30/04/2019

lV - Shiva Samhita - Mudra

 शिव संहिता (śiva sahitā) 

चतुर्थः पटलः (caturthaḥ paṭalaḥ - Quarto Capítulo)
अथातः संप्रवक्ष्यामि मुद्रकायीगमुत्तमम् | तस्या अभ्यासमात्रेण सर्वच्याधिः प्रमुच्यते ॥ १॥
athātaḥ saṃpravakṣyāmi mudrakāyogamuttamam | tasyā abhyāsamātreṇa sarvacyādhiḥ pramucyate || 1 ||
1- [O Senhor disse:] “Agora ensinarei o sublime yoga das mudrās. Apenas praticando mudrās, o yogin fica livre de todas as doenças.
(Yoni Mudrā)
आदौ पूरक योगेन स्वाधारे पूरयेन्मनः। गुदमेढ्रन्तरे योनिस्तामाकुंच्य प्रवर्तते ॥ २॥
ādau pūraka yogena svādhāre pūrayenmanaḥ | gudameḍhrantare yonistāmākuṁcya pravartate || 2 ||
2- Primeiro, inspire profundamente e fixe sua mente no mulādhāra lotus; então comece a contrair o yoni, que está localizado no períneo (entre o pênis e o ânus).
ब्रह्मयोनिगतं ध्यात्वा कामं कन्दुकसन्निभम्। सूर्यकोटि प्रतीकाशं चन्द्रकोटिसुशीतलम् ॥ ३॥
brahmayonigataṁ dhyātvā kāmaṁ kandukasannibham | sūryakoṭi pratīkāśaṁ candrakoṭisuśītalam || 3 ||
3- Medite no deus do amor que reside no yoni de Brahma na forma de uma bola, parecendo dez milhões de sóis e tão fresco quanto dez milhões de luas.
तस्योर्ध्वं तु शिखासूक्ष्मा चिद्रूपा परमाकला। तया सहितमात्मानमेकीभूतं विचिन्तयेत् ॥ ४ ॥
tasyordhvaṁ tu śikhāsūkṣmā cidrūpā paramākalā | tayā sahitam ātmā name kībhūtaṁ vicintayet || 4 ||
4- Acima disso (yoni) há uma chama muito pequena e sutil, cuja forma é consciência. Então deixe-o imaginar que uma união ocorre entre ele e aquela chama (Shiva e Shakti).
गच्छति ब्रह्ममार्गेण लिंगत्रयक्रमेण वै। अमृतं तद्धि स्वर्गस्थं परमानन्दलक्षणम् ॥ ५॥
श्वेतरक्तं तेजसाढ्यं सुधाधाराप्रवर्षिणम्। पीत्वा कुलामृतं दिव्यं पुनरेव विशेत्कुलम् ॥ ६॥
gacchati brahmamārgeṇa liṁgatrayakrameṇa vai | amṛtaṁ taddhi svargasthaṁ paramānandalakṣaṇam || 5 ||
śvetaraktaṁ tejasāḍhyaṁ sudhādhārāpravarṣiṇam | pītvā kulāmṛtaṁ divyaṁ punareva viśetkulam || 6 ||
5 / 6- Então você deve imaginar que o Jīva viaja através dos três corpos (físico, sutil e causal) no canal suṣumṇā. Em cada chakra é emitido o néctar, cuja característica é a grande felicidade. Este fluido imortal derramado em jatos é de cor esbranquiçada. Deixe-o beber este vinho da imortalidade que é divino, e então novamente entre no Kula (espaço perineal).
पुनरेव कुलं गच्छेन्मात्रायोगेन नान्यथा। सा च प्राणसमाख्याता ह्यस्मिंस्तन्त्रे मयोदिता ॥ ७॥
punareva kulaṁ gacchenmātrāyogena nānyathā | sā ca prāṇasamākhyātā hyasmiṁstantre mayoditā || 7 ||
7- Então vá para o kula novamente através do mātrāyoga (o prāṇāyāma), e não por qualquer outro meio. Eu descrevi este yoni como igual à vida nos tantras.
पुनः प्रलीयते तस्यां कालाग्न्यादिशिवात्मकम्। योनिमुद्रा परा ह्येषा बन्धस्तस्याः प्रकीर्तितः। तस्यास्तु बन्धामत्रेण तन्नास्ति यन्न साधयेत् ॥ ८ ॥
punaḥ pralīyate tasyāṁ kālāgnyādiśivātmakam | yonimudrā parā hyeṣā bandhastasyāḥ prakīrtitaḥ | tasyāstu bandhāmatreṇa tannāsti yanna sādhayet || 8 ||
8- Novamente, o praticante deve ser absorvido naquele yoni, onde o fogo da morte reside como a forma de Śiva. Assim, eu descrevi o processo da pratica do supremo yoni mudrā que é chamado de bandha yoni mudrā. Não há nada que não possa ser realizado através da sua prática.
छिन्नरूपास्तु ये मन्त्राः कीलिताः स्तंभिताश्च ये। दग्धामन्त्राः शिखाहीना मलिनास्तु तिरस्कृताः ॥ ९॥
मन्दा बालास्तथा वृद्धाः प्रौढा यौवनगर्विताः। अरिपक्षे स्थिता ये च निर्वीर्याः सत्त्ववर्जिताः। तथा सत्त्वेन हीनाश्च खण्डिताः शतधाकृताः ॥ १०॥
विधानेन च संयुक्ताः प्रभवन्त्यचिरेण तु। सिद्धिमोक्षप्रदाः सर्वे गुरुणा विनियोजिताः ॥ ११॥
दीक्षयित्वा विधानेन अभिषिच्य सहस्रधा। ततो मंत्राधिकारार्थमेषा मुद्रा प्रकीर्तिता ॥ १२॥
chinnarūpāstu ye mantrāḥ kīlitāḥ staṁbhitāśca ye | dagdhāmantrāḥ śikhāhīnā malināstu tiraskṛtāḥ || 9 ||
mandā bālāstathā vṛddhāḥ prauḍhā yauvanagarvitāḥ | aripakṣe sthitā ye ca nirvīryāḥ sattvavarjitāḥ | tathā sattvena hīnāśca khaṇḍitāḥ śatadhākṛtāḥ || 10 ||
vidhānena ca saṁyuktāḥ prabhavantyacireṇa tu | siddhimokṣapradāḥ sarve guruṇā viniyojitāḥ || 11 ||
dīkṣayitvā vidhānena abhiṣicya sahasradhā | tato maṁtrādhikārārthameṣā mudrā prakīrtitā || 12 ||
9 / 10 / 11 / 12- Aqueles mantras que estão danificados, mortos, paralisados, queimados ou que estão sem sua chama ou são monótonos, devem ser abandonados. Aqueles mantras que são lentos, jovens ou velhos, são orgulhosos de sua juventude, estão na posição antagônica, fracos, sem vitalidade e pureza, ou sem essência ou que foram quebrados em cem pedaços, mesmo assim eles podem ser, instantaneamente, revitalizado através de técnicas adequadas. Todos os mantras, apropriadamente iniciados pelo guru de acordo com ritos e rituais, depois de oferecerem mil aspersões de água sagrada (sobre o discípulo) dão tanto perfeições quanto liberação. Este Yoni-Mudrā foi descrito para que o estudante possa merecer (iniciação nos mistérios) e receber os mantras.
ब्रह्महत्यासहस्राणि त्रैलोक्यमपि घातयेत्। नासौ लिप्यति पापेन योनिमुद्रानिबन्धनात् ॥ १३॥
brahmahatyāsahasrāṇi trailokyamapi ghātayet | nāsau lipyati pāpena yonimudrānibandhanāt || 13 ||
13- Aquele que pratica Yoni-Mudrā não é maculado pelo pecado, mesmo se ele matasse mil brahmanes (sacerdotes) ou matasse todos os habitantes dos três mundos.
गुरुहा च सुरापी च स्तेयी च गुरुतल्पगः। एतैः पापैर्न बध्येत योनिमुद्रानिबन्धनात् ॥ १४ ॥
guruhā ca surāpī ca steyī ca gurutalpagaḥ | etaiḥ pāpairna badhyeta yonimudrānibandhanāt || 14 ||
14- Mesmo se ele matou seu guru, bebeu álcool, envolveu-se em roubo ou violou a cama de seu guru, ele não é afetado por tais pecados devido a esse yoni mudrā.

तस्मादभ्यासनं नित्यं कर्तव्यं मोक्षकांक्षिभिः। अभ्यासाज्जाय ते सिद्धिरभ्यासान्मोक्षमाप्नुयात् ॥ १५ ॥
tasmādabhyāsanaṁ nityaṁ kartavyaṁ mokṣakāṁkṣibhiḥ | abhyāsājjāya te siddhirabhyāsānmokṣamāpnuyāt || 15 ||
15- Portanto, aqueles que desejam a libertação devem praticar regularmente. O sucesso surge através da prática. Através da prática, a pessoa alcança a liberação.

संविदं लभतेऽभ्यासाद्योगोभ्यासात्प्रवर्तते। मुद्राणां सिद्धिरभ्यासादभ्यासाद्वायुसाधनम् ॥ १६॥
कालवञ्चनमभ्यासात्तथा मृत्युञ्जयो भवेत्॥ वाक्सिद्धिः कामचारित्वं भवेद्भ्यासयोगतः ॥ १७ ॥
saṁvidaṁ labhate'bhyāsādyogobhyāsātpravartate | mudrāṇāṁ siddhir abhyāsā dabhyāsādvāyusādhanam || 16 ||
kālavañcanamabhyāsāttathā mṛtyuñjayo bhavet | vāksiddhiḥ kāmacāritvaṁ bhavet bhyāsayogataḥ || 17 ||
16 / 17- O conhecimento é adquirido através da prática. O Yoga acontece através da prática. A perfeição nos mudrās e prāṇāyāmas é alcançada pela prática. Um homem pode enganar a morte através da prática. Obtém-se vāksiddhi (o poder do que se diz tornar-se verdade) e o poder de ir a qualquer lugar através da prática.


योनिमुद्रा परं गोप्या न देया यस्य कस्यचित्। सर्वथा नैव दातव्या प्राणैः कण्ठगतैरपि ॥ १८ ॥
yonimudrā paraṁ gopyā na deyā yasya kasyacit | sarvathā naiva dātavyā prāṇaiḥ kaṇṭhagatairapi || 18 ||
18- Este yoni mudra é um grande segredo e não deve ser dado a todos. Mesmo quando ameaçado de morte, não deve ser revelado ou dado a outros.

अधुना कथयिष्यामि योगसिद्धिकरं परम्। गोपनीयं सुसिद्धानां योगं परमदुर्लभम् ॥ १९ ॥
adhunā kathayiṣyāmi yogasiddhikaraṁ param | gopanīyaṁ susiddhānāṁ yogaṁ paramadurlabham || 19 ||
19- Agora vou lhe revelar o meio de atingir o sucesso no yoga. Os praticantes devem mantê-lo em segredo. É o Yoga mais complexo.

सुप्ता गुरुप्रसादेन यदा जागर्ति कुण्डली। तदा सर्वाणि पद्मानि भिद्यन्ते ग्रन्थयोपि च ॥ २०॥
suptā guruprasādena yadā jāgarti kuṇḍalī | tadā sarvāṇi padmāni bhidyante granthayopi ca || 20 ||
20- Quando a Kuṇḍalinī adormecida é despertada pela graça do guru, então todos os cakras e granthis (Brahma, Viṣṇu e Rudra) são penetrados.

तस्मात्सर्वप्रयत्नेन प्रबोधयितुमीश्वरीम्। ब्रह्मरन्ध्रमुखे सुप्तां मुद्राभ्यासं समाचरेत् ॥ २१॥
tasmātsarvaprayatnena prabodhayitumīśvarīm | brahmarandhramukhe suptāṁ mudrābhyāsaṁ samācaret || 21 ||
21- Portanto, a fim de despertar a Deusa que está dormindo na boca do brahmarandhra (a abertura mais profunda da suṣumnā) deve-se praticar mudrās com todo o esforço.

महामुद्रा महाबन्धो महावेधश्च खेचरी। जालंधरो मूलबंधो विपरीतकृतिस्तथा ॥ २२॥
उड्डानं चैव वज्रोणी दशमे शक्तिचालनम्। इदं हि मुद्रादशकं मुद्राणामुत्तमोत्तमम् ॥ २३ ॥
mahāmudrā mahābandho mahāvedhaśca khecarī | jālaṁdharo mūlabaṁdho viparītakṛtistathā || 22 ||
uḍḍānaṁ caiva vajroṇī daśame śakticālanam | idaṁ hi mudrādaśakaṁ mudrā aṇām uttamottamam || 23 ||
22 / 23- Esses dez são os melhores entre os diversos mudrās: 1) mahāmudrā, 2) mahābandha, 3) mahā-vedha, 4) khecarī, 5) jālandhara, 6) mūlabandha, 7) viparītakaraṇī, 8) uḍḍānam, 9) vajrolī e 10) śakti-cālana.


अथ महामुद्राकथनम्। महामुद्रां प्रवक्ष्यामि तन्त्रेऽस्मिन्मम वल्लभे। यां प्राप्य सिद्धाः सिद्धिं च कपिलाद्याः पुरागताः ॥ २४ ॥
atha mahāmudrākathanam | mahāmudrāṁ pravakṣyāmi tantre'sminmama vallabhe | yāṁ prāpya siddhāḥ siddhiṁ ca kapilādyāḥ purāgatāḥ || 24 ||
24- Neste tantra eu ensinarei a você o mahāmudrā, que é muito querido por mim. No passado, adeptos como Kapila alcançaram a perfeição completa após recebê-lo.

अपसव्येन संपीड्य पादमूलेन सादरम्। गुरूपदेशतो योनिं गुदमेड्रान्तरालगाम् ॥ २५॥
सव्यं प्रसारितं पादं धृत्वा पाणियुगेन वै। नवद्वाराणि संयम्य चिबुकं हृदयोपरि ॥ २६॥
चित्तं चित्तपथे दत्त्वा प्रभवेद्वायुसाधनम्। महामुद्राभवेदेषा सर्वतन्त्रेषु गोपिता ॥ २७॥
वामाङ्गेन समभ्यस्य दक्षाङ्गेनाभ्यसेत् पुनः। प्राणायामं समं कृत्वा योगी नियतमानसः ॥ २८॥
apasavyena saṁpīḍya pādamūlena sādaram | gurūpadeśato yoniṁ gudameḍrāntarālagām || 25 ||
savyaṁ prasāritaṁ pādaṁ dhṛtvā pāṇiyugena vai | navadvārāṇi saṁyamya cibukaṁ hṛdayopari || 26 ||
cittaṁ cittapathe dattvā prabhavedvāyusādhanam | mahāmudrābhavedeṣā sarva tantreṣu gopitā || 27 ||
vāmāṅgena samabhyasya dakṣāṅgenābhyaset punaḥ | prāṇāyāmaṁ samaṁ kṛtvā yogī niyatamānasaḥ|| 28 ||
25 / 26 / 27 / 28- Pressione o períneo (o yoni no espaço entre o ânus e o pênis) cuidadosamente com o calcanhar do pé esquerdo de acordo com as instruções do guru. Estique o pé direito e agarre-o com as duas mãos. Tendo controlado (fechado) os nove portais do corpo, coloque seu queixo no peito. Então foque sua mente no caminho da mente e pratique prāṇāyāma. Este mahāmudrā é mantido em segredo em todos os tantras. Depois de praticá-lo no lado esquerdo, o yogin deve praticá-lo no lado direito.

अनेन विधिना योगी मन्दभाग्योपि सिध्यति। सर्वासामेव नाडीनां चालनं बिन्दुमारणम् ॥ २९॥
जीवनन्तु कषायस्य पातकानां विनाशनम्। सवरोगोपशमनं जठराग्निविवर्धनम् ॥ ३०॥
वपुषा कान्तिममलां जरामृत्युविनाशनम्। वांछितार्थफलं सौख्यमिन्द्रियाणाञ्च मारणम् ॥ ३१॥
एतदुक्तानि सर्वाणि योगारूढस्य योगिनः। भवेदभ्यासतोऽवश्यं नात्र कार्या विचारणा ॥ ३२॥
anena vidhinā yogī mandabhāgyopi sidhyati | sarvāsāmeva nāḍīnāṁ cālanaṁ bindumāraṇam || 29 ||
jīvanantu kaṣāyasya pātakānāṁ vināśanam | savarogopaśamanaṁ jaṭharāgnivivardhanam || 30 ||
vapuṣā kāntimamalāṁ jarāmṛtyuvināśanam | vāṁchitārthaphalaṁ saukhyamindriyāṇāñca māraṇam || 31 ||
etaduktāni sarvāṇi yogārūḍhasya yoginaḥ | bhavedabhyāsato'vaśyaṁ nātra kāryā vicāraṇā || 32||
29 / 30 / 31 / 32- Depois de receber este glorioso mudra da boca de seu guru, até mesmo um yogin desafortunado pode alcançar o sucesso com essa técnica. A capacidade de desobstruir todos os nāḍīs, a firmeza do bindu, a incineração das impurezas, a destruição dos pecados, a cura de todas as doenças, o aumento do fogo digestivo, perfeição física, a destruição da velhice e da morte, a realização dos objetivos desejados, a felicidade e a conquista dos sentidos: através desta prática, todos eles surgem para o yogin no caminho do Yoga. Isso não é para ser duvidado.

गोपनीया प्रयत्नेन मुद्रेयं सुरपूजिते। यां तु प्राप्य भवाम्भोधेः पारं गच्छन्ति योगिनः ॥ ३३॥
gopanīyā prayatnena mudreyaṁ surapūjite | yāṁ tu prāpya bhavāmbhodheḥ pāraṁ gacchanti yoginaḥ || 33 ||
33- Este mudra é adorado pelos deuses e deve ser mantido em segredo com muito cuidado. Com sua prática, os yogins cruzam o oceano mundano da existência.

मुद्रा कामदुघा ह्येषा साधकानां मयोदिता। गुप्ताचारेण कर्तव्या न देया यस्य कस्यचित् ॥ ३४॥
mudrā kāmadughā hyeṣā sādhakānāṁ mayoditā | guptācāreṇa kartavyā na deyā yasya kasyacit || 34 ||
34- Este mudrā, descrito por mim, é como kāmadughā (concede todos os desejos) para os yogins. É para ser praticado secretamente e não deve ser dado a ninguém.

अथ महाबन्धकथनम्। ततः प्रसारितः पादो विन्यस्य तमुरूपरि। गुदयोनिं समाकुंच्य कृत्वा चापानमूर्ध्वगम् ॥ ३५॥
योजयित्वा समानेन कृत्वा प्राणमधोमुखम्॥ बन्धयेदूर्ध्वगत्यर्थं प्राणापानेन यः सुधीः ॥ ३६॥
कथितोऽयं महाबन्धः सिद्धिमार्गप्रदायकः। नाडीजालाद्रसव्यूहो मूर्धानं याति योगिनः॥ उभाभ्यां साधयेत् पद्भ्यामेकै सुप्रयत्नतः ॥ ३७॥
atha mahābandhakathanam | tataḥ prasāritaḥ pādo vinyasya tamurūpari |
gudayoniṁ samākuṁcya kṛtvā cāpānamūrdhvagam || 35 ||
yojayitvā samānena kṛtvā prāṇamadhomukham |
bandhayedūrdhvagatyarthaṁ prāṇāpānena yaḥ sudhīḥ || 36 ||
kathito'yaṁ mahābandhaḥ siddhimārgapradāyakaḥ | nāḍījālādrasavyūho mūrdhānaṁ yāti yoginaḥ | ubhābhyāṁ sādhayet padbhyāmekai suprayatnataḥ || 37 ||
35 / 36 / 37- Agora Mahābandha é descrito. Enquanto estiver no mahāmudrā, coloque o pé que está estendido na coxa. Contraia o ânus e yoni e faça o apāna se mover para cima. Junte-se o prāṇa com samāna e faça-o voltar para baixo. O sábio yogi deve aplicar isso para fazer o prāṇa e o apāna se moverem para cima. Este Mahābandha que ensinei leva ao caminho da perfeição. Todos os fluidos da rede de nadis vão à cabeça do yogin. Deve-se tomar muito cuidado para praticar isso com os dois pés alternadamente.


भवेदभ्यासतो वायुः सुषुम्नां मध्यसङ्गतः। अनेन वपुषः पुष्टिर्दृढबन्धोऽस्थिपंजरे ॥ ३८॥
संपूर्णहृदयो योगी भवत्न्येतानि योगिनः। बन्धेनानेन योगीन्द्रः साधयेत्सर्वमीप्सितम् ॥ ३९॥
bhavedabhyāsato vāyuḥ suṣumnāṁ madhyasaṅgataḥ | anena vapuṣaḥ puṣṭirdṛḍhabandho'sthipaṁjare || 38 ||
saṁpūrṇahṛdayo yogī bhavatnyetāni yoginaḥ | bandhenānena yogīndraḥ sādhayetsarvamīpsitam|| 39 ||
38 / 39- Através da prática, o vento entra na suṣumṇā. Ela nutre o corpo, fortalece o esqueleto e afaga o coração do yogin. Usando esse bandha, o senhor dos yogins une o prāṇa e o apāna e realiza tudo o que ele deseja nos três mundos.

अथ महावेधकथनम्। अपानप्राणयोरैक्यं कृत्वा त्रिभुवनेश्वरि। महावेधस्थितो योगी कुक्षिमापूर्य वायुना। स्फिचौ संताडयेद्धीमान्वेधोऽयं कीर्तितो मया ॥ ४०॥
atha mahāvedhakathanam | apānaprāṇayoraikyaṁ kṛtvā tribhuvaneśvari | mahāvedhasthito yogī kukṣimāpūrya vāyunā | sphicau saṁtāḍayet dhīmān vedho'yaṁ kīrtito mayā || 40 ||
40- Agora mahāveda é descrito. Ó Deusa dos três mundos! Tendo unido o prāṇa e o apāna vāyus juntos no mahābandha mudrā, o sábio yogin deveria encher sua barriga com o ar e bater nas nádegas. Este é o mahāveda mudrā descrito por mim.

वेधेनानेन संविध्य वायुना योगिपुंगवः। ग्रन्थिं सुषुम्णामार्गेण ब्रह्मग्रन्थिं भिनत्त्यसौ ॥ ४१॥
vedhenānena saṁvidhya vāyunā yogipuṁgavaḥ | granthiṁ suṣumṇāmārgeṇa brahmagranthiṁ bhinattyasau || 41 ||
41- O melhor dos yogins tendo usado, por meio deste mahāveda, sua respiração para perfurar os nós ao longo do suṣumṇā, deve perfurar o brahmagranthi (nó de Brahmā).

यः करोति सदाभ्यासं महावेधं सुगोपितम्। वायुसिद्धिर्भवेत्तस्य जरामरणनाशिनी ॥ ४२॥
yaḥ karoti sadābhyāsaṁ mahāvedhaṁ sugopitam | vāyusiddhirbhavettasya jarāmaraṇanāśinī || 42 ||
42- O domínio do prāṇa, que destrói a decrepitude e a morte, vem para o yogin que pratica regularmente o secreto mahāveda.

चक्रमधे स्थिता देवाः कम्पन्ति वायुताडनात्। कुण्डल्यपि महामाया कैलासे सा विलीयते ॥ ४३॥
cakramadhe sthitā devāḥ kampanti vāyutāḍanāt | kuṇḍalyapi mahāmāyā kailāse sā vilīyate || 43 ||
43- Os deuses localizados no meio dos chakras começam a tremer devido à pulsação do vāyu, e a deusa Mahā Māyā Kuṇḍalinī é absorvida no Kailāśa (a morada de Śiva).

महामुद्रामहाबन्धौ निष्फलौ वेधवर्जितौ। तस्माद्योगी प्रयत्नेन करोति त्रितयं क्रमात् ॥ ४४ ॥
mahāmudrāmahābandhau niṣphalau vedhavarjitau | tasmādyogī prayatnena karoti tritayaṁ kramāt || 44 ||
44- O mahāmudrā e o mahābandha não dão frutos sem mahāvedha. Portanto, o yogin deve praticar todos esses três em sua devida ordem com grande esforço.

एतत् त्रयं प्रयत्नेन चतुर्वारं करोति यः। षण्मासाभ्यन्तरं मृत्युं जयत्येव न संशयः ॥ ४५॥
etat trayaṁ prayatnena caturvāraṁ karoti yaḥ | ṣaṇmāsābhyantaraṁ mṛtyuṁ jayatyeva na saṁśayaḥ || 45 ||
45- Aquele que pratica estes três, quatro vezes ao dia com o devido esforço, certamente conquista a morte dentro de seis meses.

एतत् त्रयस्य माहात्म्यं सिद्धो जानाति नेतरः। यज्ज्ञात्वा साधकाः सर्वे सिद्धिं सम्यग्लभन्ति वै ॥ ४६॥
etat trayasya māhātmyaṁ siddho jānāti netaraḥ | yajjñātvā sādhakāḥ sarve siddhiṁ samyaglabhanti vai || 46 ||
46- Somente os siddhas conhecem a importância desses três. Os yogins alcançam todos os siddhis através desta prática.

गोपनीया प्रयत्नेन साधकैः सिद्धिमीप्सुभिः। अन्यथा च न सिद्धिः स्यान्मुद्राणामेष निश्चयः ॥ ४७॥
gopanīyā prayatnena sādhakaiḥ siddhimīpsubhiḥ | anyathā ca na siddhiḥ syānmudrāṇāmeṣa niścayaḥ || 47 ||
47- Isto deve ser mantido em grande segredo pelo praticante desejoso de alcançar realização; caso contrário, esses mudras, certamente, não serão dominados.

अथ खेचरीमुद्राकथनम्। भ्रुवोरन्तर्गतां दृष्टिं विधाय सुदृढां सुधीः। उपविश्यासने वज्रे नानो पद्रववर्जितः ॥ ४८॥
लम्बिकोर्ध्वं स्थिते गर्ते रसनां विपरीतगाम्। संयोजयेत्प्रयत्नेन सुधाकूपे विचक्षणः। मुद्रैषा खेचरी प्रोक्ता भक्तानामनुरोधतः ॥ ४९॥
atha khecarīmudrākathanam | bhruvorantargatāṁ dṛṣṭiṁ vidhāya sudṛḍhāṁ sudhīḥ | upaviśyāsane vajre nānopadravavarjitaḥ || 48 ||
lambikordhvaṁ sthite garte rasanāṁ viparītagām | saṁyojayetprayatnena sudhākūpe vicakṣaṇaḥ | mudraiṣā khecarī proktā bhaktānāmanurodhataḥ || 49 ||
48 / 49- Agora mahāveda é descrito. O sábio yogin deve sentar-se em vajrāsana, em um lugar livre de qualquer perturbação, e fixar firmemente seus olhos em bhrūmadhya (entre as sobrancelhas). Ele deve virar a língua para tráz e cuidadosamente inseri-la no poço de néctar na cavidade acima da úvula. Isso é khecarī mudrā descrito por mim a pedido de meus devotos.

सिद्धीनां जननी ह्येषा मम प्राणाधिकप्रिया। निरन्तरकृताभ्यासात्पीयूषं प्रत्यहं पिबेत् ॥ तेन विग्रहसिद्धिः स्यान्मृत्युमातङ्गकेसरी ॥ ५०॥
siddhīnāṁ jananī hyeṣā mama prāṇādhikapriyā | nirantarakṛtābhyāsātpīyūṣaṁ pratyahaṁ pibet | tena vigrahasiddhiḥ syānmṛtyumātaṅgakesarī || 50 ||
50- Ó amado! Essa mudrā é a mãe de todos os siddhis. O praticante deve beber a ambrosia diariamente através de sua prática. Ele recebe vigraha siddhi (a perfeição do corpo). Esta mudrā é como um leão contra o elefante da morte.

अपवित्रः पवित्रो वा सर्वावस्थां गतोऽपिवा। खेचरी यस्य शुद्धा तु स शुद्धो नात्र संशयः ॥ ५१॥
apavitraḥ pavitro vā sarvāvasthāṁ gato'pivā | khecarī yasya śuddhā tu sa śuddho nātra saṁśayaḥ || 51 ||
51- Aquele que recebeu a perfeição no khecarī mudrā, seja ele puro ou impuro, certamente, se torna puro. Não há dúvida nisso.

क्षणार्धं कुरुते यस्तु तीर्त्वा पापमहार्णवम्। दिव्यभोगान्प्रभुक्त्वा च सत्कुले स प्रजायते ॥ ५२॥
kṣaṇārdhaṁ kurute yastu tīrtvā pāpamahārṇavam | divyabhogānprabhuktvā ca satkule sa prajāyate || 52 ||
52- Aquele que pratica por algum tempo (meio kṣaṇā), tendo atravessado o grande oceano dos pecados e experimentado a alegria e os prazeres divinos, nasce em uma família virtuosa.

मुद्रैषा खेचरी यस्तु स्वस्थचित्तो ह्यतन्द्रितः। शतब्रह्मगतेनापि क्षणार्धं मन्यते हि सः ॥ ५३॥
mudraiṣā khecarī yastu svasthacitto hyatandritaḥ | śatabrahmagatenāpi kṣaṇārdhaṁ manyate hi saḥ || 53 ||
53- Aquele que permanece confortavelmente e sem cansaço em khecarīmudrā, sente que cem eras de Brahma sejam meio (kṣaṇā).

गुरूपदेशतो मुद्रां यो वेत्ति खेचरीमिमाम्। नानापापरतो धीमान् स याति परमां गतिम् ॥ ५४॥
gurūpadeśato mudrāṁ yo vetti khecarīmimām | nānāpāparato dhīmān sa yāti paramāṁ gatim || 54 ||
54- O sábio, que conhece este khecarīmudrā, de acordo com o ensinamento do seu guru, alcança o estado supremo, mesmo estando manchado por vários pecados.

सा प्राणसदृशी मुद्रा यस्मिन्कस्मिन्न दीयते। प्रच्छाद्यते प्रयत्नेन मुद्रेयं सुरपूजिते ॥ ५५॥
sā prāṇasadṛśī mudrā yasminkasminna dīyate | pracchādyate prayatnena mudreyaṁ surapūjite || 55 ||
55- Este mudrā que é adorado pelos deuses, e deve ser guardado com grande cuidado. Ele é igual ao prāṇa em si mesmo. Não deve ser dado a todos.

अथ जालन्धरबन्ध। बद्धागलशिराजालं हृदये चिबुकं न्यसेत्। बन्धोजालन्धरः प्रोक्तो देवानामपि दुर्लभः ॥ ५६॥
नाभिस्थवह्निर्जन्तूनां सहस्रकमलच्युतम्। पिबेत्पीयूषविस्तारं तदर्थं बन्धयेदिमम् ॥ ५७॥
atha jālandharabandha | baddhāgalaśirājālaṁ hṛdaye cibukaṁ nyaset | bandhojālandharaḥ prokto devānāmapi durlabhaḥ || 56 ||
nābhisthavahnirjantūnāṁ sahasrakamalacyutam | pibetpīyūṣavistāraṁ tadarthaṁ bandhayedimam || 57 ||
56 / 57- Tendo contraído a rede de artérias e veias da garganta, pressione o queixo no peito. Isso é chamado de jālandhara bandha, raro até para os deuses. O fogo digestivo na região do umbigo bebe o néctar que escorre do sahasrara kamala (o lótus de mil pétalas). Portanto, o praticante deve praticar este bandha para que o fogo digestivo não consuma o néctar.

बन्धेनानेन पीयूषं स्वयं पिबति बुद्धिमान्। अमरत्वञ्च सम्प्राप्य मोदते भुवनत्रये ॥ ५८॥
bandhenānena pīyūṣaṁ svayaṁ pibati buddhimān | amaratvañca samprāpya modate bhuvanatraye || 58 ||
58- O sábio yogin bebe o néctar através deste bandha, e tendo conquistado a imortalidade, desfruta em todos os três mundos.

जालन्धरो बन्ध एष सिद्धानां सिद्धिदायकः। अभ्यासः क्रियते नित्यं योगिना सिद्धिमिच्छता ॥ ५९ ॥
jālandharo bandha eṣa siddhānāṁ siddhidāyakaḥ | abhyāsaḥ kriyate nityaṁ yoginā siddhimicchatā || 59 ||
59- Este jālandhara bandha concede perfeição aos praticantes. O yogin ansioso por perfeição deve praticá-lo constantemente.

अथ मूलबन्धः। पादमूलेन संपीड्य गुदमार्गं सुयन्त्रितम्। बलादपानमाकृष्य क्रमादूर्ध्वं सुचारयेत्। कल्पितोऽयं मूलबन्धो जरामरणनाशनः ॥ ६० ॥
atha mūlabandhaḥ | pādamūlena saṁpīḍya gudamārgaṁ suyantritam | balādapānamākṛṣya kramādūrdhvaṁ sucārayet | kalpito'yaṁ mūlabandho jarāmaraṇanāśanaḥ || 60 ||
60- Agora mūlabandha é descrito. Pressionando o ânus corretamente com o calcanhar, puxe o apāna vāyu com força e mova-o gradualmente para cima. Este bandha, destruidor da decadência e da morte, é chamado mūla-bandha.

अपानप्राणयोरैक्यं प्रकरोत्यधिकल्पितम्। बन्धेनानेन सुतरा योनिमुद्रा प्रसिद्ध्यति ॥ ६१ ॥
apānaprāṇayoraikyaṁ prakarotyadhikalpitam | bandhenānena sutarā yonimudrā prasiddhyati || 61 ||
61- Se, no curso da prática desta mudrā, o yogin puder unir o apāna com o prāṇa vayu, então se torna, certamente, o yoni-mudrā.
सिद्धायां योनिमुद्रायां किं न सिद्ध्यति भूतले। बन्धस्यास्य प्रसादेन गगने विजितालसः । पद्मासने स्थितो योगी भुवमुत्सृज्य वर्तते ॥ ६२॥
siddhāyāṁ yonimudrāyāṁ kiṁ na siddhyati bhūtale | bandhasyāsya prasādena gagane vijitālasaḥ || padmāsane sthito yogī bhuvamutsṛjya vartate || 62 ||
62- Para aquele que aperfeiçoou yoni mudrā, o que não pode ser alcançado neste mundo? Pela graça deste mudrā, ele viaja no espaço, e conquistando a inércia, pode levitar no ar em padmāsana.

सुगुप्ते निर्जने देशे बन्धमेनं समभ्यसेत्। संसारसागरं तर्तुं यदीच्छेद्योगि पुंगवः ॥ ६३॥
sugupte nirjane deśe bandhamenaṁ samabhyaset | saṁsārasāgaraṁ tartuṁ yadīcchedyogi puṁgavaḥ || 63 ||
63- Se o grande yogin quiser cruzar o oceano do saṃsāra, ele deve praticar este bandha em um lugar secreto e solitário.

अथ विपरीतकरणी मुद्रा। भूतले स्वशिरोदत्त्वा खे नयेच्चरणद्वयम्। विपरीतकृतिश्चैषा सर्वतन्त्रेषु गोपिता ॥ ६४॥
atha viparītakaraṇī mudrā | bhūtale svaśirodattvā khe nayeccaraṇadvayam | viparīta kṛtiścaiṣā sarvatantreṣu gopitā || 64 ||
64- Agora viparītakaraṇī mudrā é descrito. Coloque a cabeça no chão e levante ambas as pernas para cima. Este viparītakaraṇī mudrā foi mantido em segredo em todos os tantras.

एतद्यः कुरुते नित्यमभ्यासं याममात्रतः। मृत्युं जयति स योगी प्रलये नापि सीदति ॥ ६५॥
etadyaḥ kurute nityamabhyāsaṁ yāmamātrataḥ | mṛtyuṁ jayati sa yogī pralaye nāpi sīdati || 65 ||
65- Desta forma, o yogin que pratica este mudrā durante três horas todos os dias conquista a morte, e ele não é destruído nem mesmo durante o pralaya.

कुरुतेऽमृतपानं यः सिद्धानां समतामियात्। स सेव्यः सर्वलोकानां बन्धमेनं करोति यः॥ ६६॥
kurute'mṛtapānaṁ yaḥ siddhānāṁ samatāmiyāt | sa sevyaḥ sarvalokānāṁ bandhamenaṁ karoti yaḥ || 66 ||
66- Ele bebe o néctar da imortalidade e torna-se igual aos siddhas. Aquele que pratica este bandha é reverenciado em todos os mundos.

नाभेरूर्ध्वमधश्चापि तानं पश्चिममाचरेत्। उड्ड्यानबंध एष स्यात्सर्वदुःखौघनाशनः ॥ ६७॥
उदरे पश्चिमं तानं नाभेरूर्ध्वं तु कारयेत्। उड्यानाख्योऽत्र बन्धोयं मृत्युमातङ्गकेसरी ॥ ६८ ॥
nābherūrdhvamadhaścāpi tānaṁ paścimamācaret | uḍḍyānabaṁdha eṣa syāt sarva duḥkhaughanāśanaḥ || 67 ||
udare paścimaṁ tānaṁ nābherūrdhvaṁ tu kārayet | uḍyānākhyo'tra bandhoyaṁ mṛtyumātaṅgakesarī ||68 ||
67 / 68- [Agora uḍḍyāna bandha é descrito] Estique a área abaixo e acima do umbigo em direção às costas. Este é uḍḍāna bandha, o destruidor de todos os pecados e misérias. Enquanto puxa o abdômen para trás, traga-o acima do umbigo. Isso é chamado uḍḍāna bandha, um leão contra o elefante da morte.

नित्यं यः कुरुते योगी चतुर्वारं दिने दिने। तस्य नाभेस्तु शुद्धिः स्याद्येन सिद्धो भवेन्मरुत्॥ ४॥ ६९ ॥
nityaṁ yaḥ kurute yogī caturvāraṁ dine dine | tasya nābhestu śuddhiḥ syādyena siddho bhavenmarut || 69 ||
69- Quando o yogin pratica regularmente quatro vezes ao dia, seu umbigo é purificado. Através desta prática, ele recebe vāyusiddhi.

षण्मासमभ्यसन्योगी मृत्युं जयति निश्चितम्। तस्योदराग्निर्ज्वलति रसवृद्धिः प्रजायते ॥ ७०॥
ṣaṇmāsamabhyasanyogī mṛtyuṁ jayati niścitam | tasyodarāgnirjvalati rasavṛddhiḥ prajāyate || 70 ||
70- Através da prática constante deste bandha por seis meses, o yogin certamente vence a morte. Seu fogo digestivo é estimulado e os fluidos vitais são aumentados no corpo.

अनेन सुतरां सिद्धिर्विग्रहस्य प्रजायते। रोगाणां संक्षयश्चापि योगिनो भवति ध्रुवम् ॥ ७१॥
anena sutarāṁ siddhirvigrahasya prajāyate | rogāṇāṁ saṁkṣayaścāpi yogino bhavati dhruvam || 71 ||
71- Certamente, a perfeição corporal é alcançada por meio dela e as doenças do yogin são destruídas.

गुरोर्लब्ध्वा प्रयत्नेन साधयेत् तु विचक्षणः। निर्जने सुस्थिते देशे बन्धं परम दुर्लभम् ॥ ७२॥
gurorlabdhvā prayatnena sādhayet tu vicakṣaṇaḥ | nirjane susthite deśe bandhaṁ parama durlabham || 72 ||
72- Tendo recebido o método de prática do guru, o yogin inteligente deve praticar isso, o mais raro mudrā, com o devido esforço em um lugar solitário e agradável.

अथ शक्तिचालनमुद्रा। आधारकमले सुप्तां चालयेत्कुण्डलीं दृढाम्। अपानवायुमारुह्य बलादाकृष्य बुद्धिमान्। शक्तिचालनमुद्रेयं सर्वशक्तिप्रदायिनी ॥ १०० ॥
atha śakticālanamudrā | ādhārakamale suptāṁ cālayetkuṇḍalīṁ dṛḍhām | apāna vāyumāruhya balādākṛṣya buddhimān | śakticālana mudreyaṁ sarva śakti pradāyinī || 100 ||
100- Agora śakticālana mudrā é descrita. O sábio yogin deve mover com firmeza a Deusa Kuṇḍalinī que dorme no ādhāra lotus, para cima com força, por meio do apāna vāyu. Esta é a śakticālana mudrā, doadora de todos os poderes.

शक्तिचालनमेवं हि प्रत्यहं यः समाचरेत्। आयुर्वृद्धिर्भवेत्तस्य रोगाणां च विनाशनम् ॥ १०१ ॥
śakticālanamevaṁ hi pratyahaṁ yaḥ samācaret | āyurvṛddhirbhavettasya rogāṇāṁ ca vināśanam || 101 ||
101- Aquele que pratica esta śakticālana mudrā todos os dias, sua vida é prolongada e as doenças destruídas.

विहाय निद्रा भुजगी स्वयमूर्ध्वे भवेत्खलु। तस्मादभ्यासनं कार्यं योगिना सिद्धमिच्छता ॥ १०२ ॥
vihāya nidrā bhujagī svayamūrdhve bhavetkhalu | tasmādabhyāsanaṁ kāryaṁ yoginā siddhamicchatā || 102 ||
102- A serpente (Kuṇḍalinī), abandonando o sono, naturalmente se move para cima (através desta mudrā). Portanto, o yogi que deseja alcançar a perfeição deve praticá-la devidamente.

यः करोति सदाभ्यासं शक्तिचालनमुत्तमम्। येन विग्रहसिद्धिः स्यादणिमादिगुणप्रदा। गुरू पदे शविधिना तस्य मृत्युभयं कुतः ॥ १०३ ॥
yaḥ karoti sadābhyāsaṁ śakticālanamuttamam | yena vigraha siddhiḥ syādaṇimādiguṇapradā | gurūpadeśavidhinā tasya mṛtyubhayaṁ kutaḥ || 103 ||
103- Aquele que pratica sempre esta excelente śakticālana mudrā, de acordo com as instruções do seu guru, recebe vigraha siddhi que dá perfeição como aṇimā, etc. e, para ele, onde está o medo da morte?

मुहूर्तद्वयपर्यन्तं विधिना शक्तिचालनम्। यः करोति प्रयत्नेन तस्य सिद्धिरदूरतः। युक्तासनेन कर्तव्यं योगिभिः शक्तिचालनम् ॥ १०४ ॥
muhūrtadvayaparyantaṁ vidhinā śakticālanam | yaḥ karoti prayatnena tasya siddhiradūrataḥ | yuktāsanena kartavyaṁ yogibhiḥ śakticālanam || 104 ||
104- Aquele que pratica, diariamente, śakticālana mudrā através do método apropriado, por dois muhurtas (quarenta e oito minutos), atinge a perfeição em pouco tempo. O yogin deve praticá-la em uma postura adequada.

एतत्तुमुद्रादशकं न भूतं न भविष्यति। एकैकाभ्यासने सिद्धिः सिद्धो भवति नान्यथा ॥ १०५ ॥
etattumudrādaśakaṁ na bhūtaṁ na bhaviṣyati | ekaikābhyāsane siddhiḥ siddho bhavati nānyathā || 105 ||
105- Nunca houve dez mudrās como estes, nem nunca haverá. O praticante se torna siddha alcançando siddhi através da prática de qualquer um deles. É certamente assim e não de outra maneira.

इति श्रीशिवसंहितायां चतुर्थपटलः समाप्तः॥ ४॥
iti śrīśivasaṁhitāyāṁ caturthapaṭalaḥ samāptaḥ
Assim, termina o quarto capítulo do Śiva Samhitā.

Links




Nenhum comentário: