate bhṛśam || 56 ||
56- Atinge-se a perfeição no vāyu através da prática; O sábio yogin que habita o seu Self sente prazer em sua existência.
एतद्योगं परं गोप्यं न देयं यस्य कस्यचित्। यः प्रमाणैः समायुक्तस्तमेव कथ्यते ध्रुवम् ॥ ५७॥
etadyogaṁ paraṁ gopyaṁ na deyaṁ yasya kasyacit | yaḥ pramāṇaiḥ samāyuktastameva kathyate dhruvam || 57 ||
57- Este yoga é um grande segredo e não deve ser dado a todos. Deve ser revelado àquele que certamente provou ter todas as qualidades encontradas em um yogin.
योगी पद्मासने तिष्ठेत्कण्ठकूपे यदा स्मरन्। जिह्वां कृत्वा तालुमूले क्षुत्पिपासा निवर्तते ॥ ५८॥
yogī padmāsane tiṣṭhetkaṇṭhakūpe yadā smaran | jihvāṁ kṛtvā tālumūle kṣutpipāsā nivartate || 58 ||
58- Sentado em padmāsana, concentrado na cavidade da garganta e com a língua na base do palato, o yogin não sente fome nem sede.
कण्ठकूपादधः स्याने कूर्मनाड्य्स्ति शोभना। तस्मिन् योगी मनो दत्त्वा चित्तस्थैर्यं लभेद्भृशम् ॥ ५९॥
kaṇṭhakūpādadhaḥ syāne kūrmanāḍysti śobhanā | tasmin yogī mano dattvā cittasthairyaṁ labhedbhṛśam || 59 ||
59- Abaixo da cavidade da garganta, há uma bela nāḍī chamada kūrma; quando o yogin fixa sua atenção nela, ele alcança uma grande estabilidade mental.
शिरः कपाले रुद्राक्षं विवरं चिन्तयेद्यदा। तदा ज्योतिः प्रकाशः स्याद्विद्युत्पुञ्जसमप्रभः ॥ ६०॥
एतच्चिन्तनमात्रेण पापानां संक्षयो भवेत्। दुराचारोऽपि पुरुषो लभते परमं पदम् ॥ ६१॥
śiraḥ kapāle rudrākṣaṁ vivaraṁ cintayedyadā | tadā jyotiḥ prakāśaḥ syādvidyut puñjasamaprabhaḥ || 60 ||
etaccintanamātreṇa pāpānāṁ saṁkṣayo bhavet | durācāro'pi puruṣo labhate paramaṁ padam || 61 ||
60 / 61- Quando o yogin se concentra no Rudrākṣa na cavidade da testa, ele percebe uma luz brilhante como a de uma infinidade de relâmpagos. Todos os pecados são destruídos pela mera concentração nessa luz; até mesmo uma pessoa perversa alcança o estado supremo.
अहर्निशं यदा चिन्तां तत्करोति विचक्षणः। सिद्धानां दर्शनं तस्य भाषणञ्च भवेद्ध्रुवम् ॥ ६२॥
aharniśaṁ yadā cintāṁ tatkaroti vicakṣaṇaḥ | siddhānāṁ darśanaṁ tasya bhāṣaṇañca bhaveddhruvam || 62 ||
62- Quando o sábio yogin se concentra nessa luz dia e noite, ele percebe os siddhas e certamente fala com eles.
तिष्ठन् गछन् स्वपन् भुञ्जन् ध्यायेच्छून्यमहर्निशम्। तदाकाशमयो योगी चिदाकाशे विलीयते ॥ ६३॥
tiṣṭhan gachan svapan bhuñjan dhyāyecchūnyamaharniśam | tadākāśamayo yogī cidākāśe vilīyate || 63 ||
63- Quando o yogin se concentra dia e noite em śūnya (o vazio) em pé ou caminhando, dormindo ou acordado, então ele se dissolve em Cidākāśa (espaço de consciência entre as sobrancelhas).
एतज्ज्ञानं सदा कार्यं योगिना सिद्धिमिच्छता। निरन्तरकृताभ्यासान्मम तुल्यो भवेद्ध्रुवम्॥ एतज्ज्ञानबलाद्योगी सर्वेषां वल्लभो भवेत् ॥ ६४॥
etajjñānaṁ sadā kāryaṁ yoginā siddhimicchatā | nirantarakṛtābhyāsānmama tulyo bhaveddhruvam | etajjñānabalādyogī sarveṣāṁ vallabho bhavet || 64 ||
64- Essa meditação deve ser feita regularmente pelo yogin desejoso de perfeição. Através da prática constante, certamente se tornará igual a mim.
सर्वान् भूतान् जयं कृत्वा निराशीरपरिग्रहः। नासाग्रे दृश्यते येन पद्मासनगतेन वै॥ मनसो मरणं तस्य खेचरत्वं प्रसिद्ध्यति ॥ ६५॥
sarvān bhūtān jayaṁ kṛtvā nirāśīraparigrahaḥ | nāsāgre dṛśyate yena padmāsanagatena vai | manaso maraṇaṁ tasya khecaratvaṁ prasiddhyati || 65 ||
65- Depois de conquistar todos os elementos, ele fica livre do desejo e da ganância. Quando o yogin se senta em padmasana e olha para a ponta do nariz, sua mente morre e atinge a perfeição em khecarī mudrā.
ज्योतिः पश्यति योगीन्द्रः शुद्धं शुद्धाचलोपमम्। तत्राभ्यासबलेनैव स्वयं तद्रक्षको भवेत् ॥ ६६॥
jyotiḥ paśyati yogīndraḥ śuddhaṁ śuddhācalopamam | tatrābhyāsabalenaiva svayaṁ tadrakṣako bhavet || 66 ||
66- O senhor dos yogins vê uma luz brilhante como uma montanha branca (Mount Kailāśa). Através do poder de sua prática, ele mesmo se torna o protetor dessa luz.
उत्तानशयने भूमौ सुप्त्वा ध्यायन्निरन्तरम्। सद्यः श्रमविनाशाय स्वयं योगी विचक्षणः ॥ ६७॥
शिरः पश्चात्तु भागस्य ध्याने मृत्युञ्जयो भवेत्॥ भ्रूमध्ये दृष्टिमात्रेण ह्यपरः परिकीर्तितः ॥ ६८॥
uttānaśayane bhūmau suptvā dhyāyannirantaram | sadyaḥ śramavināśāya sva yaṁ yogī vicakṣaṇaḥ || 67 ||
śiraḥ paścāttu bhāgasya dhyāne mṛtyuñjayo bhavet | bhrūmadhye dṛṣṭimātreṇa hyaparaḥ parikīrtitaḥ|| 68 ||
67 / 68- Para remover rapidamente o cansaço, o sábio yogin deve deitar-se de costas no chão e meditar sem pausa sobre essa luz. Concentrando-se na parte de trás de sua cabeça, ele conquista a morte.
चतुर्विधस्य चान्नस्य रसस्त्रेधा विभज्यते। तत्र सारतमो लिंगदेहस्य परिपोषकः ॥ ६९॥
सप्तधातुमयं पिण्डमेती पुष्णाति मध्यगः याति विण्मूत्ररूपेण तृतीयः सप्ततो बहिः ॥ ७०॥
caturvidhasya cānnasya rasastredhā vibhajyate | tatra sāratamo liṁgadehasya paripoṣakaḥ || 69 ||
saptadhātumayaṁ piṇḍametī puṣṇāti madhyagaḥ yāti viṇmūtrarūpeṇa tṛtīyaḥ saptato bahiḥ || 70 ||
69 / 70- O fluído (quilo) produzido a partir da digestão dos alimentos é dividido em três tipos. Destes, a melhor parte nutre o corpo sutil. A próxima nutre o corpo físico, que é constituído por sete constituintes. A terceira é eliminada na forma de urina e fezes.
आद्यभागद्वयं नाड्यः प्रोक्तास्ताः सकला अपि। पोषयन्ति वपुर्वायुमापादतलमस्तकम् ॥ ७१॥
ādyabhāgadvayaṁ nāḍyaḥ proktāstāḥ sakalā api | poṣayanti vapurvāyumāpādatalamastakam || 71 ||
71- As duas primeiras partes do fluido (quilo) nutrem todos os nāḍis, o corpo e os vāyus que se movem dentro do corpo da cabeça aos pés.
नाडीभिराभिः सर्वाभिर्वायुः सञ्चरते यदा। तदैवान्नरसो देहे साम्येनेह प्रवर्तते ॥ ७२॥
nāḍībhirābhiḥ sarvābhirvāyuḥ sañcarate yadā | tadaivānnaraso dehe sāmyeneha pravartate || 72 ||
72- Quando o vāyu circula através de todos os nāḍis, então os fluidos dos alimentos obtêm força e energia extraordinárias
चतुर्दशानां तत्रेह व्यापारे मुख्यभागतः। ता अनुग्रत्वहीनाश्च प्राणसञ्चारनाडिकाः ॥ ७३॥
caturdaśānāṁ tatreha vyāpāre mukhyabhāgataḥ | tā anugratvahīnāśca prāṇasañcāranāḍikāḥ || 73 ||
73- Há quatorze nāḍis que estão localizadas nas partes principais do corpo executando suas funções independentemente. Esses nāḍis distribuem o prāṇa por todo o corpo.
अथ मूलाधारचक्रविवरणम् | गुदाद्वयंगुलतश्चोर्ध्वं मेढैकांगुलतस्त्वधः। एवञ्चास्ति समं कन्दं सम ताच्चतुरंगुलम् ॥ ७४॥
atha mūlādhāracakravivaraṇam | gudādvayaṁgulataścordhvaṁ meḍhaikāṁ gulatastvadhaḥ | evañcāsti samaṁ kandaṁ samatāccaturaṁgulam || 74 ||
74- Agora começa a explicação do mūlādhāra cakra.  Dois dedos acima do ânus e um dedo abaixo do liṅga (pênis), há o kanda (bulbo achatado) com quatro dedos de diâmetro.
पश्चिमाभिमुखीः योनिर्गुदमेढ्रान्तरालगा। तत्र कन्दं समाख्यातं तत्रास्ति कुण्डली सदा ॥ ७५॥
संवेष्ट्य सकला नाडीः सार्द्धत्रिकुटलाकृतीः। मुखे निवेश्य सा पुच्छं सुषुम्णाविवरे स्तिता ॥ ७६॥
paścimābhimukhīḥ yonirgudameḍhrāntarālagā | tatra kandaṁ samākhyātaṁ tatrāsti kuṇḍalī sadā|| 75 ||
saṁveṣṭya sakalā nāḍīḥ sārddhatrikuṭalākṛtīḥ | mukhe niveśya sā pucchaṁ suṣumṇāvivare stitā || 76 ||

75 / 76- Neste espaço entre o ânus e o pênis encontra-se o Yoni, voltado para trás, e uma área chamada kanda, onde a Kuṇḍalinī sempre habita. Envolvendo todos os nāḍis e enrolada com três voltas e meia, ela permanece na abertura do suṣumṇā com sua cauda entrando em sua própria boca.

सुप्ता नागोपमा ह्येषा स्फुरन्ती प्रभया स्वया। अहिवत्सन्धिसंस्थाना वाग्देवी बीजसंज्ञिका ॥ ७७॥
suptā nāgopamā hyeṣā sphurantī prabhayā svayā | ahivatsandhisaṁsthānā vāgdevī bījasaṁjñikā || 77 ||
77- Ela é como uma serpente adormecida e brilha com sua própria luz. Ela é a Deusa da fala, é chamada bīja (semente, um mantra monossilábico).
ज्ञेया शक्तिरियं विष्णोर्निर्झरा स्वर्णभास्वरा। सत्त्वं रजस्तमश्चेति गुणत्रयप्रसूतिका ॥ ७८॥
jñeyā śaktiriyaṁ viṣṇornirjharā svarṇabhāsvarā | sattvaṁ rajastamaśceti guṇa trayaprasūtikā || 78 ||
78- Brilhante como ouro, ela é conhecida como a śakti de Viṣṇu. Ela é a mãe dos três guṇas: sattva, rajas and tamas.
तत्र बन्धूकपुष्पाभं कामबीजं प्रकीर्तितम्। कलहेमसमं योगे प्रयुक्ताक्षररूपिणम् ॥ ७९॥
tatra bandhūkapuṣpābhaṁ kāmabījaṁ prakīrtitam | kalahemasamaṁ yoge prayuktākṣararūpiṇam || 79 ||
79- Dizem que lá está localizado o belo kāma bīja (a semente do amor), que é como a flor bandhūka. É cintilante como ouro brilhante e é descrita no Yoga como eterna.
सुषुम्णापि च संश्लिष्टा बीजं तत्र वरं स्थितम्। शरच्चंद्रनिभं तेजस्स्वयमेतत्स्फुरत्स्थितम् ॥ ८०॥
सूर्यकोटिप्रतीकाशं चन्द्रकोटिसुशीतलम्। एतत्त्रयं मिलित्वैव देवी त्रिपुरभैरवी॥ बीजसंज्ञं परंतेजस्तदेव परिकीर्तितम् ॥ ८१॥
suṣumṇāpi ca saṁśliṣṭā bījaṁ tatra varaṁ sthitam | śaraccaṁdranibhaṁ tejas svayametatsphuratsthitam || 80 ||
sūryakoṭipratīkāśaṁ candrakoṭisuśītalam | etattrayaṁ militvaiva devī tripura bhairavī || bījasaṁjñaṁ paraṁtejastadeva parikīrtitam || 81 ||
80 / 81- O belo bīja permanece lá abraçada pela suṣumṇā. Ela fica lá brilhando como a lua na estação do outono, com o brilho de milhões de sóis e a frieza de milhões de luas. Tripurā Bhairavī é a forma combinada de todos estes três juntos (kuṇḍalinī, kāmabīja e suṣumnā). Ela é chamada de bīja e ela é considerada uma Deusa onipotente.
क्रियाविज्ञानशक्तिभ्यां युतं यत्परितो भ्रमत्। उत्तिष्ठद्विशतस्त्वम्भः सूक्ष्मं शोणशिखायुतम्॥ योनिस्थं तत्परं तेजः स्वयंभूलिंगसंज्ञितम् ॥ ८२॥
kriyāvijñānaśaktibhyāṁ yutaṁ yatparito bhramat | uttiṣṭhadviśatastvambhaḥ sūkṣmaṁ śoṇaśikhāyutam | yonisthaṁ tatparaṁ tejaḥ svayaṁbhūliṁga saṁjñitam || 82 ||
82- Aquele bīja dotado do poder de kriyā (ação) e vijñāna (cognição) se move por todo o corpo. Às vezes sobe e às vezes entra na água. É sutil e brilhante como a chama de um fogo. Este bīja radiante supremo habita na área do yoni e é chamado Svayambhūliṅga (auto existente).
आधारपद्ममेतद्धि योनिर्यस्यास्ति कन्दतः। परिस्फुरद्वादिसान्तचतुर्वर्णं चतुर्दलम् ॥ ८३॥
ādhārapadmametaddhi yoniryasyāsti kandataḥ | parisphuratvādisānta catur varṇaṁ caturdalam || 83 ||
83- (Aquele) conhecido como ādhāra padma (mulādhāra padma) contém em sua raiz bulbosa o yoni. Este lótus tem quatro pétalas decoradas com as quatro letras (va), (śa), (ṣa) e (sa).
कुलाभिधं सुवर्णाभं स्वयम्भूलिङ्गसंगतम्। द्विरण्डो यत्र सिद्धोस्ति डाकिनी यत्र देवता ॥ ८४॥
तत्पद्ममध्यगा योनिस्तत्र कुण्डलिनी स्थिता। तस्या ऊर्ध्वे स्फुरत्तेजः कामबीजं भ्रमन्मतम् ॥ ८५॥
यः करोति सदा ध्यानं मूलाधारे विचक्षणः। तस्य स्याद्दार्दुरी सिद्धिर्भूमित्यागक्रमेण वै ॥ ८६॥
kulābhidhaṁ suvarṇābhaṁ svayambhūliṅgasaṁgatam | dviraṇḍo yatra siddhosti ḍākinī yatra devatā || 84 ||
tatpadmamadhyagā yonistatra kuṇḍalinī sthitā | tasyā ūrdhve sphurattejaḥ kāma bījaṁ bhramanmatam || 85 ||
yaḥ karoti sadā dhyānaṁ mūlādhāre vicakṣaṇaḥ | tasya syāddārdurī siddhir bhūmityāgakrameṇa vai || 86 ||
84 / 85 / 86- Há uma área brilhante chamada Kula perto deste Svayambhūliṅga. Seu regente é o siddha Dviraṇḍa e a guardiã é a yogini Dākinī. No centro daquele lótus está o yoni, onde o Kuṇḍalinī mora. Acima dela, viaja continuamente kama bīja. O praticante sábio que constantemente se concentra no mūlādhāra alcança dārdurī siddhi e através da prática gradual, ele viaja no ar.
वपुषः कान्तिरुत्कृष्टा जठराग्निविवर्धनम्। आरोग्यञ्च पटुत्वञ्च सर्वज्ञत्वञ्च जायते ॥ ८७॥
vapuṣaḥ kāntirutkṛṣṭā jaṭharāgnivivardhanam | ārogyañca paṭutvañca sarva jñatvañca jāyate || 87 ||
87- Através da concentração neste lótus, o brilho do corpo se torna excelente e o fogo digestivo é estimulado. Ele conquista boa saúde, eloqüência e o conhecimento onisciente.
भूतं भव्यं भविष्यञ्च वेत्ति सर्वं सकारणम्। अश्रुतान्यपि शास्त्राणि सरहस्यं भवेद्ध्रुवम् ॥ ८८ ॥
bhūtaṁ bhavyaṁ bhaviṣyañca vetti sarvaṁ sakāraṇam | aśrutānyapi śāstrāṇi sarahasyaṁ bhaveddhruvam || 88 ||
88- Ele sabe o que realmente aconteceu e o que vai acontecer, e entende o discurso de todos. Ele pode recitar textos sagrados que nem ouviu, junto com suas doutrinas secretas.
वक्त्रे सरस्वती देवी सदा नृत्यति निर्भरम्। मन्त्रसिद्धिर्भवेत्तस्य जपादेव न संशयः ॥ ८९॥
vaktre sarasvatī devī sadā nṛtyati nirbharam | mantrasiddhirbhavettasya japādeva na saṁśayaḥ || 89 ||
89- A deusa Sarasvatī sempre dança com sossego em sua boca. Através da repetição, ele certamente ganha mantra siddhi.
जरामरणदुःखौघान्नाशयति गुरोर्वचः। इदं ध्यानं सदा कार्यं पवनाभ्यासिना परम्। ध्यान मात्रेण योगीन्द्रो मुच्यते सर्वकिल्विषात् ॥ ९०॥
jarāmaraṇaduḥkhaughānnāśayati gurorvacaḥ | idaṁ dhyānaṁ sadā kāryaṁ pavanā bhyāsinā param | dhyānamātreṇa yogīndro mucyate sarvakilviṣāt || 90 ||
90- Este é o aforismo do guru: “Ele destrói a velhice, a morte e todos os pecados”. O praticante de prāṇāyāma deve sempre fazer esta excelente meditação. O grande yogin se livra de todos os pecados apenas pela prática dessa meditação.
मूलपद्मं यदा ध्यायेद्योगी स्वयम्भुलिङ्गकम्। तदा तत्क्षणमात्रेण पापौघं नाशयेद्ध्रुवम् ॥ ९१॥
mūlapadmaṁ yadā dhyāyedyogī svayambhuliṅgakam | tadā tatkṣaṇamātreṇa pāpaughaṁ nāśayeddhruvam || 91 ||
91- Quando o yogin se concentra no mūlādhāra lotus, que é chamado de linga auto existente (Svayambhū Liṅga), então a multidão de seus pecados é destruída de uma só vez. Não há dúvida nisso.
यं यं कामयते चित्ते तं तं फलमवाप्नुयात्। निरन्तरकृताभ्यासात्तं पश्यति विमुक्तिदम् ॥ ९२॥
बहिरभ्यन्तरे श्रेष्ठं पूजनीयं प्रयत्नतः। ततः श्रेष्ठतमं ह्येतन्नान्यदस्ति मतं मम ॥ ९३॥
yaṁ yaṁ kāmayate citte taṁ taṁ phalamavāpnuyāt | nirantarakṛtābhyāsāttaṁ paśyati vimuktidam || 92 ||
bahirabhyantare śreṣṭhaṁ pūjanīyaṁ prayatnataḥ | tataḥ śreṣṭhatamaṁ hyetan nānyadasti mataṁ mama || 93 ||
92 / 93- Ele obtém qualquer recompensa que desejar. Através da prática constante, ele vê o doador da libertação. A meditação interna é melhor que a externa e deve ser cuidadosamente cultivada. Esta é a melhor meditação no tantra. Eu não aprovo nenhuma outra.
आत्मसंस्थं शिवं त्यक्त्वा बहिःस्थं यः समर्चयेत्। हस्तस्थं पिण्डमुत्सृज्य भ्रमते जीविताशया ॥ ९४॥
ātmasaṁsthaṁ śivaṁ tyaktvā bahiḥsthaṁ yaḥ samarcayet | hastasthaṁ piṇḍa mutsṛjya bhramate jīvitāśayā || 94 ||
94- Aquele que rejeita o Śiva interno e adora um Deus externo, descarta a comida de sua mão para vagar implorando por sustento.
आत्मलिंगार्चनं कुर्यादनालस्यं दिने दिने। तस्य स्यात्सकला सिद्धिर्नात्र कार्या विचारणा ॥ ९५॥
ātmaliṁgārcanaṁ kuryādanālasyaṁ dine dine | tasya syātsakalā siddhirnātra kāryā vicāraṇā || 95 ||
95- A perfeição completa surge para aquele que incansavelmente cultua seu Self interno (Ātmaliṅga) todos os dias. Não é para se duvidar.
निरन्तरकृताभ्यासात्षण्मासैः सिद्धिमाप्नुयात्। तस्य वायुप्रवेशोपि सुषुम्णायाम्भवेद्ध्रुवम् ॥ ९६॥
nirantarakṛtābhyāsātṣaṇmāsaiḥ siddhimāpnuyāt | tasya vāyupraveśopi suṣumṇā yāmbhaveddhruvam || 96 ||
96- Ele atinge a perfeição em seis meses através de prática constante, e certamente sua respiração (vāyu) entra no caminho do meio (suṣumṇā).
मनोजयञ्च लभते वायुबिन्दुविधारणात्। ऐहिकामुष्मिकीसिद्धिर्भवेन्नैवात्र संशयः ॥ ९७॥
manojayañca labhate vāyubinduvidhāraṇāt | aihikā muṣmikī siddhir bhavet naivātra saṁśayaḥ || 97 ||
97- Ele conquista sua mente, controlando a respiração (vāyu) e seu sêmen (bindu); não há dúvida de que ele atinge a perfeição neste mundo e no próximo além dele.
अथ स्वाधिष्ठानचक्रविवरणम्। द्वितीयन्तु सरोजञ्च लिंगमूले व्यवस्थितम्। बादिलान्तं च षड्वर्णं परिभास्वरषड्दलम् ॥ ९८॥
स्वाधिष्ठानाभिधं तत्तु पंकजं शोणरूपकम्। बालाख्यो यत्र सिद्धोऽस्ति देवी यत्रास्ति राकिणी ॥ ९९॥
atha svādhiṣṭhānacakravivaraṇam | dvitīyantu sarojañca liṁgamūle vyavasthitam | bādilāntaṁ ca ṣaḍvarṇaṁ paribhāsvaraṣaḍdalam || 98 ||
svādhiṣṭhānābhidhaṁ tattu paṁkajaṁ śoṇarūpakam | bālākhyo yatra siddho'sti devī yatrāsti rākiṇī || 99 ||
98 / 99- Agora começa a explicação do Svadhiṣṭhāna Cakra. O segundo cakra está localizado na base do pênis. Tem seis pétalas brilhantes decoradas com as letras (ba), (bha), (ma), (ya), (ra) e (la). A cor desse cakra é vermelha como sangue. Seu regente é o Siddha Bālā e a guardiã é a yogini Rākiṇī.
वो ध्यायति सदा दिव्यं स्वाधिष्ठानारविन्दकम्। तस्य कामाङ्गनाः सर्वा भजन्ते काममोहिताः॥ १००॥
vo dhyāyati sadā divyaṁ svādhiṣṭhānāravindakam | tasya kāmāṅganāḥ sarvā bhajante kāmamohitāḥ || 100 ||
100- Aquele que diariamente se concentra no svādhiṣṭhāna cakra, é amado e adorado por mulheres bonitas.
विविधञ्चाश्रुतं शास्त्रं निःशङ्को वै भवेद्ध्रुवम्। सर्वरोगविनिर्मुक्तो लोके चरति निर्भयः ॥ १०१॥
vividhañcāśrutaṁ śāstraṁ niḥśaṅko vai bhaveddhruvam | sarvarogavinirmukto loke carati nirbhayaḥ || 101 ||
101- Ele pode explicar vários Śāstras desconhecidos, sem nenhuma dúvida. Sendo livre de todas as doenças, ele se move por todo este mundo sem medo.
मरणं खाद्यते तेन स केनापि न खाद्यते। तस्य स्यात्परमा सिद्धिरणिमादिगुणप्रदा ॥ १०२॥
वायुः सञ्चरते देहे रसवृद्धिर्भवेद्ध्रुवम्। आकाशपङ्कजगलत्पीयूषमपि वर्द्धते ॥ १०३॥
maraṇaṁ khādyate tena sa kenāpi na khādyate | tasya syātparamā siddhir aṇimā diguṇapradā || 102 ||
vāyuḥ sañcarate dehe rasavṛddhirbhaveddhruvam | ākāśapaṅkajagalat pīyūṣam api varddhate || 103 ||
102 /103- Ele devora a morte e nada o devora. Ele obtém os siddhis supremos como aṇimā, etc. O vāyu se move harmoniosamente por todo o corpo. Certamente, os fluidos aumentam em seu corpo, e o néctar segregado do ākāśa paṅkaja também é aumentado.
अथ मणिपूरचक्रविवरणम्। तृतीयं पङ्कजं नाभौ मणिपूरकसंज्ञकम्। दशारंडादिफान्तार्णं शोभितं हेमवर्णकम् ॥ १०४॥
atha maṇipūracakravivaraṇam | tṛtīyaṁ paṅkajaṁ nābhau maṇipūrakasaṁjñakam | daśāraṁḍādiphāntārṇaṁ śobhitaṁ hemavarṇakam || 104 ||
104- Agora maṇipura cakra é descrito. O terceiro cakra chamado maṇipura está localizado no umbigo. Tem uma cor dourada. As dez pétalas deste cakra são decoradas com as letras de ḍa até pha [são: (ḍa), (ḍha), (ṇa), (ta), (tha), (da), (dha), (na), (pa) e (pha)].
रुद्राख्यो यत्र सिद्धोऽस्ति सर्वमङ्गलदायकः। तत्रस्था लाकिनी नाम्नी देवी परमधार्मिका ॥ १०५॥
rudrākhyo yatra siddho'sti sarvamaṅgaladāyakaḥ | tatrasthā lākinī nāmnī devī paramadhārmikā || 105 ||
105- Seu regente é Rudra, e a guardiã é a yogini Lākinī.
तस्मिन् ध्यानं सदा योगी करोति मणिपूरके। तस्य पातालसिद्धिः स्नान्निरन्तरसुखावहा ॥ १०६॥
ईप्सितञ्च भवेल्लोके दुःखरोगविनाशनम्। कालस्य वञ्चनञ्चापि परदेहप्रवेशनम् ॥ १०७॥
tasmin dhyānaṁ sadā yogī karoti maṇipūrake | tasya pātālasiddhiḥ snānnir antara sukhāvahā || 106 ||
īpsitañca bhavelloke duḥkharogavināśanam | kālasya vañcanañcāpi paradeha praveśanam || 107 ||
106 / 107- Quando o yogin medita regularmente no maṇipura cakra, ele alcança patta siddhi, o portador de felicidade incessante. Ele consegue o que quer, livra-se do sofrimento e das doenças, pode enganar a morte e pode entrar no corpo de outra pessoa.
जाम्बूनदादिकरणं सिद्धानां दर्शनं भवेत्। ओषधीदर्शनञ्चापि निधीनां दर्शनं भवेत् ॥ १०८॥
jāmbūnadādikaraṇaṁ siddhānāṁ darśanaṁ bhavet | oṣadhīdarśanañcāpi nidhīnāṁ darśanaṁ bhavet || 108 ||
108- Ele pode criar ouro; pode ter a visão dos siddhas, pode descobrir medicamentos e riquezas subterrâneas.
अथ अनाहतचक्रविवरणम् । हृदयेऽनाहतं नाम चतुर्थं पङ्कजं भवेत्। कादिठान्तार्णसंस्थानं द्वादशारसमन्वितम्॥ अतिशोणं वायुबीजं प्रसादस्थानमीरितम् ॥ १०९॥
atha anāhatacakravivaraṇam | hṛdaye'nāhataṁ nāma caturthaṁ paṅkajaṁ bhavet | kādiṭhāntārṇasaṁsthānaṁ dvādaśārasamanvitam || atiśoṇaṁ vāyubījaṁ prasādasthānamīritam || 109 ||
109- Agora aqui está a descrição de Anāhata Cakra. O quarto chakra chamado anāhata está localizado no coração. As doze pétalas deste lótus são seguidas pelas letras क(ka), ख(kha), ग(ga), घ(gha), ङ(ṅa), च(ca), छ(cha), ज(ja), झ(jha), ञ(ña), ट(ta), ठ(tha). Sua cor é vermelho brilhante. Tem o bīja de vāyu. É um lugar agradável.
पद्मस्थं तत्परं तेजो बाणलिंगं प्रकीर्तितम्। यस्य स्मरणमात्रेण दृष्टादृष्टफलं लभेत् ॥ ११०॥
padmasthaṁ tatparaṁ tejo bāṇaliṁgaṁ prakīrtitam | yasya smaraṇamātreṇa dṛṣṭādṛṣṭaphalaṁ labhet || 110 ||
110- Existe uma energia altamente brilhante chamada bāṇaliṅga neste cakra [Ele é vermelho brilhante e dizem ser a localização do palácio de Kamaraja]. Apenas pensando nele, surge a retribuição de conhecer as vidas passadas e futuras.
सिद्धः पिनाकी यत्रास्ते काकिनी यत्र देवता। एतस्मिन्सततं ध्यानं हृत्पाथोजे करोति यः॥ क्षुभ्यन्ते तस्य कान्ता वै कामार्ता दिव्ययोषितः ॥ १११॥
siddhaḥ pinākī yatrāste kākinī yatra devatā | etasminsatataṁ dhyānaṁ hṛtpāthoje karoti yaḥ | kṣubhyante tasya kāntā vai kāmārtā divyayoṣitaḥ || 111 ||
111- O regente deste anāhata cakra é o siddha Pinākī e a guardiã é a yogini Kākinī. Aquele que constantemente se concentra neste lótus é desejado por mulheres bonitas e moças divinas amorosas.
ज्ञानञ्चाप्रतिमं तस्य त्रिकालविषयम्भवेत्। दूरश्रुतिर्दूरदृष्टिः स्वेच्छया खगतां व्रजेत् ॥ ११२॥
jñānañcāpratimaṁ tasya trikālaviṣayambhavet | dūraśrutirdūradṛṣṭiḥ svecchayā khagatāṁ vrajet || 112 ||
112- Ele obtém incomparável conhecimento do passado, do presente e do futuro, obtém o poder da clariaudiência e da clarividência, e pode mover-se pelo ar à vontade.
सिद्धानां दर्शनञ्चापि योगिनी दर्शनं तथा। भवेत्खेचरसिद्धिश्च खेचराणां जयन्तथा ॥ ११३॥
siddhānāṁ darśanañcāpi yoginī darśanaṁ tathā | bhavetkhecarasiddhiśca khecarāṇāṁ jayantathā || 113 ||
113- Ele pode visualizar siddhas e yoginis; obtém khecarī siddhi (a perfeição de voar no espaço) e ganha o domínio sobre todos os khecharas [seres divinos que se movem no ākāśa (khe)].
यो ध्यायति परं नित्यं बाणलिंगं द्वितीयकम्। खेचरी भूचरी सिद्धिर्भवेत्तस्य न संशयः ॥ ११४॥
yo dhyāyati paraṁ nityaṁ bāṇaliṁgaṁ dvitīyakam | khecarī bhūcarī siddhirbhavettasya na saṁśayaḥ || 114 ||
114- Aquele que se concentra regularmente no Bāṇaliṅga secreto (Śiva Liṅga localizado no meio do anāhata cakra), certamente alcança o khecarī siddhi e o bhūcārī siddhi (poder de viajar pelo universo à vontade).
एतद्ध्यानस्य माहात्म्यं कथितुं नैव शक्यते। ब्रह्माद्याः सकला देवा गोपयन्ति परन्त्विदम् ॥ ११५॥
etaddhyānasya māhātmyaṁ kathituṁ naiva śakyate | brahmādyāḥ sakalā devā gopayanti parantvidam || 115 ||
115- O poder da meditação no anāhata cakra é indescritível. Brahmā e todos os outros deuses mantêm isso em segredo.
अथ विशुद्धचक्रविवरणम्। कण्ठस्थानस्थितं पद्मं विशुद्धं नामपञ्चमम्। सुहेमाभं स्वरोपेतं षोडशस्वरसंयुतम् ॥ ११६॥
atha viśuddhacakravivaraṇam | kaṇṭhasthānasthitaṁ padmaṁ viśuddhaṁ nāmapañcamam | suhemābhaṁ svaropetaṁ ṣoḍaśasvarasaṁyutam || 116 ||
116- O quinto cakra localizado na garganta é chamado viśuddhi. Sua cor é ouro brilhante. Suas dezesseis pétalas são decoradas com as dezesseis vogais: अ(a), आ(ā), इ(i), ई(ī), उ(u), ऊ(ū), ऋ(ṛ), ॠ(ṝ), लृ(ḷ), ॡ(ḹ), ए(e), ऐ(ai), ओ(o), औ(au), अं(am), अः(aha).
छगलाण्डोऽस्ति सिद्धोत्र शाकिनी चाधिदेवता । ध्यानं करोति यो नित्यं स योगीश्वरपण्डितः ॥ ११७॥
chagalāṇḍo'sti siddhotra śākinī cādhidevatā | dhyānaṁ karoti yo nityaṁ sa yogīśvarapaṇḍitaḥ || 117 ||
117- O regente é Chagalāṇḍa e a guardiã é a yogini Śākinī. Aquele que medita regularmente neste viśuddhicakra torna-se sábio e senhor dos yogins.
किन्त्वस्य योगिनोऽन्यत्र विशुद्धाख्ये सरोरुहे॥ चतुर्वेदा विभासन्ते सरहस्या निधेरिव ॥ ११८॥
kintvasya yogino'nyatra viśuddhākhye saroruhe | caturvedā vibhāsante sarahasyā nidheriva || 118 ||
118- Por que um yogin que tem domínio sobre viśuddhi cakra precisa buscar conhecimento em outro lugar? Os quatro Vedas são revelados a ele com seus mistérios.
रहःस्थाने स्थितो योगी यदा क्रोधवशो भवेत्। तदा समस्तं त्रैलोक्यं कम्पते नात्र संशयः ॥ ११९॥
rahaḥsthāne sthito yogī yadā krodhavaśo bhavet | tadā samastaṁ trailokyaṁ kampate nātra saṁśayaḥ|| 119 ||
119- Quando o yogin está meditando naquela região e fica com raiva, todos os três mundos com certeza tremerão.
इह स्थाने मनो यस्य दैवाद्यातिलयं यदा। तदा बाह्यं परित्यज्य स्वान्तरे रमते ध्रुवम्॥ १२०॥
iha sthāne mano yasya daivādyātilayaṁ yadā | tadā bāhyaṁ parityajya svāntare ramate dhruvam || 120 ||
120- Se a mente do yogin é absorvida neste lugar, então ele se torna inconsciente do mundo externo e desfruta, certamente, do mundo interior.
तस्य न क्षतिमायाति स्वशरीरस्य शक्तितः। संवत्सरसहस्रेऽपि वज्रातिकठिनस्य वै॥ ५॥ ९४॥
tasya na kṣatimāyāti svaśarīrasya śaktitaḥ | saṁvatsarasahasre'pi vajrātikaṭhinasya vai || 121 ||
121- Seu corpo não decai, ele vive por mil anos através da energia de seu próprio corpo; torna-se mais duro que o diamante.
यदा त्यजति तद्ध्यानं योगींद्रोऽवनिमण्डले। तदा वर्षसहस्राणि मन्यते तत्क्षणं कृती ॥ १२२॥
yadā tyajati taddhyānaṁ yogīṁdro'vanimaṇḍale | tadā varṣasahasrāṇi manyate tatkṣaṇaṁ kṛtī || 122 ||
122- Quando o grande mestre yogin interrompe sua meditação, então mil anos lhe parecem apenas alguns momentos.
अथ आज्ञाचक्रविवरणम्। आज्ञापद्मं भ्रुवोर्मध्ये हक्षोपेतं द्विपत्रकम्। शुक्लाभं तन्महाकालः सिद्धो देव्यत्र हाकिनी ॥ १२३॥
atha ājñācakravivaraṇam | ājñāpadmaṁ bhruvormadhye hakṣopetaṁ dvipatrakam | śuklābhaṁ tanmahākālaḥ siddho devyatra hākinī || 123 ||
123- O cakra com duas pétalas chamado ājñā é dotado de duas letras ह(ha) e क्ष(kṣa) e está localizado entre as duas sobrancelhas. Sua cor é branca brilhante. Seu regente é Mahākāla e a guardiã é a yogini Hākinī.
शरच्चंद्रनिभं तत्राक्षरबीजं विजृंभितम्। पुमान् परमहंसोऽयं यज्ज्ञात्वा नावसीदति ॥ १२४॥
śaraccaṁdranibhaṁ tatrākṣarabījaṁ vijṛṁbhitam | pumān paramahaṁso'yaṁ yajjñātvā nāvasīdati || 124 ||
124- Dentro dessa pétala, há o eterna bīja (a sílaba ha), brilhante como a lua de outono. O homem que sabe disso é um paramahaṃsa e nunca perece.
एतदेव परन्तेजः सर्वतन्त्रेषु मन्त्रिणः। चिन्तयित्वा परां सिद्धिं लभते नात्र संशयः ॥ १२५॥
etadeva parantejaḥ sarvatantreṣu mantriṇaḥ | cintayitvā parāṁ siddhiṁ labhate nātra saṁśayaḥ || 125 ||
125- Essa mesma grande luz é discutida em todos os tantras. Ao contemplá-la, o yogin certamente alcançará a suprema perfeição.
तुरीयं त्रितयं लिंगं तदाहं मुक्तिदायकः। ध्यानमात्रेण योगीन्द्रो मत्समो भवति ध्रुवम् ॥ १२६॥
turīyaṁ tritayaṁ liṁgaṁ tadāhaṁ muktidāyakaḥ | dhyānamātreṇa yogīndro matsamo bhavati dhruvam || 126 ||
126- Eu sou Turīya, o estado mental mais elevado, o Terceiro Liṅga, e o doador de libertação. O yogin certamente se torna igual a mim simplesmente meditando sobre ele.
इडा हि पिङ्गला ख्याता वरणासीति होच्यते। वाराणसी तयोर्मध्ये विश्वनाथोत्र भाषितः ॥ १२७॥
iḍā hi piṅgalā khyātā varaṇāsīti hocyate | vārāṇasī tayormadhye viśvanāthotra bhāṣitaḥ || 127 ||
127- As duas nāḍīs iḍā e piṅgalā são realmente Varana e Asi. Situado entre eles está Vārāṇasi (Benares) onde se encontra o templo Viśvanātha. Diz-se que é a morada de Śiva.
एतत्क्षेत्रस्य माहात्म्यमृषिभिस्तत्त्वदर्शिभिः। शास्त्रेषु बहुधा प्रोक्तं परं तत्त्वं सुभाषितम् ॥ १२८॥
etatkṣetrasya māhātmyamṛṣibhistattvadarśibhiḥ | śāstreṣu bahudhā proktaṁ paraṁ tattvaṁ subhāṣitam || 128 ||
128- Os sábios que conhecem a verdade descreveram, em várias escrituras, de muitas maneiras a glória deste sagrado santuário e de paramatattva (a Realidade Suprema).
सुषुम्णा मेरुणा याता ब्रह्मरन्ध्रं यतोऽस्ति वै। ततश्चैषा परावृत्य तदाज्ञापद्मदक्षिणे॥ वाम नासापुटं याति गंगेति परिगीयते ॥ १२९॥
suṣumṇā meruṇā yātā brahmarandhraṁ yato'sti vai | tataścaiṣā parāvṛtya tadā jñā padmadakṣiṇe | vāmanāsāpuṭaṁ yāti gaṁgeti parigīyate || 129||
129- Suṣumṇā passa através do meru (a coluna vertebral) até a área onde o brahmrandhra está localizado. De lá, volta pelo lado direito do ājñācakra até a narina esquerda. Ela é chamada o Gaṅgā.
ब्रह्मरन्ध्रे हि यत्पद्मं सहस्रारं व्यवस्थितम्। तत्र कन्देहि या योनिस्तस्यां चन्द्रो व्यवस्थितः ॥ १३०॥
त्रिकोणाकारतस्तस्याः सुधा क्षरति सन्ततम्॥ इडायाममृतं तत्र समं स्रवति चन्द्रमाः ॥ १३१॥
अमृतं वहति धारा धारारूपं निरन्तरम्॥ वामनासापुटं याति गंगेत्युक्ता हि योगिभिः ॥ १३२॥
brahmarandhre hi yatpadmaṁ sahasrāraṁ vyavasthitam | tatra kandehi yā yoni stasyāṁ candro vyavasthitaḥ || 130 ||
trikoṇākāratastasyāḥ sudhā kṣarati santatam || iḍāyāmamṛtaṁ tatra samaṁ sravati candramāḥ || 131 ||
amṛtaṁ vahati dhārā dhārārūpaṁ nirantaram || vāmanāsāpuṭaṁ yāti gaṁge tyuktā hi yogibhiḥ || 132 ||
130 / 132 / 132- O lótus situado no brahmarandra é o sahasrāra. No bulbo há um yoni, no qual está situada a lua. O yoni é triangular e o néctar flui constantemente dele. A lua faz com que o néctar da imortalidade flua diretamente para iḍā. Ela encaminha constantemente esse néctar da imortalidade na forma de um fluxo. Ela vai para a narina esquerda e é chamada Gaṅgā pelos yogins.
आज्ञापङ्कजदक्षांसाद्वामनासापुटंगता। उदग्वहेति तत्रेडा वरणा समुदाहृता ॥ १३३॥
ājñāpaṅkajadakṣāṁsādvāmanāsāpuṭaṁgatā | udagvaheti tatreḍā varaṇā samudāhṛtā || 133 ||
133- Do lado direito do ājñācakra, a iḍā vai para a narina esquerda. Aqui, esse ponto final da iḍā é chamado Varaṇā (o Gaṅgā que flui para o norte).
ततो द्वयोर्हि मध्ये तु वाराणसीति चिन्तयेत्। तदाकारा पिंगलापि तदाज्ञाकमलान्तरे॥ दक्षनासापुटे याति प्रोक्तास्माभिरसीति वै ॥ १३४॥
tato dvayorhi madhye tu vārāṇasīti cintayet | tadākārā piṅgalāpi tadā jñā kama lāntare || dakṣanāsāpuṭe yāti proktāsmābhirasīti vai || 134 ||
134- O yogin deve se concentrar no espaço entre os dois (iḍā e piṅgalā) chamado Vārāṇasī. Ao contrário da iḍā, piṅgalā vai do lado esquerdo do ājñācakra para a narina direita. Aqui nós o chamamos de Asi.
मूलाधारे हि यत्पद्मं चतुष्पत्र व्यवस्थितम्। तत्र मध्येहि या योनिस्तस्यां सूर्यो व्यवस्थितः ॥ १३५॥
mūlādhāre hi yatpadmaṁ catuṣpatra vyavasthitam | tatra madhyehi yā yoni stasyāṁ sūryo vyavasthitaḥ || 135 ||
135- O cakra localizado no mūlādhāra tem quatro pétalas. Há um yoni em seu centro onde o sol habita.
तत्सूर्यमण्डलद्वराद्विषं क्षरति सन्ततम्। पिङ्गलायां विषं तत्र समर्पयति तापनः ॥ १३६॥
tatsūryamaṇḍaladvarādviṣaṁ kṣarati santatam | piṅgalāyāṁ viṣaṁ tatra samarpayati tāpanaḥ || 136 ||
136- Da esfera do sol emana continuamente o veneno. Este veneno excessivamente aquecido flui através do piṅgalā.
विषं तत्र वहन्ती या धारारूपं निरन्तरम्। दक्षनासापुटे याति कल्पितेयन्तु पूर्ववत् ॥ १३७॥
viṣaṁ tatra vahantī yā dhārārūpaṁ nirantaram | dakṣanāsāpuṭe yāti kalpiteyantu pūrvavat || 137 ||
137- O veneno (fluido solar da mortalidade) que flui de lá continuamente em correnteza vai para a narina direita, enquanto o fluido lunar da imortalidade vai para a esquerda.
आज्ञापङ्कजवामास्याद्दक्षनासापुटं गता। उदग्वहा पिंगलापि पुरासीति प्रकीर्तिता ॥ १३८॥
ājñāpaṅkajavāmāsyāddakṣanāsāpuṭaṁ gatā | udagvahā piṅgalāpi purāsīti prakīrtitā || 138 ||
138- Erguendo-se do lado esquerdo do ajñācakra e indo para a narina direita, esse piṅgalā que flui para o norte é chamado de Purā (antigamente de Asi).
आज्ञापद्ममिदं प्रोक्तं यत्र देवो महेश्वरः। पीठत्रयं ततश्चोर्ध्वं निरुक्तं योगचिन्तकैः॥ तद्बिन्दु नाद शक्त्याख्यं भालपद्मे व्यवस्थितम् ॥ १३९॥
ājñāpadmamidaṁ proktaṁ yatra devo maheśvaraḥ | pīṭhatrayaṁ tataścordhvaṁ niruktaṁ yogacintakaiḥ || tadbindunādaśaktyākhyaṁ bhālapadme vyavasthitam || 139 ||
139- Maheśvara é o regente do ajñācakra. Os grandes yogins dão certos detalhes de três santuários acima deste cakra. Eles são chamados de Bindu, Nāda e Śakti, e estão devidamente situados no bhālapadma (ajñācakra).
यः करोति सदाध्यानमाज्ञापद्मस्य गोपितम्। पूर्वजन्मकृतं कर्म विनश्येदविरोधतः ॥ १४०॥
yaḥ karoti sadādhyānamājñāpadmasya gopitam | pūrvajanmakṛtaṁ karma vinaśyedavirodhataḥ || 140 ||
140- Aquele que sempre medita em segredo neste ajñācakra, destrói, com facilidade, todos os karmas feitos em sua vida passada.
इह स्थिते यदा योगी ध्यानं कुर्यान्निरन्तरम्। तदा करोति प्रतिमां पूजाजपमनर्थवत् ॥ १४१॥
iha sthite yadā yogī dhyānaṁ kuryānnirantaram | tadā karoti pratimāṁ pūjā japa manarthavat || 141 ||
141- Quando o yogin medita constantemente concentrado neste lugar, então para ele todas as formas, adorações e orações parecem inúteis.
यक्षराक्षसगन्धर्वा अपसरोगणकिन्नराः। सेवन्ते चरणौ तस्य सर्वे तस्य वशानुगाः ॥ १४२॥
yakṣarākṣasagandharvā apasarogaṇakinnarāḥ | sevante caraṇau tasya sarve tasya vaśānugāḥ || 142 ||
142- Os yakṣas (fadas, etc.), rākṣasas (demônios), gandharvas (músicos celestes), apsarās (dançarinas celestiais) e kinnaras (seres meio humanos) servem a seus pés.
करोति रसनां योगी प्रविष्टां विपरीतगाम्। लम्बिकोर्ध्वेषु गर्तेषु धृत्वा ध्यानं भयापहम् ॥ १४३॥
अस्मिन् स्थाने मनो यस्य क्षणार्धं वर्ततेऽचलम्। तस्य सर्वाणि पापानि संक्षयं यान्ति तत्क्षणात् ॥ १४४॥
karoti rasanāṁ yogī praviṣṭāṁ viparītagām | lambikordhveṣu garteṣu dhṛtvā dhyānaṁ bhayāpaham || 143 ||
asmin sthāne mano yasya kṣaṇārdhaṁ vartate'calam | tasya sarvāṇi pāpāni saṁkṣayaṁ yānti tatkṣaṇāt || 144 ||
143 / 144- Para praticar a meditação que dissipa o medo, o yogin torce a língua para trás e a insere nas cavidades acima da úvula. Todos os pecados do yogin cuja mente permanece fixa neste lugar por meio instante são instantaneamente destruídos.
यानि यानि हि प्रोक्तानि पंचपद्मे फलानि वै। तानि सर्वाणि सुतरामेतज्ज्ञानाद्भवन्ति हि ॥ १४५॥
yāni yāni hi proktāni paṁcapadme phalāni vai | tāni sarvāṇi sutarāmetajjñā nādbhavanti hi || 145 ||
145- Meditando sobre ele (ajñācakra), todas as recompensas que foram recebidas nos primeiros cinco lótus surgem em maior grau.
यः करोति सदाभ्यासमाज्ञा पद्मे विचक्षणः। वासनाया महाबन्धं तिरस्कृत्य प्रमोदते ॥ १४६॥
yaḥ karoti sadābhyāsamājñā padme vicakṣaṇaḥ | vāsanāyā mahābandhaṁ tiraskṛtya pramodate || 146 ||
146- O homem sábio que pratica constantemente a meditação no ajñācakra, torna-se livre da poderosa cadeia de desejos e desfruta da felicidade.
प्राणप्रयाणसमये तत्पद्मं यः स्मरन्सुधीः। त्यजेत्प्राणं स धर्मात्मा परमात्मनि लीयते ॥ १४७॥
prāṇaprayāṇasamaye tatpadmaṁ yaḥ smaransudhīḥ | tyajetprāṇaṁ sa dharma ātmā paramātmani līyate || 147 ||
147- O sábio e responsável yogin que medita neste cakra, é absorvido pelo Paramātmā no momento de sua morte, depois de deixar o corpo.
तिष्ठन् गच्छन् स्वपन् जाग्रत् यो ध्यानं कुरुते नरः। पापकर्मविकुर्वाणो नहि मज्जति किल्विषे ॥ १४८॥
tiṣṭhan gacchan svapan jāgrat yo dhyānaṁ kurute naraḥ | pāpakarmavikurvāṇo nahi majjati kilviṣe || 148 ||
148- Aquele que medita neste cakra enquanto está sentado, caminhando, dormindo ou acordado, não é contaminado pelos pecados, mesmo se envolvendo em malfeitos. 
योगी बन्धाद्विनिर्मुक्तः स्वीयया प्रभया स्वयम्। द्विदलध्यानमाहात्म्यं कथितुं नैव शक्यते॥ ब्रह्मा दिदेवताश्चैव किञ्चिन्मत्तो विदन्ति ते ॥ १४९॥
yogī bandhādvinirmuktaḥ svīyayā prabhayā svayam | dvidaladhyānamāhātmyaṁ kathituṁ naiva śakyate || brahmādidevatāścaiva kiñcinmatto vidanti te || 149 ||
149- O yogin liberta-se do grilhão da escravidão através de seu próprio esforço. O significado da meditação no cakra de duas pétalas não pode ser descrito completamente. Até mesmo Brahma e os outros deuses aprenderam muito pouco de meus ensinamentos.
अत ऊर्ध्वं तालुमूले सहस्रारंसरोरुहम्। अस्ति यत्र सुषुम्णाया मूलं सविवरं स्थितम् ॥ १५०॥
ata ūrdhvaṁ tālumūle sahasrāraṁsaroruham | asti yatra suṣumṇāyā mūlaṁ savivaraṁ sthitam || 150 ||
150- Acima do ajñācakra, na raiz do palato, está o Sahasrāra cakra, no qual está situada a abertura onde a suṣumnā começa.
तालुमूले सुषुम्णा सा अधोवक्त्रा प्रवर्तते। मूला धारेणयोन्यस्ताः सर्वनाड्यः समाश्रिताः॥ ता बीज भूता स्तत्त्वस्य ब्रह्ममार्गप्रदायिकाः ॥ १५१॥
tālumūle suṣumṇā sā adhovaktrā pravartate | mūlā dhāreṇayonyastāḥ sarva nāḍyaḥ samāśritāḥ || tā bījabhūtāstattvasya brahmamārgapradāyikāḥ || 151 ||
151- A suṣumṇā, localizada na base do palato, tem a face voltada para baixo. Todos os nāḍis da base do palato até o mūlādhāra e a yoni estão inteiramente sob o seu abrigo. Eles nascem de sílabas sementes, são extremamente delicados e mostram o caminho para Brahman.
तालुस्थाने च यत्पद्मं सहस्रारं पुराहितम्। तत्कन्दे योनिरेकास्ति पश्चिमाभिमुखी मता ॥ १५२॥
tālusthāne ca yatpadmaṁ sahasrāraṁ purāhitam | tatkande yonirekāsti paścimā bhimukhī matā || 152 ||
152- O cakra localizado na base do palato é chamado sahasrāra. Em sua raiz bulbosa há um Yoni com a face voltada para baixo.
तस्या मध्ये सुषुम्णाया मूलं सविवरं स्थितम्। ब्रह्मरन्ध्रं तदेवोक्तमामूलाधारपङ्कजम् ॥ १५३॥
tasyā madhye suṣumṇāyā mūlaṁ savivaraṁ sthitam | brahmarandhraṁ tadevo ktamā mūlādhārapaṅkajam || 153 ||
153- Em seu meio (yoni) está situada a abertura onde a suṣumṇā começa. Ela é chamada de brahmarandhra e vai até mūlādhāra.
ततस्तद्रन्ध्रे तच्छक्तिः सुषुम्णा कुण्डली सदा। सुषुम्णायां सदा शक्तिश्चित्रा स्यान्मम वल्लभे॥ तस्यां मम मते कार्या ब्रह्मरन्ध्रादिकल्पना ॥ १५४॥
tatastadrandhre tacchaktiḥ suṣumṇā kuṇḍalī sadā | suṣumṇāyāṁ sadā śaktiścitrā syānmama vallabhe || tasyāṁ mama mate kāryā brahmarandhrā dikalpanā || 154 ||
154- Na abertura da suṣumṇā está a Kuṇḍalinī śakti sempre dormindo. Na suṣumṇā encontra-se a citrā (nāḍi śakti), querida por mim. Nesta doutrina, considero que o brahmarandhra está situada nela.
यस्याः स्मरणमात्रेण ब्रह्मज्ञत्वं प्रजायते। पापक्षयश्च भवति न भूयः पुरुषो भवेत् ॥ १५५॥
yasyāḥ smaraṇamātreṇa brahmajñatvaṁ prajāyate | pāpakṣayaśca bhavati na bhūyaḥ puruṣo bhavet || 155 ||
155- Obtém-se o conhecimento de Brahma simplesmente por pensar nela; seus pecados são destruídos e ele não nasce novamente.
प्रवेशितं चलाङ्गुष्ठं मुखे स्वस्य निवेशयेत्। तेनात्र न बहत्येव देहचारी समीरणः ॥ १५६॥
praveśitaṁ calāṅguṣṭhaṁ mukhe svasya niveśayet | tenātra na bahatyeva dehacārī samīraṇaḥ || 156 ||
156- O sādhaka (o praticante) deve inserir o polegar da mão direita na boca e fechá-la. Por isso, o prāṇa que flui no corpo é interrompido.
तेन संसारचक्रेस्मिन् भ्रमतीत्येव सर्वदा। तदर्थं ये प्रवर्तन्ते योगी न प्राणधारणे ॥ १५७॥
तत एवाखिला नाडी विरुद्धा चाष्टवेष्टनम्। इयं कुण्डलिनी शक्ती रन्ध्रं त्यजति नान्यथा ॥ १५८॥
tena saṁsāracakresmin bhramatītyeva sarvadā | tadarthaṁ ye pravartante yogī na prāṇadhāraṇe || 157 ||
tata evākhilā nāḍī viruddhā cāṣṭaveṣṭanam | iyaṁ kuṇḍalinī śaktī randhraṁ tyajati nānyathā || 158 ||
157 / 158- É devido ao (fluxo) desse prāṇa que todos os seres sempre vagam na roda do samsāra. É por isso que os yogins praticam a retenção da respiração.Todos os nāḍis são bloqueados pelos oito nós (escravidão), isto é, paixão, raiva etc., somente a kuṇḍalinī pode perfurar esses nós e atravessar o Brahmanandhra.
यदा पूर्णासु नाडीषु सन्निरुद्धानिलास्तदा। बन्धत्यागेन कुण्डल्या मुखं रन्ध्राद् बहिर्भवेत् | सुषुम्णायां सदैवायं वहेत्प्राणसमीरणः ॥ १५९॥
yadā pūrṇāsu nāḍīṣu sanniruddhānilāstadā | bandhatyāgena kuṇḍalyā mukhaṁ randhrād bahirbhavet | suṣumṇāyāṁ sadaivāyaṁ vahetprāṇasamīraṇaḥ || 159 ||
159- Quando o prāṇa está totalmente suspenso em todos os nāḍis, então a Kuṇḍalinī deixa esses nós e força o caminho para fora do Brahmarandhra. Depois disso, o prāṇa flui livremente através da suṣumṇā.
मूलपद्मस्थिता योनिर्वामदक्षिणकोणतः॥ इडापिंगलयोर्मध्ये सुषुम्णा योनिमध्यगा ॥ १६०॥
mūlapadmasthitā yonirvāmadakṣiṇakoṇataḥ | iḍāpiṅgala yormadhye suṣumṇā yonimadhyagā || 160 ||
160- Iḍā e piṅgalā estão à direita e à esquerda do yoni situado no mūlādhāra cakra. Suṣumṇā passa no meio do yoni entre o iḍā e o piṅgalā.
ब्रह्मरन्ध्रं तु तत्रैव सुषुम्णाधारमण्डले। यो जानाति स मुक्तः स्यात्कर्मबन्धाद्विचक्षणः ॥ १६१॥
brahmarandhraṁ tu tatraiva suṣumṇādhāramaṇḍale | yo jānāti sa muktaḥ syātkarmabandhādvicakṣaṇaḥ|| 161 ||
161- Há também brahmarandhrā na região do ādhāra cakra. O sábio yogin que sabe disso fica livre da escravidão do karma.
ब्रह्मरन्ध्रमुखे तासां संगमः स्यादसंशयः। तस्मिन्स्नाने स्नातकानां मुक्तिः स्यादविरोधतः ॥ १६२ ॥
brahmarandhramukhe tāsāṁ saṁgamaḥ syādasaṁśayaḥ | tasminsnāne snātakānāṁ muktiḥ syādavirodhataḥ || 162 ||
162- O ponto de encontro dos três é a boca de brahmarandhra. Aquele que se banha nele seguramente obtém a libertação.
गंगायमुनयोर्मध्ये वहत्येषा सरस्वती। तासां तु संगमे स्नात्वा धन्यो याति परां गतिम् ॥ १६३॥
gaṁgāyamunayormadhye vahatyeṣā sarasvatī | tāsāṁ tu saṁgame snātvā dhanyo yāti parāṁ gatim || 163 ||
163- Este Sarasvatī flui entre o Gaṅgā e Yamunā. Ao tomar um banho em sua confluência, o praticante se torna bastante afortunado e alcança parāṃgati (liberação).
इडा गंगा पुरा प्रोक्ता पिंगला चार्कपुत्रिका। मध्या सरस्वती प्रोक्ता तासां संगोऽतिदुर्लभः ॥ १६४॥
iḍā gaṁgā purā proktā piṅgalā cārkaputrikā | madhyā sarasvatī proktā tāsāṁ saṁgo'tidurlabhaḥ || 164 ||
164- Já foi dito que iḍā é o Gaṅgā, piṅgalā é o Jamunā, a filha do sol, e suṣumṇā no meio é o Sarasvatī. Sua confluência é extremamente difícil de encontrar.
सितासिते संगमे यो मनसा स्नानमाचरेत्। सर्वपापविनिर्मुक्तो याति ब्रह्म सनातनम् ॥ १६५॥
sitāsite saṁgame yo manasā snānamācaret | sarvapāpavinirmukto yāti brahma sanātanam || 165 ||
165- Aquele que toma banho mental na confluência do branco Ganga (iḍā) e do negro Jamunā (piṅgalā), sendo liberto de todos os pecados, alcança o eterno Brahma.
त्रिवेण्यां संगमे यो वै पितृकर्म समाचरेत्। तारयित्वा पितॄन्सर्वान्स याति परमां गतिम् ॥ १६६॥
triveṇyāṁ saṁgame yo vai pitṛkarma samācaret | tārayitvā pitṝnsarvānsa yāti paramāṁ gatim || 166 ||
166- Aquele que executa os ritos fúnebres na confluência desta Triveṇī (confluência de três rios) liberta os seus antepassados e também atinge o estado mais elevado.
नित्यं नैमित्तिकं काम्यं प्रत्यहं यः समाचरेत्। मनसा चिन्तयित्वा तु सोऽक्षयं फलमाप्नुयात् ॥ १६७॥
nityaṁ naimittikaṁ kāmyaṁ pratyahaṁ yaḥ samācaret | manasā cintayitvā tu so'kṣayaṁ phalamāpnuyāt || 167 ||
167- Aquele que realiza mentalmente os ritos: nitya (regular), naimittika (ocasional) e kāmya (opcional) todos os dias obtém uma recompensa eterna.
सकृद्यः कुरुते स्नानं स्वर्गे सौख्यं भुनक्ति सः। दग्ध्वा पापानशेषान्वै योगी शुद्धमतिः स्वयम् ॥ १६८॥
sakṛdyaḥ kurute snānaṁ svarge saukhyaṁ bhunakti saḥ | dagdhvā pāpāna śeṣānvai yogī śuddhamatiḥ svayam || 168 ||
168- O yogin de mente pura que se banha nele uma vez, queima todos os seus pecados e desfruta da felicidade celestial.
अपवित्रः पवित्री वा सर्वावस्थां गतोपि वा। स्नानाचरणमात्रेण पूतो भवति नान्यथा ॥ १६९॥
apavitraḥ pavitrī vā sarvāvasthāṁ gatopi vā | snānācaraṇamātreṇa pūto bhavati nānyathā || 169 ||
169- Se o praticante é puro ou impuro, ou em qualquer condição que ele possa estar, simplesmente tomando banho aqui, ele é purificado.
मृत्युकाले प्लुतं देहं त्रिवेण्याः सलिले यदा। विचिन्त्य यस्त्यजेत्प्राणान्स तदा मोक्षमाप्नुयात् ॥ १७०॥
mṛtyukāle plutaṁ dehaṁ triveṇyāḥ salile yadā | vicintya yastyajetprāṇānsa tadā mokṣamāpnuyāt || 170 ||
170- Na hora da morte, antes de perder sua respiração, o homem que imagina seu corpo banhado nas águas da Triveni sempre obtém a liberação.
नातःपरतरं गुह्यं त्रिषु लोकेषु विद्यते। गोप्तव्यं तत्प्रयत्नेन न व्याख्येयं कदाचन ॥ १७१॥
nātaḥparataraṁ guhyaṁ triṣu lokeṣu vidyate | goptavyaṁ tatprayatnena na vyākhyeyaṁ kadācana || 171 ||
171- Não há segredo maior do que este em todos os três mundos. Deve ser mantido secreto e nunca explicado.
ब्रह्मरन्ध्र मनो दत्त्वा क्षणार्धं यदि तिष्ठति। सर्वपापविनिर्मुक्तः स याति परमां गतिम् ॥ १७२॥
brahmarandhra mano dattvā kṣaṇārdhaṁ yadi tiṣṭhati | sarvapāpavinirmuktaḥ sa yāti paramāṁ gatim || 172 ||
172- Se a mente permanece concentrada mesmo por meio instante após fixá-la no brahmarandhra, ele fica livre de todos os seus pecados e alcança o estado mais elevado.
अस्मिल्लीनं मनो यस्य स योगी मयि लीयते। अणिमादिगुणान्भुक्त्वा स्वेच्छया पुरुषोत्तमः ॥ १७३॥
asmillīnaṁ mano yasya sa yogī mayi līyate | aṇimādiguṇānbhuktvā svecchayā puruṣottamaḥ || 173 ||
173- O yogin cuja mente está absorvida, está absorvida em mim e desfruta livremente dos poderes de se tornar infinitesimal e assim por diante..
एतद्रन्ध्रध्यानमात्रेण मर्त्यः संसारे स्मिन्वल्लभो मे भवेत्सः। पापाञ्जित्वा मुक्तिमार्गाधिकारी ज्ञानं दत्त्वा तारयत्यद्भुतं वै ॥ १७४॥
etadrandhradhyānamātreṇa martyaḥ saṁsāre sminvallabho me bhavetsaḥ | pāpāñjitvā muktimārgādhikārī jñānaṁ dattvā tārayatyadbhutaṁ vai || 174 ||
174- Apenas meditando no brahmarandhra, o praticante se torna querido por mim. Depois de conquistar seus pecados, ele tem direito à libertação. Eu lhe darei conhecimento para conceder a libertação a outras pessoas também.
चतुर्मुखादित्रिदशैरगम्यं योगिवल्लभम्। प्रयत्नेन सुगोप्यं तद्ब्रह्मरन्ध्रं मयोदितम् ॥ १७५॥
caturmukhāditridaśairagamyaṁ yogivallabham | prayatnena sugopyaṁ tad brahmarandhraṁ mayoditam || 175 ||
175- Este conhecimento do brahmarandhra, amado pelos yogins, não é acessível nem mesmo a Brahma de quatro faces e aos outros trinta e três deuses. Este conhecimento dado por mim deve ser mantido em segredo com grande cuidado.
पुरा मयोक्ता या योनिः सहस्रारे सरारुहे। तस्याऽधो वर्तते चन्द्रस्तद्ध्यानं क्रियते बुधैः ॥ १७६॥
purā mayoktā yā yoniḥ sahasrāre sarāruhe | tasyā'dho vartate candra stad dhyānaṁ kriyate budhaiḥ || 176 ||
176- Eu já expliquei que há um yoni no sahasrāra cakra. A lua está localizada abaixo dela. O sábio yogi deve meditar nela.
यस्य स्मरणमात्रेण योगीन्द्रोऽवनिमण्डले। पूज्यो भवति देवानां सिद्धानां सम्मतो भवेत् ॥ १७७॥
yasya smaraṇamātreṇa yogīndro'vanimaṇḍale | pūjyo bhavati devānāṁ siddhānāṁ sammato bhavet || 177 ||
177- Apenas pensando nisso, o grande yogin se torna digno aqui na terra de adoração pelos deuses e siddhas.
शिरःकपालविवरे ध्यायेद्दग्धमहोदधिम्। तत्र स्थित्वा सहस्रारे पद्मे चन्द्रं विचिन्तयेत् ॥ १७८॥
śiraḥkapālavivare dhyāyeddagdhamahodadhim | tatra sthitvā sahasrāre padme candraṁ vicintayet || 178 ||
178- O yogin deve meditar no grande oceano de leite na cavidade da testa; de lá, ele deveria meditar na lua localizada no sahasrāra cakra.
शिरःकपालविवरे द्विरष्टकलया युतः। पीयूषभानुहंसाख्यं भावयेत्तं निरंजनम् ॥ १७९॥
निरन्तरकृताभ्यासात्त्रिदिने पश्यति ध्रुवम्। दृष्टिमात्रेण पापौघं दहत्येव स साधकः ॥ १८०॥
śiraḥkapālavivare dviraṣṭakalayā yutaḥ | pīyūṣabhānuhaṁsākhyaṁ bhāvayettaṁ niraṁjanam || 179 ||
nirantarakṛtābhyāsāttridine paśyati dhruvam | dṛṣṭimātreṇa pāpaughaṁ dahatyeva sa sādhakaḥ || 180 ||
179 / 180- Na cavidade da testa está a brilhante lua de néctar, chamada Haṃsa, com seus dezesseis kalās (raios). O yogin deve meditar neste Nirañjana (Ser Puro). Através da prática constante, dentro de três dias o aspirante certamente terá uma revelação e, meramente por essa visão, ele queima uma massa de pecados.
अनागतञ्च स्फुरति चित्तशुद्धिर्भवेत्खलु। सद्यः कृत्वापि दहति महापातकपञ्चकम् ॥ १८१॥
anāgatañca sphurati cittaśuddhirbhavetkhalu | sadyaḥ kṛtvāpi dahati mahā pātaka pañcakam || 181 ||
181- Através de um momento de concentração, ele queima os cinco grandes pecados. O futuro se torna manifesto e sua mente é purificada.
आनुकूल्यं ग्रहा यान्ति सर्वे नश्यन्त्युपद्रवाः। उपसर्गाः शमं यान्ति युद्धे जयमवाप्नुयात् ॥ १८२॥
खेचरीभूचरीसिद्धिर्भवेत्क्षीरेन्दुदर्शनात्। ध्यानादेवभवेत्सर्वं नात्र कार्या विचारणा ॥ १८३॥
सतताभ्यासयोगेन सिद्धो भवति नान्यथा। सत्यं सत्यं पुनः सत्यं मम तुल्यो भवेद्ध्रुवम्। योग शास्त्रेऽप्यभिरतं योगिनां सिद्धिदायकम् ॥ १८४॥
ānukūlyaṁ grahā yānti sarve naśyantyupadravāḥ | upasargāḥ śamaṁ yānti yuddhe jayamavāpnuyāt || 182 ||
khecarībhūcarīsiddhirbhavetkṣīrendudarśanāt | dhyānādevabhavetsarvaṁ nātra kāryā vicāraṇā || 183 ||
satatābhyāsayogena siddho bhavati nānyathā | satyaṁ satyaṁ punaḥ satyaṁ mama tulyo bhaveddhruvam | yogaśāstre'pyabhirataṁ yogināṁ siddhidāyakam || 184 ||
182 / 183 / 184- Todos os planetas tornam-se favoráveis; todas as calamidades são destruídas; todas as doenças chegam ao fim; a vitória é certa na guerra; as perfeições khecarī e bhūcarī são alcançadas através da visualização da lua no oceano do leite. Não há dúvida de que todos esses são resultados da meditação na lua. Através da prática constante deste yoga, o yogin certamente se torna um siddha. É uma realidade e verdade, mais uma vez, que ele se torna igual a mim. O estudo contínuo da ciência do yoga, dá sucesso aos yogins.
अथ राजयोगकथनम्। अत ऊर्ध्वं दिव्यरूपं सहस्रारं सरोरुहम्। ब्रह्माण्डाख्यस्य देहस्य बाह्ये तिष्ठति मुक्तिदम् ॥ १८५॥
atha rājayogakathanam | ata ūrdhvaṁ divyarūpaṁ sahasrāraṁ saroruham | brahmāṇḍā khyasya dehasya bāhye tiṣṭhati muktidam || 185 ||
185- Agora o Raja Yoga é descrito. O brilhante sahasrāra lotus está situado acima da esfera da lua. Está fora deste corpo chamado brahmāṇḍa (ovo de Brahma), e concede a liberação.
कैलासो नाम तस्यैव महेशो यत्र तिष्ठति। नकुलाख्योऽविनाशी च क्षयवृद्धिविवर्जितः ॥ १८६॥
kailāso nāma tasyaiva maheśo yatra tiṣṭhati | nakulākhyo'vināśī ca kṣaya vṛddhi vivarjitaḥ || 186 ||
186- É chamado Monte Kailāśa. Lá reside Maheśa (Śiva). Ele é chamado Nakula, e é imperecível, sem contração ou expansão.
स्थानस्यास्य ज्ञानमात्रेण नॄणां संसारेऽस्मिन्सम्भवो नैव भूयः। भूतग्रामं सन्तताभ्यासयोगात्कर्तुं हर्तुं स्याच्च शक्तिः समग्रा ॥ १८७॥
sthānasyāsya jñānamātreṇa nṝṇāṁ saṁsāre'sminsambhavo naiva bhūyaḥ | bhūtagrāmaṁ santatābhyāsayogātkartuṁ hartuṁ syācca śaktiḥ samagrā ||187 ||
187- Simplesmente conhecendo este lugar, os homens não nascem de novo, aqui, no samsara. Através da aplicação regular da prática, o poder de criar e destruir todos os seres vivos surge em sua totalidade.
स्थाने परे हंसनिवासभूते कैलासनाम्नीह निविष्टचेताः। योगी हृतव्याधिरधः कृताधिवरायुश्चिरं जीवति मृत्युमुक्तः ॥ १८८॥
sthāne pare haṁsanivāsabhūte kailāsanāmnīha niviṣṭacetāḥ | yogī hṛta vyādhi radhaḥ kṛtādhivarāyuściraṁ jīvati mṛtyumuktaḥ || 188 ||
188- Quando o yogin fixa firmemente sua mente no lugar chamado Kailāśa, a morada de ParamaHaṃsa (grande cisne), então ele destrói todas as suas aflições (vyādhi) e prolonga sua vida indefinidamente. 
चित्तवृत्तिर्यदा लीना कुलाख्ये परमेश्वरे। तदा समाधिसाम्येन योगी निश्चलतां व्रजेत् ॥ १८९॥
cittavṛttiryadā līnā kulākhye parameśvare | tadā samādhisāmyena yogī niścalatāṁ vrajet || 189 ||
189- Quando a mente do yogin é dissolvida em Parameśvara chamado kula, então pelo samādhi ele obtém estabilidade.
निरन्तरकृते ध्याने जगद्विस्मरणं भवेत्। तदा विचित्रसामर्थ्यं योगिनो भवति ध्रुवम् ॥ १९०॥
nirantarakṛte dhyāne jagadvismaraṇaṁ bhavet | tadā vicitrasāmarthyaṁ yogino bhavati dhruvam || 190 ||
190- Quando o yogin pratica a meditação constantemente, ele se torna indiferente ao mundo e, certamente, alcança poderes extraordinários.
तस्माद्गलितपीयूषं पिबेद्योगी निरन्तरम्। मृत्योर्मृत्युं विधायाशु कुलं जित्वा सरोरुहे ॥ १९१॥
अत्र कुण्डलिनी शक्तिर्लयं याति कुलाभिधा। तदा चतुर्विधा सृष्टिर्लीयते परमात्मनि ॥ १९२॥
tasmādgalitapīyūṣaṁ pibedyogī nirantaram | mṛtyormṛtyuṁ vidhāyāśu kulaṁ jitvā saroruhe || 191 ||
atra kuṇḍalinī śaktirlayaṁ yāti kulābhidhā | tadā caturvidhā sṛṣṭirlīyate parama ātmani || 192 ||
191 / 192- O yogin deve beber constantemente o néctar que flui dele (sahasrara); ele domina a morte, e vence o kula no lótus. Quando a energia Kuṇḍalinī chamada kulā é dissolvida aqui, então a criação quádrupla também é dissolvida no Supremo Self (Paramātman).
यज्ज्ञात्वा प्राप्य विषयं चित्तवृत्तिर्विलीयते। तस्मिन् परिश्रमं योगी करोति निरपेक्षकः ॥ १९३॥
yajjñātvā prāpya viṣayaṁ cittavṛttirvilīyate | tasmin pariśramaṁ yogī karoti nirapekṣakaḥ || 193 ||
193- Pelo conhecimento (deste cakra), as modificações da mente são suspensas, por mais ativas que sejam: portanto, deixe o Yogin fazer um esforço para obter esse conhecimento.
चित्तवृत्तियदालीना तस्मिन् योगी भवेद् ध्रुवम्। तदा विज्ञायतेऽखण्डज्ञानरूपो निरञ्जनः ॥ १९४॥
cittavṛttiyadālīnā tasmin yogī bhaved dhruvam | tadā vijñāyate'khaṇḍajñānarūpo nirañjanaḥ || 194 ||
194- Quando as modificações mentais do yogin são dissolvidas, ele certamente se torna um verdadeiro yogin; só então ele conhece o Puro Self Indivisível na forma de conhecimento.
ब्रह्माण्डबाह्ये संचिंत्य स्वप्रतीकं यथोदितम्। तमावेश्य महच्छून्यं चिन्तयेदविरोधतः ॥ १९५॥
brahmāṇḍabāhye saṁciṁtya svapratīkaṁ yathoditam | tamāveśya mahacchūnyaṁ cintayedavirodhataḥ || 195 ||
195- O yogin deve visualizar sua própria imagem fora do ovo de Brahma (brahmāṇḍa) como descrito anteriormente, inseri-lo no grande vazio (Mahāśūnnya) e meditar livremente sobre ele.
आद्यन्तमध्यशून्यं तत्कोटिसूर्यसमप्रभम्। चन्द्रकोटिप्रतीकाशमभ्यस्य सिद्धिमाप्नुयात् ॥ १९६॥
ādyantamadhyaśūnyaṁ tatkoṭisūryasamaprabham | candra koṭi pratīkāśama bhyasya siddhimāpnuyāt || 196 ||
196- Não tem começo (O Grande Vazio), meio ou fim, é tão brilhante quanto dez milhões de sóis e tem o esplendor de dez milhões de luas. Depois de realizar a prática, o yogin alcança o sucesso.
एतद्ध्यानं सदा कुर्यादनालस्यं दिने दिने। तस्य स्यात्सकला सिद्धिर्वत्सरान्नात्र संशयः ॥ १९७॥
etaddhyānaṁ sadā kuryādanālasyaṁ dine dine | tasya syātsakalā siddhir vatsarānnātra saṁśayaḥ || 197 |
197- Ele deve praticar essa meditação incansavelmente todos os dias. Depois de um ano, ele terá sucesso total. Neste não há dúvida.
क्षणार्धं निश्चलं तत्र मनो यस्य भवेद् ध्रुवम्। स एव योगी सद्भक्तः सर्वलोकेषु पूजितः | तस्य कल्मषसंघातस्तत्क्षणादेव नश्यति ॥ १९८॥
kṣaṇārdhaṁ niścalaṁ tatra mano yasya bhaved dhruvam | sa eva yogī sadbhaktaḥ sarvalokeṣu pūjitaḥ | tasya kalmaṣa saṁghātastatkṣaṇādeva naśyati || 198 ||
198- Aquele cuja mente é estável lá (Grande Vazio), mesmo por meio momento, é certamente um yogi e um virtuoso devoto. Ele é adorado em todos os mundos. Seus pecados são destruídos imediatamente.
यं दृष्ट्वा न प्रवर्तंते मृत्युसंसारवर्त्मनि। अभ्यसेत्तं प्रयत्नेन स्वाधिष्ठानेन वर्त्मना ॥ १९९॥
yaṁ dṛṣṭvā na pravartaṁte mṛtyusaṁsāravartmani | abhyasettaṁ prayatnena svādhiṣṭhānena vartmanā || 199 ||
199- Depois de ver (este Grande Vazio), ele não retorna ao caminho deste mundo mortal; portanto, o yogin deve praticá-lo com grande esforço pelo caminho do svādhiṣṭhāna.
एतद्ध्यानस्य माहात्म्यं मया वक्तुं न शक्यते। यः साधयति जानाति सोस्माकमपि सम्मतः ॥ २००॥
etaddhyānasya māhātmyaṁ mayā vaktuṁ na śakyate | yaḥ sādhayati jānāti sosmākamapi sammataḥ || 200 ||
200- Não posso explicar a importância dessa meditação. Aquele que a domina entende, e é respeitado por mim.
ध्यानादेव विजानाति विचित्रेक्षणसम्भवम्। अणिमादिगुणोपेतो भवत्येव न संशयः ॥ २०१॥
dhyānādeva vijānāti vicitrekṣaṇasambhavam | aṇimādiguṇopeto bhavatyeva na saṁśayaḥ || 201 ||
201- Meditando, a pessoa conhece imediatamente os maravilhosos efeitos deste Yoga (da contemplação do vazio); seguramente, ele obtém os poderes psíquicos, chamados anima e laghima, etc.
राजयोगो मयाख्यातः सर्वतन्त्रेषु गोपितः। राजाधिराजयोगोऽयं कथयामि समासतः ॥ २०२॥
rājayogo mayākhyātaḥ sarvatantreṣu gopitaḥ | rājādhirājayogo'yaṁ kathayāmi samāsataḥ || 202 ||
202- Eu ensinei o Raja Yoga, mantido secreto em todos os tantras. Agora eu vou ensinar de forma concisa a Rājādhirāja Yoga (yoga mais alta).
स्वस्तिकञ्चासनं कृत्वा सुमठे जन्तुवर्जिते। गुरुं संपूज्य यत्नेन ध्यानमेतत्समाचरेत् ॥ २०३॥
svastikañcāsanaṁ kṛtvā sumaṭhe jantuvarjite | guruṁ saṁpūjya yatnena dhyāna metatsamācaret || 203 ||
203- Num agradável claustro (maṭha), onde não há outros seres vivos, o yogin deve assumir svastikāsana, adorar cuidadosamente seu guru e praticar essa meditação.
निरालम्बं भवेज्जीवं ज्ञात्वा वेदान्तयुक्तितः। निरालम्बं मनः कृत्वा न किञ्चिच्चिन्तयेत्सुधीः॥ २०४॥
nirālambaṁ bhavejjīvaṁ jñātvā vedāntayuktitaḥ | nirālambaṁ manaḥ kṛtvā na kiñciccintayetsudhīḥ || 204 ||
204- Depois de obter conhecimento através do raciocínio do Vedanta, o Jīva torna-se autônomo. O homem sábio deve fazer sua mente independente e não pensar em nada.
एतद्ध्यानान्महासिद्धिर्भवत्येव न संशयः। वृत्तिहीनं मनः कृत्वा पूर्णरूपं स्वयं भवेत् ॥ २०५॥
etaddhyānānmahāsiddhirbhavatyeva na saṁśayaḥ | vṛttihīnaṁ manaḥ kṛtvā pūrṇa rūpaṁ svayaṁ bhavet || 205 ||
205- Um grande sucesso certamente surgirá como resultado dessa meditação. Tendo tornada a mente livre de flutuações, ele se torna completamente perfeito (pūrṇa).
साधयेत्सततं यो वै स योगी विगतस्पृहः। अहंनाम न कोप्यस्ति सर्वदात्मैव विद्यते ॥ २०६॥
sādhayetsatataṁ yo vai sa yogī vigataspṛhaḥ | ahaṁnāma na kopyasti sarva dātmaiva vidyate || 206 ||
206- Deste modo, aquele que pratica constantemente torna-se um yogin livre de paixão e desejo. Ele não pronuncia a palavra "eu".  Em todos os momentos, apenas o Self existe nele.
को बन्धः कस्य वा मोक्ष एकं पश्येत्सदा हि सः। एतत्करोति यो नित्यं स मुक्तो नात्र संशयः ॥ २०७॥
ko bandhaḥ kasya vā mokṣa ekaṁ paśyetsadā hi saḥ | etatkaroti yo nityaṁ sa mukto nātra saṁśayaḥ  || 207 ||
207- O que é escravidão, o que é libertação? Ele sempre vê a unidade. Sem dúvida, aquele que sempre pratica é verdadeiramente libertado.
स एव योगी सद्भक्तः सर्वलोकेषु पूजितः। अहमस्मीति यन्मत्वा जीवात्मपरमात्मनोः। अहंत्वमेतदु भयं त्यक्त्वाखण्डं विचिन्तयेत् ॥ २०८॥
अध्यारोपापवादाभ्यां यत्र सर्वं विलीयते। तद्बीजमाश्रयेद्योगी सर्वसंगविवर्जितः ॥ २०९॥
sa eva yogī sadbhaktaḥ sarvalokeṣu pūjitaḥ | aham asmīti yanmatvā jīvāt maparamātmanoḥ | ahaṁ tvametadubhayaṁ tyaktvākhaṇḍaṁ vicintayet || 208 ||
adhyāropāpavādābhyāṁ yatra sarvaṁ vilīyate | tadbījamāśrayedyogī sarvasaṁgavivarjitaḥ || 209 ||
208 / 209- Ele é o yogin, virtuoso devoto, e adorado em todos os mundos que consideram que Jīvātmā e Paramātmā são idênticos. Ele deve abandonar o par "Eu" e "aquilo" e meditar naquilo que é indiviso. O yogin, estando livre de todos os apegos mundanos, deve se abrigar naquela semente (Bīja) na qual todas as coisas desaparecem por meio da percepção de que elas foram incorretamente compreendidas e que foram descartadas.
अपरोक्षं चिदानन्दं पूर्णं त्यक्त्वा भ्रमाकुलाः। परोक्षं चापरोक्षं च कृत्वा मूढा भ्रमन्ति वै ॥ २१०॥
aparokṣaṁ cidānandaṁ pūrṇaṁ tyaktvā bhramākulāḥ | parokṣaṁ cāparokṣaṁ ca kṛtvā mūḍhā bhramanti vai || 210 ||

210- Tendo se desviado do que é cognoscível, da consciência absoluta e da bem-aventurança, aqueles desorientados pelo mal-entendido confundem o incognoscível com o cognoscível e vagam na ilusão.
चराचरमिदं विश्वं परोक्षं यः करोति च। अपरोक्षं परं ब्रह्म त्यक्तं तस्मिन् प्रलीयते ॥ २११॥
carācaramidaṁ viśvaṁ parokṣaṁ yaḥ karoti ca | aparokṣaṁ paraṁ brahma tyaktaṁ tasmin pralīyate || 211 ||
211- Aquele que age sobre este universo móvel e imóvel, que é incognoscível - e põe de lado o supremo Brahman que é cognoscível, está dissolvido no incognoscível.
ज्ञानकारणमज्ञानं यथा नोत्पद्यते भृशम्। अभ्यासं कुरुते योगी सदा सङ्गविवर्जितम् ॥ २१२॥
jñānakāraṇamajñānaṁ yathā notpadyate bhṛśam | abhyāsaṁ kurute yogī sadā saṅgavivarjitam || 212 ||
212- O Yogin, livre de todo apego, deve esforça-se em manter esta prática que leva ao conhecimento, de modo que não haja recrudescimento da Ignorância.
सर्वेन्द्रियाणि संयम्य विषयेभ्यो विचक्षणः। विषयेभ्यः सुषुप्त्यैव तिष्ठेत्संगविवर्जितः ॥ २१३॥
sarvendriyāṇi saṁyamya viṣayebhyo vicakṣaṇaḥ | viṣayebhyaḥ suṣuptyaiva tiṣṭhetsaṁgavivarjitaḥ || 213 ||
213- Restringindo seus sentidos de todos os objetos, os sábios vivem como se estivessem em sono profundo, livres de todo apego.
एवमभ्यसतो नित्यं स्वप्रकाशं प्रकाशते। श्रोतुं बुद्धिसमर्थार्थं निवर्तन्ते गुरोर्गिरः। तद भ्यास वशादेकं स्वतो ज्ञानं प्रवर्तते॥ ॥ २१४॥
evamabhyasato nityaṁ svaprakāśaṁ prakāśate | śrotuṁ buddhisamarthārthaṁ nivartante gurorgiraḥ | tadabhyāsavaśādekaṁ svato jñānaṁ pravartate || 214 ||
214- Deste modo, através da prática constante, uma luz interior se manifesta fortemente. Aqui chega ao fim todos os ensinamentos do guru. A partir de agora, através de sua própria prática, ele desenvolve o conhecimento espontaneamente, sem qualquer ajuda externa.
यतो वाचो निवर्तन्ते अप्राप्य मनसा सह। साधनादमलं ज्ञानं स्वयं स्फुरति तद्ध्रुवम् ॥ २१५॥
yato vāco nivartante aprāpya manasā saha | sādhanādamalaṁ jñānaṁ svayaṁ sphurati taddhruvam || 215 ||

215- Tanto a mente quanto a fala são incapazes de alcançar o Conhecimento Supremo e retornam vazias. Certamente, aquele Conhecimento Puro (inefável e intangível) brilha através da prática constante.
हठं विना राजयोगो राजयोगं विना हठः। तस्मात्प्रवर्तते योगी हठे सद्गुरुमार्गतः ॥ २१६॥
haṭhaṁ vinā rājayogo rājayogaṁ vinā haṭhaḥ | tasmātpravartate yogī haṭhe sad guru mārgataḥ || 216 ||
216- Sem Haṭha, o Raja Yoga não tem sucesso, e o Haṭha não tem sucesso sem o Raja Yoga. [Então o yogin deve praticar ambos até que esteja capacitado]. Daí ele assume o Hatha seguindo o caminho de um bom guru.
स्थिते देहे जीवति च योगं न श्रियते भृशम्। इन्द्रियार्थोपभोगेषु स जीवति न संशयः ॥ २१७॥
sthite dehe jīvati ca yogaṁ na śriyate bhṛśam | indriyārthopabhogeṣu sa jīvati na saṁśayaḥ || 217 ||
217- Aquele que, enquanto vive neste corpo físico, não pratica Yoga, está vivendo meramente por prazeres sensuais.
अभ्यासपाकपर्यन्तं मितान्नंस्मरणं भवेत्। अनाथा साधनं धीमान् कर्तुं पारयतीहन ॥ २१८॥
abhyāsapākaparyantaṁ mitānnaṁsmaraṇaṁ bhavet | anāthā sādhanaṁ dhīmān kartuṁ pārayatīhana || 218 ||
218- Até que a prática esteja dominada, o yogin deve recorrer a uma dieta moderada. Caso contrário, ele não pode ser bem sucedido em sua prática.
अतीवसाधुसंलापोवदेत् संसदिबुद्धिमान्। करोति पिण्डरक्षार्थं बह्वालापविवर्जितः ॥ २१९॥
त्यज्यते त्यज्यते सङ्गं सर्वथा त्यज्यते भृशम्। अन्यथा न लभेन्मुक्तिं सत्यं सत्यं मयोदितम् ॥ २२०॥
atīvasādhusaṁlāpovadet saṁsadibuddhimān | karoti piṇḍarakṣārthaṁ bahvālā pavivarjitaḥ || 219 ||
tyajyate tyajyate saṅgaṁ sarvathā tyajyate bhṛśam | anyathā na labhenmuktiṁ satyaṁ satyaṁ mayoditam || 220 ||
219 /220- O sábio yogin deve falar poucas palavras em uma reunião. Ele deve cuidar principalmente de sua pessoa, evitando conversas excessivas. Ele deve renunciar a todos os tipos de associações, caso contrário ele não será libertado. Verdadeiramente falei a verdade.
गुप्त्यैव क्रियतेऽभ्यासः संगं त्यक्त्वा तदन्तरे। व्यवहाराय कर्तव्यो बाह्येसंगानुरागतः ॥ २२१॥
स्वे स्वे कर्मणि वर्तंते सर्वे ते कर्मसम्भवाः। निमित्तमात्रं करणे न दोषोष्ति कदाचन ॥ २२२॥
guptyaiva kriyate'bhyāsaḥ saṁgaṁ tyaktvā tadantare | vyavahārāya kartavyo bāhye saṁgānurāgataḥ || 221 ||
sve sve karmaṇi vartaṁte sarve te karmasambhavāḥ | nimittamātraṁ karaṇe na doṣoṣti kadācana || 222 ||
221 / 222- Desapegando-se de todos os tipos de pessoas, ele deve praticar yoga em privacidade em um lugar isolado. Ele deve cumprir todos os deveres prescritos por sua profissão de acordo com seu status social, enquanto permanece apartado das relações externas. Ele deve realizar suas obrigações com total isenção. Não há erro em fazê-lo.
एवं निश्चित्य सुधिया गृहस्थोपि यदाचरेत्। तदा सिद्धिमवाप्नोति नात्र कार्या विचारणा ॥ २२३॥
evaṁ niścitya sudhiyā gṛhasthopi yadācaret | tadā siddhimavāpnoti nātra kāryā vicāraṇā || 223 ||
223- Aquele que reconhece isso e se conduz inteligentemente, seguramente, obtém a perfeição, mesmo que seja um chefe de família (gṛhastha).
पापपुण्यविनिर्मुक्तः परित्यक्ताङ्गसाधकः। यो भवेत्स विमुक्तः स्याद् गृहे तिष्ठन्सदा गृही ॥ २२४॥
न पापपुण्यैर्लिप्येत योगयुक्तो सदा गृही। कुर्वन्नपि तदा पापान्स्वकार्ये लोकसंग्रहे ॥ २२५॥
pāpapuṇyavinirmuktaḥ parityaktāṅgasādhakaḥ | yo bhavetsa vimuktaḥ syād gṛhe tiṣṭhansadā gṛhī || 224 ||
na pāpapuṇyairlipyeta yogayukto sadā gṛhī | kurvannapi tadā pāpānsvakārye lokasaṁgrahe || 225 ||
224 / 225- O yogin que é livre de méritos e deméritos, que controla seus sentidos e que vive com sua família sempre cumprindo seus deveres, obtém a liberação. O chefe de família envolvido com yoga não é afetado por qualquer pecado ou pelo mérito, mesmo que ele cometa pecados, cumprindo seus deveres para o bem de todos.
ओं ऐम् क्लिम् स्त्रिम् | अधुना संप्रवक्ष्यामि मन्त्रसाधनमुत्तमम्। ऐहिकामुष्मिकसुखं येन स्यादविरौधतः ॥ २२६॥
oṁ aim klim strim | adhunā saṁpravakṣyāmi mantrasādhanamuttamam |
aihikāmuṣmikasukhaṁ yena syādaviraudhataḥ || 226 ||
226- Agora vou contar a excelente prática do mantra. Através dela, o praticante obtém ininterrupta felicidade neste mundo e além dele.
यस्मिन्मन्त्रे वरे ज्ञाते योगसिद्धिर्भवेत्खलु। योगेन साधकेन्द्रस्य सर्वैश्वयेसुखप्रदा ॥ २२७॥
yasminmantre vare jñāte yogasiddhirbhavetkhalu | yogena sādhakendrasya sarvaiśvayesukhapradā || 227 ||
227- O yogin certamente alcança a perfeição através do conhecimento dos mantras. Este yoga dá todas as perfeições e felicidade ao melhor dos praticantes.
मूलाधारेऽस्ति यत्पद्मं चतुर्दलसमन्वितम्। तन्मध्ये वाग्भवं बीजं विस्फुरन्तं तडित्प्रभम् ॥ २२८॥
mūlādhāre'sti yatpadmaṁ caturdalasamanvitam | tanmadhye vāgbhavaṁ bījaṁ visphurantaṁ taḍitprabham || 228 ||
228- O lótus localizado no mūlādhāra é dotado de quatro pétalas. No meio dele localiza-se o vibrante bīja da fala (aim), brilhante como um relâmpago.
हृदये कामबीजं तु बन्धूककुसुमप्रभम्। आज्ञारविन्दे शक्त्याख्यं चन्द्रकोटिसमप्रभम् ॥ २२९॥
बीजत्रयमिदं गोप्यं भुक्तिमुक्तिफलप्रदम्। एतन्मन्त्रत्रयं योगी साधयेत्सिद्धिसाधकः ॥ २३०॥
hṛdaye kāmabījaṁ tu bandhūkakusumaprabham | ājñāravinde śaktyākhyaṁ candrakoṭisamaprabham || 229 ||
bījatrayamidaṁ gopyaṁ bhuktimuktiphalapradam | etanmantratrayaṁ yogī sādhayetsiddhisādhakaḥ || 230 ||
229 / 230- O kāmabīja (klim), brilhante como a flor bandhūka, está localizado no coração. No ajñācakra está o bīja da Śakti (strim), brilhante como dezenas de milhões de luas. Esses três bījas devem ser mantidos em segredo, pois proporcionam tanto prazer (bhukti) quanto liberação (mukti). Portanto, o sādhaka yogin deve praticar a repetição desses três mantras (bīja).
एतन्मन्त्रं गुरोर्लब्ध्वा न द्रुतं न विलम्बितम्। अक्षराक्षरसन्धानं निःसन्दिग्धमना जपेत् ॥ २३१॥
etanmantraṁ gurorlabdhvā na drutaṁ na vilambitam | akṣarākṣarasandhānaṁ niḥsandigdhamanā japet || 231 ||
231- Depois de receber este mantra de seu guru, ele não deve repeti-lo nem rápido nem devagar, sem dúvidas em sua mente, conhecendo a relação integral entre as sílabas do mantra.
तद्गतश्चैकचित्तश्च शास्त्रोक्तविधिना सुधीः। देव्यास्तु पुरतो लक्षं हुत्वा लक्षत्रयं जपेत् ॥ २३२॥
tadgataścaikacittaśca śāstroktavidhinā sudhīḥ | devyāstu purato lakṣaṁ hutvā lakṣatrayaṁ japet || 232 ||
232- Tendo firmemente fixado sua mente neste mantra, o sábio yogin deve fazer cem mil oblações perante a deusa da maneira descrita nos textos sagrados e depois repetir o mantra trezentas mil vezes.
करवीरप्रसूनन्तु गुडक्षीराज्यसंयुतम्। कुण्डे योन्याकृते धीमाञ्जपान्ते जुहुयात्सुधीः ॥ २३३॥
karavīraprasūnantu guḍakṣīrājyasaṁyutam | kuṇḍe yonyākṛte dhīmāñjapānte juhuyātsudhīḥ || 233 ||
233- O sábio yogin, no final do japa, deve executar o sacrifício de fogo em um kuṇḍa (recipiente) com a forma do Yoni, oferecendo a oblação: mistura de açúcar, leite, manteiga e a flor de Karavīra (oleandro).
अनुष्ठाने कृते धीमान्पूर्वसेवा कृता भवेत्। ततो ददाति कामान्वै देवी त्रिपुरभैरवी ॥ २३४॥
anuṣṭhāne kṛte dhīmānpūrvasevā kṛtā bhavet | tato dadāti kāmānvai devī tripurabhairavī || 234 ||
234- Quando esta cerimônia for realizada, a deusa Tripurabhairavi (Durga), satisfeita pela adoração anterior, aparece e concede todos os desejos do yogin.
गुरुं सन्तोष्य विधिवल्लब्ध्वा मन्त्रवरोत्तमम्। अनेन विधिना युक्तो मन्दभाग्योऽपि सिद्ध्यति ॥ २३५॥
guruṁ santoṣya vidhivallabdhvā mantravarottamam | anena vidhinā yukto manda bhāgyo'pi siddhyati || 235 ||

235- Tendo devidamente agradado ao seu guru e recebido o melhor dos mantras, até mesmo um yogin desafortunado pode alcançar o sucesso por meio dessa técnica. 
लक्षमेकं जपेद्यस्तु साधको विजितेन्द्रियः। दर्शनात्तस्य क्षुभ्यन्ते योषितो मदनातुराः॥ पतन्ति साधकस्याग्रे निर्लजा भयवर्जिताः ॥ २३६॥
lakṣamekaṁ japedyastu sādhako vijitendriyaḥ | darśanāttasya kṣubhyante yoṣito madanāturāḥ | patanti sādhakasyāgre nirlajā bhayavarjitāḥ || 236 ||
236- À vista do praticante que repete o mantra cem mil vezes (um lakṣa), com seus sentidos subjugados, as mulheres tremem e adoecem de amor. Elas caem sem pudor e sem medo diante do praticante.
जप्तेन चेद्द्विलक्षेण ये यस्मिन्विषये स्थिताः। आगच्छन्ति यथातीर्थं विमुक्तकुलविग्रहाः॥ ददति तस्य सर्वस्वं तस्यैव च वशे स्थिताः ॥ २३७॥
japtena ceddvilakṣeṇa ye yasminviṣaye sthitāḥ | āgacchanti yathātīrthaṁ vimuktakulavigrahāḥ | dadati tasya sarvasvaṁ tasyaiva ca vaśe sthitāḥ || 237 ||
237- Repetindo duzentas mil vezes, faz os homens que vivem na região chegarem como se fosse um lugar de peregrinação, abandonando suas famílias e posses. Eles lhe dão todas as suas propriedades e submetem-se a seu poder.
त्रिभिर्लक्षैस्तथाजप्तैर्मण्डलीकाः समण्डलाः। वशमायान्ति ते सर्वे नात्र कार्या विचारणा ॥ २३८॥
tribhirlakṣaistathājaptairmaṇḍalīkāḥ samaṇḍalāḥ | vaśamāyānti te sarve nātra kāryā vicāraṇā || 238 ||
238- Repetindo este trezentas mil vezes, ele controla todas as divindades que presidem as esferas (Maṇḍalīkā) junto com suas esferas (maṇḍalā). Não há dúvida nisso.
षडभिर्लक्षैर्महीपालं सभृत्यबलवाहनम् ॥ २३९॥
ṣaḍabhirlakṣairmahīpālaṁ sabhṛtyabalavāhanam || 239 ||
239- Ao repeti-lo (o mantra) seiscentas mil vezes, ele se torna o protetor do mundo e é acompanhado por servos, exércitos e veículos.
लक्षैर्द्वादशभिर्जप्तैर्यक्षरक्षोरगेश्वराः। वशमायान्ति ते सर्वे आज्ञां कुर्वन्ति नित्यशः ॥ २४०॥
lakṣairdvādaśabhirjaptairyakṣarakṣorageśvarāḥ | vaśamāyānti te sarve ājñāṁ kurvanti nityaśaḥ || 240 ||
240- Ao repeti-lo um milhão e duzentas mil vezes, ele pode controlar os Yakṣas, Rākṣas and Nāgas e todos eles seguem fielmente as suas ordens.
त्रिपञ्चलक्षजप्तैस्तु साधकेन्द्रस्य धीमतः। सिद्धविद्याधराश्चैव गन्धर्वाप्सरसांगणाः ॥ २४१॥
वशमायान्ति ते सर्वे नात्र कार्या विचारणा। हठाच्छ्रवणविज्ञानं सर्वज्ञत्वं प्रजायते ॥ २४२॥
tripañcalakṣajaptaistu sādhakendrasya dhīmataḥ | siddhavidyādharāścaiva gandharvāpsarasāṁgaṇāḥ || 241 ||
vaśamāyānti te sarve nātra kāryā vicāraṇā | haṭhācchravaṇavijñānaṁ sarva jñatvaṁ prajāyate || 242 ||
241 /242- Através da repetição de um milhão e quinhentas mil de vezes, os Siddhas, Vidyādharas, Gandharvas e Apsarās ficam sob controle do sábio yogin praticante. Não há dúvida nisso. Ele alcança de imediato o poder da clariaudiência e da onisciência.
तथाष्टादशभिर्लक्षैर्देहेनानेन साधकः। उत्तिष्ठेन्मेदिनीं त्यक्त्वा दिव्यदेहस्तु जायते॥ भ्रमते स्वेच्छया लोके छिद्रां पश्यति मेदिनीम् ॥ २४३॥
tathāṣṭādaśabhirlakṣairdehenānena sādhakaḥ | uttiṣṭhenmedinīṁ tyaktvā divya dehastu jāyate | bhramate svecchayā loke chidrāṁ paśyati medinīm || 243 ||
243- E com um milhão e oitocentas mil repetições, o praticante deixa o chão e sobe com seu corpo. Ele obtém um corpo divino, vagueia livremente pelo universo e vê a Terra em sua perfeita unidade.
अष्टाविंशतिभिर्लक्षैर्विद्याधरपतिर्भवेत्। साधकस्तु भवेद्धीमान्कामरूपो महाबलः ॥ २४४॥
त्रिंशल्लक्षैस्तथाजप्तैर्ब्रह्मविष्णुसमो भवेत्। रुद्रत्वं षष्टिभिर्लक्षैरमरत्वमशीतिभिः ॥ २४५॥
कोट्यैकया महायोगी लीयते परमे पदे। साधकस्तु भवेद्योगी त्रिलोक्ये सोऽतिदुर्लभः ॥ २४६॥
aṣṭāviṁśatibhirlakṣairvidyādharapatirbhavet | sādhakastu bhaved dhīmānkā marūpo mahābalaḥ || 244 ||
triṁśallakṣaistathājaptairbrahmaviṣṇusamo bhavet | rudratvaṁ ṣaṣṭi bhirlakṣaira maratvamaśītibhiḥ || 245 ||
koṭyaikayā mahāyogī līyate parame pade | sādhakastu bhavedyogī trialokye so'tidurlabhaḥ || 246 ||
244 / 245 / 246- Repetindo este mantra dois milhões e oitocentas mil vezes, o sábio yogin torna-se kāmarūpī, senhor dos Vidyādharas e todo-poderoso. Repetindo três milhões de vezes, ele se iguala a Brahma e Viṣṇu. Ele se torna Rudra (Śiva) através da repetição de seis milhões de vezes. Ele obtém a imortalidade, realizando oito milhões de repetições. Repetindo dez milhões de vezes, ele é dissolvido no Absoluto. É muito raro encontrar tal yogin em todos os três mundos.
त्रिपुरे त्रिपुरन्त्वेकं शिवं परमकारणम्। अक्षयं तत्पदं शन्तमप्रमेयमनामयम्॥
लभतेऽसौ न सन्देहो धीमान्सर्वमभीप्सितम् ॥ २४७॥
tripure tripurantvekaṁ śivaṁ paramakāraṇam | akṣayaṁ tatpadaṁ śantama prameya manāmayam | labhate'sau na sandeho dhīmānsarvamabhīpsitam || 247 ||
247- O Tripura! Esse sábio yogin certamente obterá o Irrestrito Shiva Tripura, a causa suprema, o imperecível, repleto de paz, infinito e puro. Tudo que é desejado por ele.
शिवविद्या महाविद्या गुप्ता चाग्रे महेश्वरी। मद्भाषितमिदं शास्त्रंगोपनीयमतो बुधैः ॥ २४८॥
śivavidyā mahāvidyā guptā cāgre maheśvarī | madbhāṣitamidaṁ śāstraṁ gopa nīyamato budhaiḥ || 248 ||
248- Ó grande Deusa! A ciência de Śiva é uma grande ciência (mahāvidyā), sempre foi mantida secreta. O sábio, também, deve manter secreta esta ciência descrita por mim.
हठविद्या परंगोप्या योगिना सिद्धिमिच्छता। भवेद्वीर्यवती गुप्ता निर्वीर्या च प्रकाशिता ॥ २४९॥
haṭhavidyā paraṁgopyā yoginā siddhimicchatā | bhavedvīryavatī guptā nirvīryā ca prakāśitā || 249 ||
249- O yogin que deseja a perfeição deve manter o Haṭha Yoga altamente secreto. Mantido secreto é frutífero, mas torna-se impotente se for divulgado.
य इदं पठते नित्यमाद्योपान्तं विचक्षणः। योगसिद्धिर्भवेत्तस्य क्रमेणैव न संशयः॥ स मोक्ष लभते धीमान्य इदं नित्यमर्चयेत् ॥ २५०॥
ya idaṁ paṭhate nityamādyopāntaṁ vicakṣaṇaḥ | yogasiddhirbhavettasya krameṇaiva na saṁśayaḥ | sa mokṣa labhate dhīmānya idaṁ nityamarcayet || 250 ||
250- O sábio, que regularmente lê este tratado do começo ao fim, gradualmente, obtém sucesso no Yoga, sem dúvida. Aquele que o honra diariamente alcança a liberação.
मोक्षार्थिभ्यश्च सर्वेभ्यः साधुभ्यः श्रावयेदपि। क्रियायुक्तस्य सिद्धिः स्यादक्रियस्य कथम्भवेत् ॥ २५१॥
mokṣārthibhyaśca sarvebhyaḥ sādhubhyaḥ śrāvayedapi | kriyāyuktasya siddhiḥ syādakriyasya kathambhavet || 251 ||
251- O homem sábio que regularmente honra este tratado obtém a liberação, e deve transmití-lo a todos os virtuosos que buscam a liberação.
तस्मात्क्रियाविधानेन कर्तव्या योगिपुंगवैः। यदृच्छालाभसन्तुष्टः सन्त्यक्त्वान्तरसंज्ञकः॥
गृहस्थश्चाप्यनासक्तः स मुक्तो योगसाधनात्॥ ॥ २५२॥
tasmātkriyāvidhānena kartavyā yogipuṁgavaiḥ | yadṛcchālābhasantuṣṭaḥ santyaktvāntarasaṁjñakaḥ | gṛhasthaścāpyanāsaktaḥ sa mukto yogasādhanāt  || 252 ||
252- O sucesso surge para aquele que se dedica à prática. Como pode alcançar a liberação quem não pratica? Assim, os melhores yogins realizam a prática de acordo com as regras prescritas.
गृहस्थानां भवेत्सिद्धिरीश्वराणां जपेन वै। योगक्रियाभियुक्तानां तस्मात्संयतते गृही ॥ २५३॥
gṛhasthānāṁ bhavetsiddhirīśvarāṇāṁ japena vai | yogakriyābhiyuktānāṁ tasmātsaṁyatate gṛhī || 253 ||
253- O chefe de família que cumpre adequadamente os deveres do Yoga, que abandonou o apego interior, torna-se liberado por meio da prática do japa.
गेहे स्थित्वा पुत्रदारादिपूर्णः | सङ्गं त्यक्त्वा चान्तरे योगमार्गे। सिद्धेश्चिह्नं वीक्ष्य पश्चाद् गृहस्थः
क्रीडेत्सो वै मम्मतं साधयित्वा ॥ २५४॥
gehe sthitvā putradārādipūrṇaḥ | saṅgaṁ tyaktvā cāntare yogamārge | siddheścihnaṁ vīkṣya paścād gṛhasthaḥ krīḍetso vai mammataṁ sādhayitvā || 254 ||
254- Vivendo em uma casa com esposa e filhos, mas sendo livre de apegos a eles, e então vendo a marca do sucesso no caminho do Yoga, o chefe de família se diverte tendo dominado o meu ensino.

इति श्रीशिवसंहितायां पंचमः पटलः समाप्तः॥ ५॥
iti śrīśivasaṁhitāyāṁ paṁcamaḥ paṭalaḥ samāptaḥ 
Assim termina o Quinto Capítulo do Śiva Samhitā.


Cap. 1- Dissolução   Cap. ll - Realidade  Cap. lll - Prática do Yoga  Cap. lV - Mudra 








Nenhum comentário: