05/06/2021

Brihadaranyaka Upanishad II


॥ बृहदारण्यक उपनिषद् ॥ - bṛhadāraṇyaka upaniṣad
। अथ द्वितीयोऽध्यायः । - atha dvitīyo'dhyāyaḥ - Agora Segundo  Adhyāya (Capítulo).

। अथ प्रथमं ब्राह्मणम् । - atha prathamaṃ brāhmaṇam - Primeiro Brāhmaṇa - Versos (1 até 20)

2.1.1- ॐ दृप्तबालाकिर्हानूचानो गार्ग्य आस । स होवाचाजातशत्रुं काश्यं ब्रह्म ते ब्रवाणीति । स होवाचाजातशत्रुः सहस्रमेतस्यां वाचि दद्मो जनको जनक इति वै जना धावन्तीति ॥ १॥
oṃ dṛptabālākirhānūcāno gārgya āsa । sa hovācājātaśatruṃ kāśyaṃ brahma te bravāṇīti । sa hovācājātaśatruḥ sahasrametasyāṃ vāci dadmo janako janaka iti vai janā dhāvantīti ॥ 1॥
ॐ [oṃ]* आस [āsa] havia* ह [ha] outrora* अनूचानः [anūcānaḥ] um erudito* गार्ग्यः [gārgyaḥ] da clã gārga* दृप्तबालाकिः [dṛptabālākiḥ] (conhecido como) arrogante bālāki* सः ह [saḥ ha] ele* उवाच [uvāca] disse* अजातशत्रुम् [ajātaśatrum] a ajātaśatru* काश्यम् [kāśyam] rei de kāśi* ब्रवाणि ते [bravāṇi te] vou lhe instruir* इति सः ह [iti saḥ ha] sobre* ब्रह्म [brahma] brahman* अजातशत्रुः [ajātaśatruḥ] ajātaśatru* उवाच [uvāca] disse* एतस्याम् [etasyām] por este* वाचि [vāci] ensinamento* दद्मः [dadmaḥ] darei a você* सहस्रम् [sahasram] mil (vacas)* वै [vai] de fato* जनाः [janāḥ] as pessoas* धावन्ति [dhāvanti] correram (para ele)* जनकः जनकः इति [janakaḥ janakaḥ iti] gritando Janaka, Janaka' (este é o conhecedor)*
2.1.1- Oṃ! Havia outrora um erudito da clã Gārga conhecido com Arrogante Bālāki. Ele disse a Ajātaśatru, rei de Kashi: "Vou lhe instruir sobre Brahman." Ajātaśatru disse: "Por este ensinamento, darei a você mil vacas". As pessoas correram para ele gritando: “Janaka, Janaka (este é o conhecedor)”.

2.1.2- स होवाच गार्ग्यो य एवासावादित्ये पुरुष एतमेवाहं ब्रह्मोपास इति । स होवाचाजातशत्रुर्मा मैतस्मिन्संवदिष्ठा । अतिष्ठाः सर्वेषां भूतानां मूर्धा राजेति वा अहमेतमुपास इति । स य एतमेवमुपास्ते ऽतिष्ठाः सर्वेषां भूतानां मूर्धा राजा भवति ॥ २॥
sa hovāca gārgyo ya evāsāvāditye puruṣa etamevāhaṃ brahmopāsa iti । sa hovācājātaśatrurmā maitasminsaṃvadiṣṭhā । atiṣṭhāḥ sarveṣāṃ bhūtānāṃ mūrdhā rājeti vā ahametamupāsa iti । sa ya etamevamupāste 'tiṣṭhāḥ sarveṣāṃ bhūtānāṃ mūrdhā rājā bhavati ॥ 2॥
सः ह [saḥ ha] esse* गार्ग्यः [gārgyaḥ] gārgya* उवाच [uvāca] disse* एव [eva] de fato* अहम् [aham] eu* उपासे [upāse] medito* एव [eva] como* ब्रह्म [brahma] brahman* सः ह [saḥ ha] naquele* पुरुषः [puruṣaḥ] ser (puruṣa)* यः एतम् [yaḥ etam] que está* आदित्ये [āditye] no sol* / इति सः [iti saḥ] então ele* अजातशत्रुः [ajātaśatruḥ] ajātaśatru* उवाच [uvāca] respondeu* एतस्मिन् [etasmin] sobre isso* मा मा [mā mā] não não* संवदिष्टा [saṃvadiṣṭā] fale* एतम् [etam] sobre ele* अहम् [aham] eu* उपास्ते [upāste] medito* एतम् [etam] nele* वै [vai] realmente* इति [iti] como* अतिष्ठाः [atiṣṭhāḥ] o supremo* मूर्धा [mūrdhā] a cabeça* सर्वेषाम् भूतानाम् [sarveṣām bhūtānām] de todos os seres* राजा [rājā] e resplandecente* यः [yaḥ] aquele que* उपासे [upāse] medita* एवम् [evam] assim* भवति [bhavati] torna-se*अतिष्ठाः [atiṣṭhāḥ] o supremo* मूर्धा [mūrdhā] a cabeça* सर्वेषां भूतानां [sarveṣām bhūtānām] de todos os seres* राजा [rājā] e o resplandecente*
2.1.2- Gārgya disse, 'Eu medito como Brahman naquele Ser (Puruṣa) que está no sol'. Ajātaśatru respondeu: ‘Não! não fale sobre Ele. Eu medito sobre ele, realmente, como o Supremo, o cabeça de todos os seres e o resplandecente. Aquele que medita assim torna-se o Supremo, a cabeça de todos os seres e o resplandecente.

2.1.3- स होवाच गार्ग्यो य एवासौ चन्द्रे पुरुष एतमेवाहं ब्रह्मोपास इति । स होवाचाजातशत्रुर्मा मैतस्मिन्संवदिष्ठा । बृहन् पाण्डरवासाः सोमो राजेति वा अहमेतमुपास इति । स य एतमेवमुपास्तेऽहरहर्ह सुतः प्रसुतो भवति नास्यान्नं क्षीयते ॥ ३॥
sa hovāca gārgyo ya evāsau candre puruṣa etamevāhaṃ brahmopāsa iti । sa hovācājātaśatrurmā maitasminsaṃvadiṣṭhā । bṛhan pāṇḍaravāsāḥ somo rājeti vā ahametamupāsa iti । sa ya etamevamupāste'haraharha sutaḥ prasuto bhavati nāsyānnaṃ kṣīyate ॥ 3॥
सः ह [[saḥ ha] ele* गार्ग्यः [gārgyaḥ] gārgya* उवाच [uvāca] disse* एव [eva] de fato* अहं [ahaṃ] eu* उपास [upāsa] medito* एव [eva] como* ब्रह्म [brahma] brahma* असौ सः [asau sah] naquele* पुरुष [puruṣa] ser* यःएतम् चन्द्रे [yaḥ etam candre] que está na lua* / अजातशत्रुः [ajātaśatruḥ] ajātaśatru* उवाच [uvāca] respondeu* मा मा [mā mā] não não* संवदिष्टा [saṃvadiṣṭā] fale* एतस्मिन् [etasmin] sobre ele* अहं [ahaṃ] eu* उपास [upāsa] medito* एतम् [etam] sobre ele* वै [vai] de fato* इति [iti] como* बृहद् [bṛhad] o grande* राजा [rājā] rei* सोमः [somaḥ] soma* पाण्डरवासाः [pāṇḍaravāsāḥ] de manto branco* / यः [yaḥ] quem* उपास्ते [upāste] medita* सः एतम् [saḥ etam] sobre ele* एवम् [evam] assim* इति ह [iti ha] faz com que o soma* भवति [bhavati] seja* सुतः प्रसुतः [sutaḥ prasutaḥ] derramado fartamente* अहर् अहर् [ahar ahar] todos dias* अस्य [asya] e seu* अन्नं [annaṃ] alimento* न [na] nunca* क्षीयते [kṣīyate] se esgota*
2.1.3- Gārgya disse, 'Eu medito como Brahman naquele Ser que está na lua'. Ajātaśatru respondeu: ‘Não! não fale sobre ele. Eu medito sobre ele como o grande Rei Soma de manto branco. Quem medita sobre ele, assim, faz com que o Soma seja derramado fartamente todos os dias, e seu alimento nunca se esgota ".

2.1.4- स होवाच गार्ग्यो य एवासौ विद्युति पुरुष एतमेवाहं ब्रह्मोपास इति । स होवाचाजातशत्रुर्मा मैतस्मिन्संवदिष्ठास्तेजस्वीति वा अहमेतमुपास इति । स य एतमेवमुपास्ते तेजस्वी ह भवति तेजस्विनी हास्य प्रजा भवति ॥ ४॥
sa hovāca gārgyo ya evāsau vidyuti puruṣa etamevāhaṃ brahmopāsa iti । sa hovācājātaśatrurmā maitasminsaṃvadiṣṭhāstejasvīti vā ahametamupāsa iti । sa ya etamevamupāste tejasvī ha bhavati tejasvinī hāsya prajā bhavati ॥ 4॥
सः [saḥ] ele* गार्ग्यः [gārgyaḥ] gārgya* उवाच [uvāca] disse* एव [eva] de fato* अहं [ahaṃ] eu* उपास [upāsa] medito* इति [iti] como* ब्रह्म [brahma] brahman* असौ सः [asau saḥ] naquele* पुरुष [puruṣa] ser* यः एतम् [yaḥ etam] que está* विद्युति [vidyuti] no raio* / अजातशत्रुः [ajātaśatruḥ] ajātaśatru* उवाच [uvāca] respondeu* मा मा [mā mā] não não* संवदिष्ठ [saṃvadiṣṭha] fale* एतस्मिन् [etasmin] sobre ele* अहम् [aham] eu* उपास [upāsa] medito* एतम् [etam] nele* एवा [eva] de fato* तेजस्वीति [tejasvīti] como o luminoso* / यः [yaḥ] quem* उपास्ते [upāste] medita* सः एतम् [saḥ etam] sobre ele* एवम् [evam] assim* भवति [bhavati] torna-se* तेजस्वी [tejasvī] luminoso* ह अस्य वा [ha asya vā] e sua* प्रजा [prajā] prole* भवति [bhavati] torna-se* ह [ha] de fato* तेजस्विनी [tejasvinī] luminosa*
2.1.4- Gārgya disse: 'Eu medito como Brahman naquele Ser que está no raio'. Ajātaśatru respondeu: 'Não! não me fale sobre isso. Nele, eu medito como o luminoso. Quem medita sobre ele assim, torna-se luminoso, e sua prole torna-se luminosa.

2.1.5- स होवाच गार्ग्यो य एवायमाकाशे पुरुष एतमेवाहं ब्रह्मोपास इति । स होवाचाजातशत्रुर्मा मैतस्मिन्संवदिष्ठाः । पूर्णमप्रवर्तीति वा अहमेतमुपास इति । स य एतमेवमुपास्ते पूर्यते प्रजया पशुभिर्नास्यास्माल्लोकात्प्रजोद्वर्तते ॥ ५॥
sa hovāca gārgyo ya evāyamākāśe puruṣa etamevāhaṃ brahmopāsa iti । sa hovācājātaśatrurmā maitasminsaṃvadiṣṭhāḥ । pūrṇamapravartīti vā ahametamupāsa iti । sa ya etamevamupāste pūryate prajayā paśubhirnāsyāsmāllokātprajodvartate ॥ 5॥
सः [saḥ] ele* गार्ग्यः [gārgyaḥ] gārgya* एव [eva] de fato* उवाच [uvāca] disse* अहं [ahaṃ] eu* उपास [upāsa] medito* इति [iti] como* ब्रह्म [brahma] brahman* अयम् सः [ayam saḥ] naquele* पुरुष [puruṣa] ser* यः एतम् [yaḥ etam] que está* आकाशे [ākāśe] no ākāśa (espaço)* एव [eva] então* अजातशत्रुः [ajātaśatruḥ] ajātaśatru* उवाच [uvāca] respondeu* मा मा [mā mā] não não* संवदिष्ठाः [saṃvadiṣṭhāḥ] fale* एतस्मिन् [etasmin] sobre ele* अहम् [aham] eu* उपास [upāsa] medito* एतम् [etam] nele* वा [vā] de fato* इति [iti] como* पूर्णम् [pūrṇam] o absoluto* इति [iti] como* अप्रवर्ति [apravarti] imutável* सः [yaḥ] quem* उपास्ते [upāste] medita* यः एतम् [saḥ etam] sobre ele* एवम् [evam] assim* पूर्यते [pūryate] fica repleto* प्रजया [prajayā] de progênie* पशुभिः [paśubhiḥ] e de gado* अस्य [asya] sua* प्रज [praja] progênie* न [na] não* उद्वर्तते [udvartate] se extingue* अस्मात् लोकात् [asmāt lokāt] neste mundo*
2.1.5- Gārgya disse: 'Eu medito como Brahman naquele Ser que está no Ākāśa (espaço)'. Ajãtasatru respondeu: "Não! não fale sobre ele. Eu medito sobre ele como o Absoluto imutável." Aquele que medita, assim, sobre ele fica repleto de progênie e gado, e sua progênie não se extingue neste mundo.

2.1.6- स होवाच गार्ग्यो य एवायं वायौ पुरुष एतमेवाहं ब्रह्मोपास इति । स होवाचाजातशत्रुर्मा मैतस्मिन्संवदिष्ठा । इन्द्रो वैकुण्ठोऽपराजिता सेनेति वा अहमेतमुपास इति । स य एतमेवमुपास्ते जिष्णुर्हापराजिष्णुर्भवत्यन्यतस्त्यजायी ॥ ६॥
sa hovāca gārgyo ya evāyaṃ vāyau puruṣa etamevāhaṃ brahmopāsa iti । sa hovācājātaśatrurmā maitasminsaṃvadiṣṭhā । indro vaikuṇṭho'parājitā seneti vā ahametamupāsa iti । sa ya etamevamupāste jiṣṇurhāparājiṣṇurbhavatyanyatastyajāyī ॥ 6॥
सः [saḥ] ele* गार्ग्यः [gārgyaḥ] gārgya* उवाच [uvāca] disse* अहं [ahaṃ] eu* उपास [upāsa] medito* इति [iti] como* ब्रह्म [brahma] brahman* अयं सः [ayaṃ saḥ] naquele* पुरुष [puruṣa] ser* यः एतम् [yaḥ etam] que está* एव [eva] de fato* वायौ [vāyau] no vāyu* एव [eva] então* आजातशत्रुः [ājātaśatruḥ] ājātaśatru* उवाच [uvāca] respondeu* मा मा [mā mā] não não* संवदिष्ठा [saṃvadiṣṭhā] fale*एतस्मिन् [etasmin] sobre ele* अहम् [aham] eu* उपास [upāsa] medito* एतम् [etam] nele* इति [iti] como* इन्द्रः [indraḥ] indra* वैकुण्ठः [vaikuṇṭhaḥ] invunerável* इति [iti] como* सेना [senā] o exército* अपराजिता [aparājitā] invensível* यः [yaḥ] aquele que* एवम् [evam] assim* उपास्ते [upāste] medita* सः एतम् [saḥ etam] sobre ele* भवति [bhavati] torna-se* वा [vā] de fato* जिष्णुः [jiṣṇuḥ] vitorioso* अपराजिष्णुः [aparājiṣṇuḥ] invencível* अन्यतस्त्य जायी [anyatastya jāyī] e o conquistador dos inimigos*
2.1.6- Gārgya disse: '' Eu medito como Brahman naquele ser que está no Vāyu (vento). "Ajãtasatru respondeu:" Não! não fale sobre ele. Eu medito nele como lndra Vaikuṇṭha (invunerável) e como o exército invencível. "Aquele que assim medita torna-se vitorioso, invencível e o conquistador de inimigos.

2.1.7- स होवाच गार्ग्यो य एवायमग्नौ पुरुष एतमेवाहं ब्रह्मोपास इति । स होवाचाजातशत्रुर्मा मैतस्मिन्संवदिष्ठा । विषासहिरिति वा अहमेतमुपास इति । स य एतमेवमुपास्ते विषासहिर्ह भवति विषासहिर्हास्य प्रजा भवति ॥ ७॥
sa hovāca gārgyo ya evāyamagnau puruṣa etamevāhaṃ brahmopāsa iti । sa hovācājātaśatrurmā maitasminsaṃvadiṣṭhā । viṣāsahiriti vā ahametamupāsa iti । sa ya etamevamupāste viṣāsahirha bhavati viṣāsahirhāsya prajā bhavati ॥ 7॥
सः [saḥ] ele* गार्ग्यः [gārgyaḥ] gārgya* उवाच [uvāca] disse* अहं [ahaṃ] eu* उपास [upāsa] medito* इति [iti] como* ब्रह्म [brahma] brahman* अयम् [ayam ] naquele* पुरुष [puruṣa] ser* यः एतम् [yaḥ etam] que está* अग्नौ [agnau] no agni (fogo)* एव [eva] então* सः [saḥ] ele* अजातशत्रुः [ajātaśatruḥ] ājātaśatru* एव [eva] de fato* उवाच [uvāca] respondeu* मा मा [mā mā] não não* संवदिष्ठाः [saṃvadiṣṭhāḥ] fale* एतस्मिन् [etasmin] sobre ele* अहं [ahaṃ] eu* उपास [upāsa] medito* वा [vā] de fato* सः एतम् [saḥ etam] sobre ele* इति [iti] como* विषासहिः [viṣāsahiḥ] vencedor* / यः [yaḥ] aquele que* एवम् [evam] assim* उपास्ते [upāste] medita* एतम् [etam] nele* भवति [bhavati] torna-se* ह [ha] certamente* विषासहिः [viṣāsahiḥ] vencedor* अस्य [asya] e sua* प्रजा [prajā] progênie* भवनि [bhavani] torna-se* ह [ha] de fato* विषासहिः [viṣāsahiḥ] vencedora*
2.1.7- Gārgya disse: '' Eu medito como Brahman naquele Ser que está no Agni (fogo). "Ajātaśatru respondeu:" Não! não fale sobre ele. Eu medito nele como sendo vencedor". Aquele que assim medita torna-se vencedor, e sua progênie torna-se vencedora.

2.1.8- स होवाच गार्ग्यो य एवायमप्सु पुरुष एतमेवाहं ब्रह्मोपास इति । स होवाचाजातशत्रुर्मा मैतस्मिन्संवदिष्ठाः । प्रतिरूप इति वा अहमेतमुपास इति । स य एतमेवमुपास्ते प्रतिरूपं हैवैनमुपगच्छति नाप्रतिरूपमथो प्रतिरूपोऽस्माज्जायते ॥ ८॥
sa hovāca gārgyo ya evāyamapsu puruṣa etamevāhaṃ brahmopāsa iti । sa hovācājātaśatrurmā maitasminsaṃvadiṣṭhāḥ । pratirūpa iti vā ahametamupāsa iti । sa ya etamevamupāste pratirūpaṃ haivainamupagacchati nāpratirūpamatho pratirūpo'smājjāyate ॥ 8॥
सः [saḥ] ele* गार्ग्यः [gārgyaḥ] gārgya* उवाच [uvāca] disse* एव [eva] de fato* अहं [ahaṃ] eu* उपास [upāsa] medito* इति [iti] como* ब्रह्म [brahma] brahman* अयम् सः [ayam saḥ] naquele* पुरुष [puruṣa] ser* यः एतम् [yaḥ etam] que está* अप्सु [apsu] no apsu (água)* अजातशत्रुः [ajātaśatruḥ] ajātaśatru* एव [eva] então* उवाच [uvāca] respondeu* मा मा [mā mā] não não* संवदिष्ठाः [saṃvadiṣṭhāḥ] fale* एतस्मिन् [etasmin] sobre ele* अहम् [aham] eu* उपास [upāsa] medito* एतम् [etam] nele* ह [ha] de fato* इति [iti] como* प्रतिरूप [pratirūpa] uma reflexão semelhante* यः [yaḥ] aquele que* उपास्ते [upāste] medita* एवम् [evam] assim* सः एतम् [saḥ etam] sobre ele* ह [ha] de fato* एव [eva] só* उपगछ्हति [upagachhati] vem* एनम् [enam] para ele* प्रतिरूपं [pratirūpaṃ] o semelhante* नप्रतिरूपं [napratirūpaṃ] e não o diferente* अथो [atho] e* अस्मत् [asmat] dele* वा [vā] de fato* जयत् [jayat] nasce* प्रतिरूपः [pratirūpaḥ] o que se assemelha (a ele)*
2.1.8- Gārgya disse: "Eu medito como Brahman naquele Ser que está no apsu (água)". 'Ajātaśatru respondeu: Não! não fale sobre ele. Eu medito sobre ele como uma reflexão semelhante'. Aquele que medita assim sobre ele, só vem para ele o semelhante e não o diferente. E dele nasce o que se assemelha a ele’.

2.1.9- स होवाच गार्ग्यो य एवायमादर्शे पुरुष एतमेवाहं ब्रह्मोपास इति । स होवाचाजातशत्रुर्मा मैतस्मिन्संवदिष्ठा । रोचिष्णुरिति वा अहमेतमुपास इति । स य एतमेवमुपास्ते रोचिष्णुर्ह भवति रोचिष्णुर्हास्य प्रजा भवत्यथो यैः सन्निगच्छति सर्वांस्तानतिरोचते ॥ ९॥
sa hovāca gārgyo ya evāyamādarśe puruṣa etamevāhaṃ brahmopāsa iti । sa hovācājātaśatrurmā maitasminsaṃvadiṣṭhā । rociṣṇuriti vā ahametamupāsa iti । sa ya etamevamupāste rociṣṇurha bhavati rociṣṇurhāsya prajā bhavatyatho yaiḥ sannigacchati sarvāṃstānatirocate ॥ 9॥
सः [saḥ] ele* गार्ग्यः [gārgyaḥ] gārgya* उवाच [uvāca] disse* अहं [ahaṃ] eu* उपास [upāsa] medito* इति [iti] como* ब्रह्म [brahma] brahman* अयम् सः [ayam saḥ] naquele* पुरुष [puruṣa] ser* एतम् यः [etam yaḥ] que está* आदर्शे [ādarśe] no espelho* एव [eva] então* अजातशत्रुः [ajātaśatruḥ] ajātaśatru* उवाच [uvāca] respondeu* मा मा [mā mā] não não* संवदिष्टाः [saṃvadiṣṭāḥ] fale* एतस्मिन् [etasmin] sobre ele* अहम् [aham] eu* उपास [upāsa] medito* एतम् [etam] nele* एव [eva] de fato* इति [iti] como* रोचिष्णुः [rociṣṇuḥ] resplandecente* यः [yaḥ] aquele que* उपास्ते [upāste] medita* एवम् [evam] assim* सः एतम् [saḥ etam] sobre ele* इतिभवति [bhavati] torna-se* रोचिष्णुः [rociṣṇuḥ] resplandecente* आस्य [āsya] e sua* प्रजा [prajā] progênie* अथो [atho] também* भवति [bhavati] torna-se * ह [ha] de fato* रोचिष्णुः [rociṣṇuḥ] resplandecente* इति [iti] também* वा [vā] de fato* अतिरोचते [atirocate] ofusca* सर्वां [sarvāṃ] todos* तान् [tān] aqueles* यैः [yaiḥ] com quem* सन्निगच्छति [sannigacchati] se associa*
2.1.9- Gārgya disse: "Eu medito como Brahman naquele Ser que está no espelho". Ajātaśatru respondeu:'Não! não fale sobre ele. Eu medito nele de fato como resplandecente'. Aquele que medita sobre ele torna-se resplandecente, e sua progênie torna-se resplandecente. Ele ofusca todos aqueles com quem ele se associa.

2.1.10- स होवाच गार्ग्यो य एवायं यन्तं पश्चाछब्दोऽनूदेत्येतमेवाहं ब्रह्मोपास इति । स होवाचाजातशत्रुर्मा मैतस्मिन्संवदिष्ठा । असुरिति वा अहमेतमुपास इति । स य एतमेवमुपास्ते सर्वं हैवास्मिंल्लोक आयुरेति नैनं पुरा कालात्प्राणो जहाति ॥ १०॥
sa hovāca gārgyo ya evāyaṃ yantaṃ paścāchabdo'nūdetyetamevāhaṃ brahmopāsa iti । sa hovācājātaśatrurmā maitasminsaṃvadiṣṭhā । asuriti vā ahametamupāsa iti । sa ya etamevamupāste sarvaṃ haivāsmiṃlloka āyureti nainaṃ purā kālātprāṇo jahāti ॥ 10॥
सः [saḥ] ele* गार्ग्यः [gārgyaḥ] gārgya* उवाच [uvāca] disse* अहं [ahaṃ] eu* उपास [upāsa] medito* इति [iti] como* ब्रह्म [brahma] brahman* अयम् सः [ayam saḥ] naquele* शब्द [śabda] som* अनूदेति यन्तं पश्चात् [anūdeti yantaṃ paścāt] que segue um homem que se move* एव [eva] então* अजातशत्रुः [ajātaśatruḥ] ajātaśatru* उवाच [uvāca] respondeu* मा मा [mā mā] não não* संवदिष्टाः [saṃvadiṣṭāḥ] fale* एतस्मिन् [etasmin] sobre ele* अहम् [aham] eu* उपास [upāsa] medito* एतम् [etam] nele* एव [eva] de fato* इति [iti] como* असुः [asuḥ] vida* यः [yaḥ] aquele que* उपास्ते [upāste] medita* एवम् [evam] assim* सः एतम् [saḥ etam] sobre ele* वा [vā] de fato* एति [eti] atinge* आयुः सर्वं [āyuḥ sarvaṃ] uma vida plena* अस्मिं लोक [asmiṃ loka] nesse mundo* / ह एव [ha eva] de fato* इति प्राणो [iti prāṇo] o prāṇa* न [na] não* जहाति एनं [jahāti enaṃ] o abandona* कालात् पुरा [kālāt purā] antes do tempo*
2.1.10- Gārgya disse: 'Eu medito como Brahman naquele som que segue um homem que se move'. Ajātaśatru respondeu: ‘Não! não fale sobre ele. Eu medito nele como Vida'. Aquele que medita assim sobre ele atinge uma vida plena (āyuḥ) neste mundo, e o Prāṇa não o abandona antes do tempo'.

2.1.11- स होवाच गार्ग्यो य एवायं दिक्षु पुरुष एतमेवाहं ब्रह्मोपास इति । स होवाचाजातशत्रुर्मा मैतस्मिन्संवदिष्ठा । द्वितीयोऽनपग इति वा अहमेतमुपास इति । स य एतमेवमुपास्ते द्वितीयवान्ह भवति नास्माद् गणश्छिद्यते ॥ ११॥
sa hovāca gārgyo ya evāyaṃ dikṣu puruṣa etamevāhaṃ brahmopāsa iti । sa hovācājātaśatrurmā maitasminsaṃvadiṣṭhā । dvitīyo'napaga iti vā ahametamupāsa iti । sa ya etamevamupāste dvitīyavānha bhavati nāsmād gaṇaśchidyate ॥ 11॥
सः [saḥ] ele* गार्ग्यः [gārgyaḥ] gārgya* उवाच [uvāca] disse* अहं [ahaṃ] eu* उपास [upāsa] medito* इति [iti] como* ब्रह्म [brahma] brahman* अयम् सः [ayam saḥ] naquele* पुरुष [puruṣa] puruṣa (ser)* यः [yaḥ] que está* एव [eva] de fato* एतम् दिक्षु [etam dikṣu] em todas as direções (do espaço)* एव [eva] então* अजातशत्रुः [ajātaśatruḥ] ajātaśatru* उवाच [uvāca] respondeu* मा मा [mā mā] não não* संवदिष्ठा [saṃvadiṣṭhā] fale* एतस्मिन् [etasmin] sobre ele* अहम् [aham] eu* वा [vā] de fato* उपास [upāsa] medito* सः एतम् [saḥ etam] sobre ele* इति [iti] como* द्वितीय अनपगः इति [dvitīya anapagaḥ iti] o compaheiro inseparável* यः [yaḥ] aquele que* उपास्ते [upāste] medita* एतम् [etam] nele* एवम् [evam] assim* ह [ha] de fato* द्वितीयवान् [dvitīyavān] possui um companheiro* न [na] (que) não* भवति [bhavati] está* च्छिद्यते अस्मात् गणः [cchidyate asmāt gaṇaḥ] separado de seus seguidores*
2.1.11- Gārgya disse: 'Eu medito como Brahman naquele Ser que está em todas as direções do espaço'. Ajātaśatru disse: ‘Não! não fale sobre ele. Eu medito nele, de fato, como o companheiro Inseparável. Aquele que medita nele assim possui um companheiro que não está separado de seus seguidores.

2.1.12- स होवाच गार्ग्यो य एवायं छायामयः पुरुष एतमेवाहं ब्रह्मोपास इति । स होवाचाजातशत्रुर्मा मैतस्मिन्संवदिष्ठा । मृत्युरिति वा अहमेतमुपास इति । स य एतमेवमुपास्ते सर्वं हैवास्मिंल्लोक आयुरेति नैनं पुरा कालान्मृत्युरागच्छति ॥ १२॥
sa hovāca gārgyo ya evāyaṃ chāyāmayaḥ puruṣa etamevāhaṃ brahmopāsa iti । sa hovācājātaśatrurmā maitasminsaṃvadiṣṭhā । mṛtyuriti vā ahametamupāsa iti । sa ya etamevamupāste sarvaṃ haivāsmiṃlloka āyureti nainaṃ purā kālānmṛtyurāgacchati ॥ 12॥
सः [saḥ] ele* गार्ग्यः [gārgyaḥ] gārgya* उवाच [uvāca] disse* अहं [ahaṃ] eu* उपास [upāsa] medito* एव [eva] de fato* इति [iti] como* ब्रह्म [brahma] brahman* अयम् सः [ayam saḥ] naquele* पुरुष [puruṣa] ser* यः [yaḥ] que está* एव [eva] de fato* छायामयः [chāyāmayaḥ] nas trevas* एव [eva] então* अजातशत्रुः [ajātaśatruḥ] ajātaśatru* उवाच [uvāca] respondeu* मा मा [mā mā] não não* संवदिष्टाः [saṃvadiṣṭāḥ] fale* एतस्मिम् [etasmim] sobre ele* अहम् [aham] eu* उपास [upāsa] medito* एतम् [etam] nele* वा [vā] de fato* इति [iti] como* मृत्युः [mṛtyuḥ] a morte* यः [yaḥ] aquele que* उपास्ते [upāste] medita* एवम् [evam] assim* सः एतम् [saḥ etam] sobre ele* एति [eti] atinge* ह [ha] de fato* आयुः सर्वं [āyuḥ sarvaṃ] uma vida plena* अस्मिं लोक [asmiṃ loka] nesse mundo* मृत्युः [mṛtyuḥ] e a morte* न [na] não* एनं आगच्छति [enaṃ āgacchati] o alcança* कालात् पुरा [kālāt purā] antes do tempo*
2.1.12- Gārgya disse: 'Eu medito como Brahman naquele Ser que está nas trevas'. Ajātaśatru respondeu: ‘Não! não fale sobre ele. Eu medito nele de fato como a morte'. Aquele que medita assim sobre ele atinge uma vida plena neste mundo, e a morte não o alcança antes do tempo.

2.1.13- स होवाच गार्ग्यो य एवायमात्मनि पुरुष एतमेवाहं ब्रह्मोपास इति । स होवाचाजातशत्रुर्मा मैतस्मिन्संवदिष्ठा आत्मन्वीति वा अहमेतमुपास इति । स य एतमेवमुपास्त आत्मन्वी ह भवत्यात्मन्विनी हास्य प्रजा भवति । स ह तूष्णीमास गार्ग्यः ॥ १३॥
sa hovāca gārgyo ya evāyamātmani puruṣa etamevāhaṃ brahmopāsa iti । sa hovācājātaśatrurmā maitasminsaṃvadiṣṭhā ātmanvīti vā ahametamupāsa iti । sa ya etamevamupāsta ātmanvī ha bhavatyātmanvinī hāsya prajā bhavati । sa ha tūṣṇīmāsa gārgyaḥ ॥ 13॥
सः [saḥ] ele* गार्ग्यः [gārgyaḥ] gārgya* उवाच [uvāca] disse* अहं [ahaṃ] eu* उपास [upāsa] medito* एव [eva] de fato* इति [iti] como* ब्रह्म [brahma] brahman* अयम् सः [ayam saḥ] naquele* पुरुष [puruṣa] ser* यः [yaḥ] que está* आत्मनि [ātmani] no ātman (self universal)* एतम् [etam] então* अजातशत्रुः [ajātaśatruḥ] ajātaśatru* उवाच [uvāca] respondeu* मा मा [mā mā] não não* संवदिष्टाः [saṃvadiṣṭāḥ] fale* एतस्मिम् [etasmim] sobre ele* अहम् [aham] eu* उपास [upāsa] medito* एतम् [etam] nele* एव [eva] de fato* इति [iti] como* आत्मन्वि [ātmanvi] o ātman corporificado (self individual)* यः [yaḥ] aquele que* उपास्त [upāsta] medita* एवम् [evam] assim* सः एतम् [saḥ etam] sobre ele* वा [vā] de fato* भवति [bhavati] se identifica com* आत्मन्वी [ātmanvī] o self individual* अस्य [asya] e sua* प्रजा [prajā] progênie* ह [ha] de fato* भवति [bhavati] se une ao* आत्मन्विनी [ātmanvinī] self individual* सः ह [saḥ ha] aquele* गार्ग्यः [gārgyaḥ] gārgya* आस [āsa] ficou* तूष्णीम [tūṣṇīma] em silêncio*
2.1.13- Gārgya disse: 'Eu medito como Brahman naquele ser que está no Ātman (Self universal)'. Ajātaśatru respondeu:' Não! não fale sobre ele. Eu medito nele como o Ātman corporificado (Self individual)'. Aquele que medita assim sobre ele se une ao Self individual, e sua progênie se une ao Self individual. Gārgya ficou em silêncio.

2.1.14- स होवाचाजातशत्रुरेतावन्नू इत्येतावद्धीति । नैतावता विदितं भवतीति । स होवाच गार्ग्य उप त्वा यानीति ॥ १४॥
sa hovācājātaśatruretāvannū ityetāvaddhīti । naitāvatā viditaṃ bhavatīti । sa hovāca gārgya upa tvā yānīti ॥ 14॥
सः ह [saḥ ha] aquele* अजातशत्रुः [ajātaśatruḥ] ājātaśatru* उवाच [uvāca] perguntou* एतावत् नू [etāvat nū] isso é tudo* इति [iti] (gārgya disse:)* एतावत् हि [etāvat hi] (sim) isso é tudo* इति [iti] (ājātaśatru disse:)* न भवति [na bhavati] (brahman) não é* विदितम् [viditam] conhecido* एतावता [etāvatā] (apenas) com isso* गार्ग्यः [gārgyaḥ] gārgya* उवाच इति सः [uvāca iti saḥ] disse-lhe* उपयानि त्वा [upayāni tvā] deixe-me ir até você (como seu aluno)* इति [iti] assim ...*
2.1.14- Ajātaśatru perguntou: 'Isso é tudo?' Gārgya disse: 'Sim, isso é tudo.' Ajātaśatru disse: 'Brahman não é conhecido apenas com isso.' Gārgya disse: 'Deixe-me ir até você como seu aluno.'

2.1.15- स होवाचाजातशत्रुः प्रतिलोमं चैतद्यद्ब्राह्मणः क्षत्रियमुपेयाद् ब्रह्म मे वक्ष्यतीति । व्येव त्वा ज्ञपयिष्यामीति । तं पाणावादायोत्तस्थौ । तौ ह पुरुषं सुप्तमाजग्मतुस्तमेतैर्नामभिरामन्त्रयांचक्रे बृहन्पाण्डरवासः सोम राजन्निति । स नोत्तस्थौ । तं पाणिनाऽऽपेषं बोधयांचकार । स होत्तस्थौ ॥ १५॥
sa hovācājātaśatruḥ pratilomaṃ caitadyadbrāhmaṇaḥ kṣatriyamupeyād brahma me vakṣyatīti । vyeva tvā jñapayiṣyāmīti । taṃ pāṇāvādāyottasthau । tau ha puruṣaṃ suptamājagmatustametairnāmabhirāmantrayāṃcakre bṛhanpāṇḍaravāsaḥ soma rājanniti । sa nottasthau । taṃ pāṇinā''peṣaṃ bodhayāṃcakāra । sa hottasthau ॥ 15॥
सः ह [saḥ ha] aquele* अजातशत्रुः [ajātaśatruḥ] ajātaśatru* उवाच [uvāca] disse* एतत् च प्रतिलोमम् [etat ca pratilomam] não é normal* यत् [yat] que* ब्राह्मणः [brāhmaṇaḥ] um brāhmaṇa* उपेयात् [upeyāt] should recorra* मे [me] a mim* क्षत्रियम् [kṣatriyam] um kṣatriya* इति वक्ष्यति [iti vakṣyati] esperando que lhe revele* ब्रह्म [brahma] brahman* एव [eva] no entanto* विज्ञपयिष्यामि त्वा इति तम् [vijñapayiṣyāmi tvā iti tam] farei com que você o perceba claramente* आदाय [ādāya] (então) tomando-o* पाणौ [pāṇau] pela mão* उत्तस्थौ [uttasthau] levantou-se* तौ ह [tau ha] e os dois* आजग्मतुः [ājagmatuḥ] chegaram* पुरुषम् [puruṣam] a um homem* सुप्तम् [suptam] que estava dormindo* आमन्त्रयामके तम् एतैः नामभिः [āmantrayāmake tam etaiḥ nāmabhiḥ] (ajātaśatru) o chamou por estas palavras* सोम [soma] ó soma* बृहन् राजन् पाण्डरवासाः [bṛhan rājan pāṇḍaravāsāḥ] ó grande rei vestido de branco!* सः [saḥ] (mas) ele* न [na] não* उत्तस्थौ [uttasthau] se levantou* सः [saḥ] ele (ajātaśatru)* बोधयाञ्चकार [bodhayāñcakāra] o despertou* आपेषम् पाणिना तम् [āpeṣam pāṇinā tam] esfregando-o com as mãos* इति [iti] então* उत्तस्थौ ह [uttasthau ha] ele se levantou*
2.1.15- Ajātaśatru disse: 'Não é normal que um brāhmaṇa recorra a mim, um kṣatriya, esperando que lhe revele Brahman. No entanto, farei com que você o perceba claramente', então, tomando-o pela mão, levantou-se. E os dois chegaram a um homem que estava dormindo. Ajātaśatru o chamou por estas palavras: "Ó Soma, ó grande rei vestido de branco!" Ele não se levantou. Em seguida, esfregando-o com a mão, ele o despertou. Então, ele se levantou.

2.1.16- स होवाचाजातशत्रुर्यत्रैष एतत् सुप्तोऽभूद् य एष विज्ञानमयः पुरुषः क्वैष तदाऽभूत् कुत एतदागादिति । तदु ह न मेने गार्ग्यः ॥ १६॥
sa hovācājātaśatruryatraiṣa etat supto'bhūd ya eṣa vijñānamayaḥ puruṣaḥ kvaiṣa tadā'bhūt kuta etadāgāditi । tadu ha na mene gārgyaḥ ॥ 16॥
सः ह [saḥ ha] aquele* अजातशत्रुः [ajātaśatruḥ] ajātaśatru* उवाच [uvāca] perguntou* यत्र [yatra] quando* यः एषः [yaḥ eṣaḥ] esse (homem)* सुप्तः [suptaḥ] dormia* एतत् [etat] assim* क्व [kva] onde* अभूत् [abhūt] estava* एषः [eṣaḥ] essa* पुरुषः [puruṣaḥ] pessoa (puruṣa)* विज्ञान मयः [vijñāna mayaḥ] identificada com o intelecto* कुतः [kutaḥ] e onde* ह [ha] de fato* अभूत् [abhūt] estava* तदा [tadā] então* उ [u] e* आगात् [āgāt] (de onde ele) voltou* एषः [eṣaḥ] isso* इति गार्ग्यः [iti gārgyaḥ] gārgya* न [na] não* मेने [mene] sabia*
2.1.16- Ajãtasatru perguntou: "Quando este homem dormia assim, onde estava a pessoa (purusha) identificada com o intelecto (vijñāna)? E onde ele estava então, e de onde ele voltou?". Isso Gãrgya não sabia.

2.1.17- स होवाचाजातशत्रुर्यत्रैष एतत् । सुप्तोऽभूद् य एष विज्ञानमयः पुरुषस्तदेषां प्राणानां विज्ञानेन विज्ञानमादाय य एषोऽन्तर्हृदय
आकाशस्तस्मिञ्छेते । तानि यदा गृह्णाति अथ हैतत्पुरुषः स्वपिति नाम । तद्गृहीत एव प्राणो भवति गृहीता वाग् गृहीतं चक्षुर्गृहीतं श्रोत्रं गृहीतं मनः ॥ १७॥
sa hovācājātaśatruryatraiṣa etat । supto'bhūd ya eṣa vijñānamayaḥ puruṣastadeṣāṃ prāṇānāṃ vijñānena vijñānamādāya ya eṣo'ntarhṛdaya ākāśastasmiñchete । tāni yadā gṛhṇāti atha haitatpuruṣaḥ svapiti nāma । tadgṛhīta eva prāṇo bhavati gṛhītā vāg gṛhītaṃ cakṣurgṛhītaṃ śrotraṃ gṛhītaṃ manaḥ ॥ 17 ॥
सः ह [saḥ ha] aquele* अजातशत्रुः [ajātaśatruḥ] ajātaśatru* उवाच [uvāca] disse* यत्र [yatra] quando* यः एषः [yaḥ eṣaḥ] essa* पुरुषः [puruṣaḥ] pessoa (puruṣa)* एषः विज्ञान मयः [vijñāna mayaḥ eṣaḥ] identificada com o intelecto* अभूत् [abhūt] está* एतत् [etat] assim* सुप्तः [suptaḥ] adormecida* तत् [tat] então* आदाय [ādāya] ela absorve* एषां प्राणानाम् विज्ञानम् [eṣāṃ prāṇānām vijñānam] o poder cognitivo das funções vitais (prāṇas)* एषः [eṣaḥ] por sua* विज्ञानेन [vijñānena] própria consciência* शेते [śete] e descansa* आकाशः [ākāśaḥ] no espaço (ākāśa)* यः तस्मिन् [yaḥ tasmin] que está* अन्तः हृदये [antaḥ hṛdaye] dentro do coração* यदा [yadā] quando* पुरुषः [puruṣaḥ] essa pessoa* गृह्णाति [gṛhṇāti] os absorve* तानि [tāni] então* नाम स्वपिति [nāma svapiti] diz-se que o homem dorme (svapiti)* अथ ह [atha ha] então* प्राणः [prāṇaḥ] a respiração* एव [eva] realmente* भवति [bhavati] é* गृहीतः [gṛhītaḥ] absorvida* वाक् [vāk] a fala* गृहीता [gṛhītā] é absorvida* चक्षुः [cakṣuḥ] a visão* गृहीतम् [gṛhītam] é absorvida* श्रोत्रम् [śrotram] a audição* गृहीतम् [gṛhītam] é absorvida* गृहीतम् मनः [gṛhītam manaḥ] e a mente é absorvida*
2.1.17- Ajātaśatru disse: "Quando essa pessoa (Puruṣa) identificada com o intelecto está assim adormecida ela absorve o poder cognitivo das funções vitais (prāṇas) por sua própria consciência, e descansa no espaço dentro do coração (ākāśa). Quando essa pessoa os absorve, diz-se que o homem dorme (svapiti). Então, a respiração é absorvida, assim como a fala, a visão, a audição e a mente.

2.1.18- स यत्रैतत्स्वप्न्यया चरति ते हास्य लोकास्तदुतेव महाराजो भवत्युतेव महाब्राह्मण उतेवोच्चावचं निगच्छति । स यथा महाराजो जानपदान्गृहीत्वा स्वे जनपदे यथाकामं परिवर्तेतैवमेवैष एतत्प्राणान्गृहीत्वा स्वे शरीरे यथाकामं परिवर्तते ॥ १८॥
sa yatraitatsvapnyayā carati te hāsya lokāstaduteva mahārājo bhavatyuteva mahābrāhmaṇa utevoccāvacaṃ nigacchati । sa yathā mahārājo jānapadāngṛhītvā sve janapade yathākāmaṃ parivartetaivamevaiṣa etatprāṇāngṛhītvā sve śarīre yathākāmaṃ parivartate ॥ 18॥
यत्र [yatra] quando* सः [saḥ] ele (o self)* चरति [carati] se move* स्वप्न्यया [svapnyayā] durante o estado de sonho* एतत् [etat] então* ते ह [te ha] estes (locais)* अस्य [asya] (são) seus* लोकाः [lokāḥ] (are) seus mundos* तत् [tat] então* भवति [bhavati] ele se torna* इव [iva] por assim dizer* उत [uta] ou* महाराजः [mahārājaḥ] um grande rei* उत [uta] ou* इव [iva] por assim dizer* महाब्राह्मणः [mahābrāhmaṇaḥ] um grande brāhmaṇa* उत [uta] ou* निगच्छति [nigacchati] atinge* इव [iva] por assim dizer* उच्च अवचम् [ucca avacam] estados altos ou baixos* यथा [yathā] assim como* सः [saḥ] um* महाराजः [mahārājaḥ] grande rei* गृहीत्वा [gṛhītvā] levando* स्वे [sve] consigo* जानपदान् [jānapadān] povo* परिवर्तते [parivartate] pode se mover* यथाकामम् [yathākāmam] à vontade* एतत् [etat] em seu* जनपदे [janapade] domínio* एवम् एव [evam eva] assim* एषः [eṣaḥ] ele (o self)* गृहीत्वा [gṛhītvā] levando (consigo)* प्राणान् [prāṇān] as funções vitais (prāṇas)* परिवर्तते [parivartate] se movimenta* यथाकामम् [yathākāmam] à vontade* स्वे शरीरे [sve śarīre] iem seu próprio corpo*
2.1.18- Quando o Self se move durante o estado de sonho, então estes (locais) são seus mundos. Ele se torna, por assim dizer, um grande rei; ou um grande brāhmaṇa; ou atinge estados altos ou baixos. Assim como um grande rei, levando consigo seu povo, pode se mover à vontade em seu domínio, assim o Self, levando consigo as funções vitais (prāṇas), se movimenta à vontade em seu corpo.

2.1.19- अअथ यदा सुषुप्तो भवति यदा न कस्यचन वेद हिता नाम नाड्यो द्वासप्ततिः सहस्राणि हृदयात्पुरीततमभिप्रतिष्ठन्ते । ताभिः प्रत्यवसृप्य पुरीतति शेते । स यथा कुमारो वा महाराजो वा महाब्राह्मणो वाऽतिघ्नीमानन्दस्य गत्वा शयीतैवमेवैष एतच्छेते ॥ १९॥
atha yadā suṣupto bhavati yadā na kasyacana veda hitā nāma nāḍyo dvāsaptatiḥ sahasrāṇi hṛdayātpurītatamabhipratiṣṭhante । tābhiḥ pratyavasṛpya purītati śete । sa yathā kumāro vā mahārājo vā mahābrāhmaṇo vā'tighnīmānandasya gatvā śayītaivamevaiṣa etacchete ॥ 19॥
अथ [atha] agora* यदा [yadā] quando* भवति [bhavati] (o self) entra* सुषुप्तः [suṣuptaḥ] em sono profundo* यदा [yadā] quando* न [na] não* वेद [veda] está ciente* कस्यचन [kasyacana] de nada* प्रत्यवसृप्य [pratyavasṛpya] ele retorna* पुरीतति [purītati] ao corpo* ताभिः [tābhiḥ] ao longo das* द्वासप्ततिः सहस्राणि [dvāsaptatiḥ sahasrāṇi] setenta e duas mil* नाड्यः [nāḍyaḥ] nāḍis* नाम [nāma] chamadas* हिता [hitā] hitā* अभिप्रतिष्ठन्ते [abhipratiṣṭhante] (que) se estendem* हृदयात् [hṛdayāt] do coração* पुरीततम् [purītatam] ao pericárdio (todo corpo)* शेते [śete] (e) permanece nele* वा [vā] ou* सः यथा [saḥ yathā] como* कुमारः [kumāraḥ] uma criança* वा [vā] ou como* महाराजः [mahārājaḥ] um grande rei* वा [vā] ou como* महाब्राह्मणः [mahābrāhmaṇaḥ] um grande brāhmana* गत्वा [gatvā] tendo alcançado* अतिघ्नीम् [atighnīm] o auge* आनन्दस्य [ānandasya] da bem-aventurança* एवम् एव [evam eva] só então* शयीत [śayīta] pode descaçar* एषः [eṣaḥ] a si mesmo* एतत् [etat] assim* शेते [śete] ele descansa*
2.1.19- Agora, quando o Self entra em sono profundo - quando não está ciente de nada - ele retorna ao corpo ao longo das setenta e duas mil nāḍis chamadas Hitā, que se estendem do coração por todo o corpo, e permanece nele. Como uma criança ou um grande rei ou um grande brāhmaṇa, tendo alcançado o auge da felicidade, só então pode descansar a si mesmo, assim ele descansa.

2.1.20- स यथोर्णभिस्तन्तुनोच्चरेद् यथाऽग्नेः क्षुद्रा विष्फुलिङ्गा व्युच्चरन्त्येवमेवास्मादात्मनः सर्वे प्राणाः सर्वे लोकाः सर्वे देवाः सर्वाणि भूतानि व्युच्चरन्ति । तस्योपनिषत्सत्यस्य सत्यमिति प्राणा वै सत्यं तेषामेष सत्यम् ॥ २०॥
sa yathorṇabhistantunoccared yathā'gneḥ kṣudrā viṣphuliṅgā vyuccarantyevamevāsmādātmanaḥ sarve prāṇāḥ sarve lokāḥ sarve devāḥ sarvāṇi bhūtāni vyuccaranti । tasyopaniṣatsatyasya satyamiti prāṇā vai satyaṃ teṣāmeṣa satyam ॥ 20॥
सः यथा [saḥ yathā] como* ऊर्णनाभिः [ūrṇanābhiḥ] uma aranha* उच्चरेत् [uccaret] lança* न्तुना [ntunā] seu fio* यथा [yathā] e como* क्षुद्राः विस्फुलिङ्गाः [kṣudrāḥ visphuliṅgāḥ] minúsculas faíscas* व्युच्चरन्ति [vyuccaranti] brotam*अग्नेः [agneḥ] de um fogo* एवम् एव [evam eva] assim também* सर्वे [sarve] todas* प्राणाः [prāṇāḥ] as funções vitais (prāṇas)* सर्वे [sarve] todos* लोकाः [lokāḥ] os mundos* सर्वे [sarve] todos* देवाः [devāḥ] os devas* सर्वाणि [sarvāṇi] (e) todos* भूतानि [bhūtāni] os seres* व्युच्चरन्ति [vyuccaranti] brotam* अस्मात् आत्मनः [asmāt ātmanaḥ] deste self (ātman)* तस्य [tasya] seu* उपनिषत् [upaniṣat] nome oculto é:* सत्यम् [satyam]o real* सत्यस्य [satyasya] (por trás) do real* वै [vai] pois* सत्यम् [satyam] o real (consiste)* इति प्राणाः [iti prāṇāḥ] nas funções vitais (prāṇas)* एषः [eṣaḥ] e ele (o self)* सत्यम् [satyam] é o real* तेषाम् [teṣām] delas (por trás das funções vitais)*
2.1.20- Como uma aranha lança seu fio, e como minúsculas faíscas brotam de um fogo, assim também todas as funções vitais (prāṇas), todos os mundos, todos os devas, e todos os seres brotam deste Self (Ātman). Seu nome oculto é 'O real por trás do real', pois o real consiste nas funções vitais, e o Self é o real por trás das funções vitais.

। अथ द्वितीयं ब्राह्मणम् । - atha dvitīyaṃ brāhmaṇam - Segundo Brāhmaṇa - Versos (1 até 4)

2.2.1- यो ह वै शिशुं साधानं सप्रत्याधानं सस्थूणं सदामं वेद सप्त ह द्विषतो भ्रातृव्यानवरुणद्ध्ययं वाव शिशुर्योऽयं मध्यमः प्राणस्तस्येदमेवाऽऽधानमिदं प्रत्याधानं प्राणः स्थूणाऽन्नं दाम ॥ १॥
yo ha vai śiśuṃ sādhānaṃ sapratyādhānaṃ sasthūṇaṃ sadāmaṃ veda sapta ha dviṣato bhrātṛvyānavaruṇaddhyayaṃ vāva śiśuryo'yaṃ madhyamaḥ prāṇastasyedamevā''dhānamidaṃ pratyādhānaṃ prāṇaḥ sthūṇā'nnaṃ dāma ॥ 1॥
यः ह वै [yaḥ ha vai] aquele que* वेद [veda] conhece* शिशुम् [śiśum] o bezerro* साधानम् [sādhānam] com sua morada* सप्रत्याधानम् [sapratyādhānam] seu repositório* सस्थूणम् [sasthūṇam] seu poste* सदामम् [sadāmam] e sua corda* अवरुणद्धि ह [avaruṇaddhi] destrói* सप्त [sapta] os sete* भ्रातृव्यान् [bhrātṛvyān] parentes* द्विषतः [dviṣataḥ] ciumentos* वाव [vāva] realmente* यः अयम् [yaḥ ayam] este* प्राणः [prāṇaḥ] prāṇa* मध्यमः [madhyamaḥ] central* एव [eva] é de fato* शिशुः [śiśuḥ] o bezerro* अयम् इदम् [ayam idam] este (corpo)* तस्य [tasya] (é) sua* आधानम् [ādhānam] morada* इदम् [idam] esta (a cabeça)* प्रत्याधानम् [pratyādhānam] (seu) repositório* प्राणः [prāṇaḥ] prāṇa (a energia vital)* स्थूणा [sthūṇā] (seu) poste* अन्नम् [annam] e o alimento* दाम [dāma] (sua) corda*
2.2.1- Aquele que conhece o bezerro com sua morada, seu repositório, seu poste e sua corda, destrói os sete parentes ciumentos. Realmente, o prāṇa central é o bezerro; este corpo é sua morada, a cabeça seu repositório, a energia vital seu poste e o alimento sua corda.

2.2.2- तमेताः सप्ताक्षितय उपतिष्ठन्ते तद्या इमा अक्षन् लोहिन्यो राजयस्ताभिरेनं रुद्रोऽन्वायत्तोऽथ या अक्षन्नापस्ताभिः पर्जन्यो या कनीनका तयाऽऽदित्यो यत्कृष्णं, तेनाग्निर्यच्छुक्लं तेनेन्द्रोऽधरयैनं वर्तन्या पृथिव्यन्वायत्ता द्यौरुत्तरया । नास्यान्नं क्षीयते य एवं वेद ॥ २॥
tametāḥ saptākṣitaya upatiṣṭhante tadyā imā akṣan lohinyo rājayastābhirenaṃ rudro'nvāyatto'tha yā akṣannāpastābhiḥ parjanyo yā kanīnakā tayā''dityo yatkṛṣṇaṃ, tenāgniryacchuklaṃ tenendro'dharayainaṃ vartanyā pṛthivyanvāyattā dyauruttarayā । nāsyānnaṃ kṣīyate ya evaṃ veda ॥ 2॥
एताः [etāḥ] estes* सप्त [sapta] sete (devas)* अक्षितयः [akṣitayaḥ] que não decaem* उपतिष्ठन्ते तम् [upatiṣṭhante tam] o adoram* / रुद्रः [rudraḥ] rudra* अन्वायत्तः [anvāyattaḥ] serve* ताभिः [tābhiḥ] a ele (através)* राजयः लोहिन्यः [rājayaḥ lohinyaḥ] das listras vermelhas* अक्षन् [akṣan] dos olhos* / पर्जन्यः [parjanyaḥ] parjanya (chuva)* ताभिः [tābhiḥ] através* आपः [āpaḥ] água (lágrimas)* अक्षन् [akṣan] dos olhos* / आदित्यः [ādityaḥ] āditya (sol)* तया [tayā] através* कनीनका [kanīnakā] da pupila* / अग्निः [agniḥ] agni (fogo)* तेन [tena] através* कृष्णम् [kṛṣṇam] da parte escura (dos olhos) - íris* / इन्द्रः [indraḥ] indra* तेन [tena] através* शुक्लम् [śuklam] da parte branca (dos olhos)* / पृथिवी [pṛthivī] pṛthivī (terra)* अधरया वर्तन्या [adharayā vartanyā] através das pálpebras inferiores* / द्यौः [dyauḥ] dyau (céu)* अन्वायत्ता [anvāyattā] serve a ele* उत्तरया [uttarayā] (através das pálpebras) superiores* / यः [yaḥ] quem* वेद [veda] sabe* एवम् [evam] disso* अस्य [asya] seu* अन्नम् [annam] alimento* न [na] nunca* क्षीयते [kṣīyate] se esgota*
2.2.2- Estes sete devas que não decaem o adoram. Rudra serve a ele por meio das listras vermelhas dos olhos; Parjanya (chuva), por meio das lágrimas dos olhos; Āditya (sol), por meio da pupila; Agni (fogo), por meio da íris; Indra, por meio da parte branca dos olhos; Pṛthivī (terra), por meio das pálpebras inferiores; e Dhyau (céu) serve a ele por meio das pálpebras superiores. Quem sabe disso, seu alimento nunca se esgota.

2.2.3- तदेष श्लोको भवति । अर्वाग्बिलश्चमस ऊर्ध्वबुध्नस्तस्मिन्यशो निहितं विश्वरूपम् । तस्याऽऽसत ऋषयः सप्त तीरे वागष्टमी ब्रह्मणा संविदानेति । अर्वाग्बिलश्चमस ऊर्ध्वबुध्न इतीदं तच्छिरः एष ह्यर्वाग्बिलश्चमस ऊर्ध्वबुध्नः । तस्मिन्यशो निहितं विश्वरूपमिति प्राणा वै यशो निहितं विश्वरूपं प्राणानेतदाह । तस्याऽऽसत ऋषयः सप्त तीर इति प्राणा वा ऋषयः प्राणाणेतदाह । वागष्टमी ब्रह्मणा संविदानेति वाग्घ्यष्टमी ब्रह्मणा संवित्ते ॥ ३॥
tadeṣa śloko bhavati । arvāgbilaścamasa ūrdhvabudhnastasminyaśo nihitaṃ viśvarūpam । tasyā''sata ṛṣayaḥ sapta tīre vāgaṣṭamī brahmaṇā saṃvidāneti । arvāgbilaścamasa ūrdhvabudhna itīdaṃ tacchiraḥ eṣa hyarvāgbilaścamasa ūrdhvabudhnaḥ । tasminyaśo nihitaṃ viśvarūpamiti prāṇā vai yaśo nihitaṃ viśvarūpaṃ prāṇānetadāha । tasyā''sata ṛṣayaḥ sapta tīra iti prāṇā vā ṛṣayaḥ prāṇāṇetadāha । vāgaṣṭamī brahmaṇā saṃvidāneti vāgghyaṣṭamī brahmaṇā saṃvitte ॥ 3॥
तत् एषः [tat eṣaḥ] em relação a isto* भवति [bhavati] há* श्लोकः [ślokaḥ] o verso* चमसः [camasaḥ] (há) uma xícara* अर्वाक् विलः ऊर्ध्व बुध्नः [arvāk vilaḥ ūrdhva-budhnaḥ] com a boca abaixo e o fundo acima* तस्मिन् [tasmin] nela* यशः विश्वरूपम् निहितम् [yaśaḥ viśvarūpam nihitam] é colocada toda forma de glória* तस्य तीरे [tasya tīre] em sua borda* आसते [āsate] sentam-se* सप्त [sapta] sete* ऋषयः [ṛṣayaḥ] sábios* वाक् [vāk] e a fala* ब्रह्मणा संवीदाना [brahmaṇā saṃvīdānā] relacionada ao conhecimento* अष्टमी [aṣṭamī] (é) o oitavo* इति अर्वाग्बिलः ऊर्ध्वबुध्नः चमसः इति इदम् [iti arvāgbilaḥ ūrdhvabudhnaḥ camasaḥ iti idam] há uma xícara com a boca abaixo e a parte inferior para cima significa* तत् [tat] que* एषः [eṣaḥ] ela (é)* शिरः [śiraḥ] a cabeça* हि [hi] pois* अर्वाग्बिलः ऊर्ध्वबुध्नः चमसः [arvāgbilaḥ ūrdhvabudhnaḥ camasaḥ ] (é) uma xícara com a boca abaixo e o fundo acima* तस्मिन् यशः विश्वरूपम् निहितम् इति [tasmin yaśaḥ viśvarūpam nihitam iti] nela é colocada toda forma de glória* आह [āha] refere-se* प्राणान् [prāṇān] aos órgãos dos sentidos* वै [vai] que realmente* विश्वरूपं यशः [viśvarūpaṃ yaśaḥ] (representam) toda forma de glória* तस्य तीरे सप्त ऋषयः आसते इति [tasya tīre sapta ṛṣayaḥ āsate iti ] em sua borda sentam-se sete sábios* वै [vai] na verdade* प्राणाः [prāṇāḥ] os órgãos dos sentidos* एतत् ऋषयः [etat ṛṣayaḥ] (são) os sábios* ब्रह्मणा संविदाना वाक् अष्टमी इति [brahmaṇā saṃvidānā vāk aṣṭamī iti] a fala relacionada ao conhecimento é o oitavo* हि [hi] porque* अष्टमी [aṣṭamī] (a fala) o oitavo* ब्रह्मणा संवित्ते [brahmaṇā saṃvitte] está relacionada ao conhecimento*
2.2.3- Em relação a isto há o verso: "Há uma xícara com a boca abaixo e o fundo acima. Nela é colocada toda forma de glória. Em sua borda sentam-se sete sábios e a Fala relacionada ao conhecimento é o oitavo". ‘Há uma xícara com a boca abaixo e o fundo acima’ significa que ela é a cabeça, pois é uma xícara com a boca abaixo e o fundo acima. ‘Nela é colocada toda as forma de glória’ - refere-se aos órgãos dos sentidos que realmente representam toda forma de glória. ‘Em sua borda sentam-se sete sábios’ - na verdade, os órgãos dos sentidos são os sábios. ‘A Fala, relacionada ao conhecimento, é o oitavo’ - porque a Fala, o oitavo, está relacionada ao conhecimento.

2.2.4- इमावेव गोतमभरद्वाजावयमेव गोतमोऽयं भरद्वाज इमावेव विश्वामित्रजमदग्नी अयमेव विश्वामित्रोऽयं जमदग्निरिमावेव वसिष्ठकश्यपावयमेव वसिष्ठोऽयं कश्यपो वागेवात्रिर्वाचा ह्यन्नमद्यतेऽत्तिर्ह वै नामैतद्यदत्रिरिति । सर्वस्यात्ता भवति सर्वमस्यान्नं भवति य एवं वेद ॥ ४॥
imāveva gotamabharadvājāvayameva gotamo'yaṃ bharadvāja imāveva viśvāmitrajamadagnī ayameva viśvāmitro'yaṃ jamadagnirimāveva vasiṣṭhakaśyapāvayameva vasiṣṭho'yaṃ kaśyapo vāgevātrirvācā hyannamadyate'ttirha vai nāmaitadyadatririti । sarvasyāttā bhavati sarvamasyānnaṃ bhavati ya evaṃ veda ॥ 4॥
अयम् [ayam] estes (os sábios)* गोतम भरद्वाजौ [gotama bharadvājau] (are) gotama and bharadvāja* एव [eva] (são) realmente* इमौ [imau] esses dois (ouvidos)* गोतमः [gotamaḥ] gotama* एव [eva] de fato* अयम् [ayam] é este (direito)* भरद्वाजः [bharadvājaḥ] e bharadvāja (é este esquerdo)* विश्वामित्र जमदग्नी [viśvāmitra jamadagnī] viśvāmitra and jamadagni* एव [eva] (são) de fato* इमौ [imau] esses dois (olhos)* विश्वामित्रः [viśvāmitraḥ] viśvāmitra* एव [eva] de fato (é)* अयम् [ayam] este (direito)* जमदग्निः [jamadagniḥ] jamadagni (é este esquerdo)* वसिष्ठ कश्यपौ [vasiṣṭha kaśyapau] vasistha e kaśyapa* एव [eva] de fato (são)*इमौ [imau] essas duas (narinas)* वसिष्ठः [vasiṣṭhaḥ] vasistha* अयम् [ayam] é esta (direita)* कश्यपः [kaśyapaḥ] kaśyapa (é esta esquerda)* वाक् [vāk] a língua* एव [eva] de fato* अयम् [ayam] (é) este* अत्रिः [atriḥ] atri* हि [hi] pois* वाचा [vācā] através da língua* अन्नम् [annam] o alimento* अद्यते [adyate] (é) consumido* अत्रिः [atriḥ] atri* ह वै [ha vai] de fato* इति एतत् [iti etat] este (é também o)* नाम [nāma] nome para* अत्तिः [attiḥ] atti (comer)* यः [yaḥ] aquele* यत् [yat] que* वेद [veda] sabe* एवम् [evam] disso* भवति [bhavati] torna-se* अत्ता [attā] o consumidor* सर्वस्य [sarvasya] de tudo* सर्वम् [sarvam] e tudo* भवति [bhavati] torna-se* अस्य [asya] seu* अन्नम् [annam] alimento*
2.2.4- Os sábios Gotama e Bharadvaja são os dois ouvidos; Gautama é o direito e Bharadvaja é o esquerdo. Visvamitra e Jamadagni são os dois olhos; Visvamitra é o direito e Jamadagni é o esquerdo. Vasistha e Kasyapa são as duas narinas; Vasistha é a direita e Kasyapa é a esquerda. A língua é Atri, pois por meio da língua o alimento é consumido. Atri é também o nome para comer. Aquele que sabe disso torna-se o consumidor de tudo, e tudo torna-se seu alimento.

। अथ तृतीयं ब्राह्मणम् । - atha tṛtīyaṃ brāhmaṇam - Terceiro Brāhmaṇa - Versos (1 até 6)

2.3.1- द्वे वाव ब्रह्मणो रूपे मूर्तं चैवामूर्तं च मर्त्यं चामृतं च स्थितं च यच्च सच्च त्यच्च ॥ १॥
dve vāva brahmaṇo rūpe mūrtaṃ caivāmūrtaṃ ca martyaṃ cāmṛtaṃ ca sthitaṃ ca yacca sacca tyacca ॥ 1॥
ब्रह्मणः [brahmaṇaḥ] brahman* वाव [vāva] de fato* द्वे [dve] (tem) duas* रूपे [rūpe] formas* मूर्तं च [mūrtaṃ ca] grosseira* च [ca] e* अमूर्तं [amūrtaṃ] sutil* मर्त्यं च [martyaṃ ca] mortal* च [ca] e* अमृतं [amṛtaṃ] imortal* स्थितं [sthitaṃ] limitada* च [ca] e* यत् [yat] ilimitada* सत् च [sat ca] definida* च [ca] e*त्यत् [tyat] indefinida*
2.3.1- Brahman tem duas formas: grosseira e sutil, mortal e imortal, limitada e ilimitada, definida e indefinida.

2.3.2- तदेतन्मूर्तं यदन्यद्वायोश्चान्तरिक्षाच्चैतन्मर्त्यमेतत्स्थितं एतत्सत् । तस्यैतस्य मूर्तस्यैतस्य मर्त्यस्यैतस्य स्थितस्यैतस्य सत एष रसो य एष तपति सतो ह्येष रसः ॥ २॥
tadetanmūrtaṃ yadanyadvāyoścāntarikṣāccaitanmartyametatsthitaṃ etatsat । tasyaitasya mūrtasyaitasya martyasyaitasya sthitasyaitasya sata eṣa raso ya eṣa tapati sato hyeṣa rasaḥ ॥ 2॥
यत् मूर्तम् तत् [yat mūrtam tat] a forma grosseira é aquela que* अन्यत् [anyat] não é* वायोः च [vāyoḥ ca] vāyu (ar)* च [ca] e* अन्तरिक्षात् [antarikṣāt] ãkãsa (espaço)* / एतत् मर्त्यम् [etat martyam] é mortal* एतत् [etat] limitado* एतत् सत् [etat sat] definido* / एषः रसः [eṣaḥ rasaḥ] a essência* यः एतस्य [yaḥ etasya] daquilo que é* एतत् मूर्तस्य [etat mūrtasya] grosseiro* एतस्य मर्त्यस्य [etasya martyasya] mortal* एतस्य स्थितस्य [etasya sthitasya] limitado* एतस्य सतः [etasya sataḥ] e definido* एषः तपति [eṣaḥ tapati] é o sol que brilha* हि [hi] pois* एषः [eṣaḥ] ele* रसः [rasaḥ] é a essência* सतः [sataḥ] do definifo [dos três elementos: agni (fogo), āpas (água) e pṛthivī (terra)]*
2.3.2- A forma grosseira é aquela que não é vāyu e ãkãsa. É mortal, limitada e definida. A essência daquilo que é grosseiro, mortal, limitado e definido é o sol que brilha, pois ele é a essência dos três elementos [agni (fogo), āpas (água) e pṛthivī (terra)].

2.3.3- अथामूर्तं वायुश्चान्तरिक्षं चैतदमृतमेतद्यदेतत्त्यत् तस्यैतस्यामूर्तस्यै तस्यामृतस्यैतस्य यत एतस्य त्यस्यैष रसो य एष एतस्मिन्मण्डले पुरुषस्तस्य ह्येष रस । इत्यधिदैवतम् ॥ ३॥
athāmūrtaṃ vāyuścāntarikṣaṃ caitadamṛtametadyadetattyat tasyaitasyāmūrtasyai tasyāmṛtasyaitasya yata etasya tyasyaiṣa raso ya eṣa etasminmaṇḍale puruṣastasya hyeṣa rasa । ityadhidaivatam ॥ 3॥
अथ [atha] agora* अमूर्तम् [amūrtam] o sutil* वायुः च [vāyuḥ ca] vāyu (ar)* च [ca] e* अन्तरिक्षम् [antarikṣam] ãkãsa (espaço)* / एतत् अमृतम् [etat amṛtam] (é) imortal* एतत् यत् [etat yat] ilimitado* एतत् त्यत् [etat tyat] e indefinido* / रसः एषः तस्य [rasaḥ eṣaḥ tasya] a essência daquilo que* एतस्य अमूर्तस्य [etasya amūrtasya] é sutil* एतस्य अमृतस्य [etasya amṛtasya] imortal* एतस्य यतः [etasya yataḥ] ilimitado* एतस्य त्यस्य [etasya tyasya] e indefinido* एषः पुरुषः [eṣaḥ puruṣaḥ] é o ser (puruṣa)* एषः एतस्मिन् मण्डले [eṣaḥ etasmin maṇḍale] que está na órbita solar* हि [hi] pois* त्यस्य रसः [tyasya rasaḥ] ele é a essência desses dois elementos* इति अधिदैवतम् [iti adhidaivatam] Isso se refere às divindades*
2.3.3- Agora, o sutil: vāyu (ar) e ãkãsa (espaço). É imortal, ilimitado, é indefinido. A essência daquilo que é sutil, imortal, ilimitado e indefinido é o Ser (Puruṣa) que está na órbita solar, pois ele é a essência desses dois elementos. Isso se refere às divindades.

2.3.4- अथाध्यात्ममिदमेव मूर्तं यदन्यत्प्राणाच्च यश्चायमन्तरात्मन्नाकाश एतन्मर्त्यमेतत्स्थितमेतत्सत् तस्यैतस्य मूर्तस्यै तस्य मर्त्यस्यैतस्य स्थितस्यैतस्य सत एष रसो यच्चक्षुः सतो ह्येष रसः ॥ ४॥
athādhyātmamidameva mūrtaṃ yadanyatprāṇācca yaścāyamantarātmannākāśa etanmartyametatsthitametatsat tasyaitasya mūrtasyai tasya martyasyaitasya sthitasyaitasya sata eṣa raso yaccakṣuḥ sato hyeṣa rasaḥ ॥ 4॥
अथाध्यात्मम् [atha dhyātmam] agora com relação ao corpo:* यत् मूर्तम् [yat mūrtam] a forma grosseira* अयम् अन्तरात्मन् [ayam antarātman] (que constitui) o corpo* एव [eva] realmente* इदम् अन्यत् [idam anyat] não é* यः प्राणात् च [yaḥ prāṇāt ca] prāṇa (vāyu)* च [ca] e* आकाशः [ākāśaḥ] ākāśaḥ (espaço)* / एतत् मर्त्यम् [etat martyam] é mortal* एतत् [etat] limitada* एतत् सत् [etat sat] e definida* / एषः रसः [eṣaḥ rasaḥ] a essência* यः एतस्य [yaḥ etasya] daquilo que é* एतत् मूर्तस्य [etat mūrtasya] grosseiro* एतस्य मर्त्यस्य [etasya martyasya] mortal* एतस्य स्थितस्य [etasya sthitasya] limitado* एतस्य सतः [etasya sataḥ] e definido* चक्षुः [cakṣuḥ] é a visão* हि [hi] pois* एषः [eṣaḥ] ela* रसः [rasaḥ] é a essência* सतः [sataḥ] do definido (dos três elementos)*
2.3.4- Agora com relação ao corpo: A forma grosseira que constitui o corpo não é vāyu e ãkãsa. É mortal, limitada e definida. A essência daquilo que é grosseiro, mortal, limitado e definido é a visão; pois ela é a essência dos três elementos.

2.3.5- अथामूर्तं प्राणश्च यश्चायमन्तरात्मन्नाकाश एतदमृतमेतद्यद् एतत्त्यं तस्यैतस्यामूर्तस्यैतस्यामृतस्यैतस्य यत एतस्य त्यस्यैष रसो योऽयं दक्षिणेऽक्षन्पुरुषस्त्यस्य ह्येष रसः ॥ ५॥
athāmūrtaṃ prāṇaśca yaścāyamantarātmannākāśa etadamṛtametadyad etattyaṃ tasyaitasyāmūrtasyaitasyāmṛtasyaitasya yata etasya tyasyaiṣa raso yo'yaṃ dakṣiṇe'kṣanpuruṣastyasya hyeṣa rasaḥ ॥ 5॥
अथ [atha] agora* अमूर्तम् [amūrtam] o sutil* अयम् यः अन्तरात्मन् [ayam yaḥ antarātman] que está no corpo* यः प्राणः च [yaḥ prāṇaḥ ca] é prāṇa (vāyu)* च [ca] e* अयम् आकाशः [ayam ākāśaḥ] ākāśa (espaço)* / एतत् अमृतम् [etat amṛtam] (é) imortal* एतत् यत् [etat yat] ilimitado* एतत् त्यत् [etat tyat] e indefinido* / रसः एषः तस्य [rasaḥ eṣaḥ tasya] a essência daquilo que* एतस्य अमूर्तस्य [etasya amūrtasya] é sutil* एतस्य अमृतस्य [etasya amṛtasya] imortal* एतस्य यतः [etasya yataḥ] ilimitado* एतस्य त्यस्य [etasya tyasya] e indefinido* एषः पुरुषः [eṣaḥ puruṣaḥ] é o ser (puruṣa)* दक्षिणे अक्षन् [dakṣiṇe akṣan] (que está) no olho direito* हि [hi] pois* त्यस्य रसः [tyasya rasaḥ] ele é a essência desses dois elementos*
2.3.5- Agora o sutil que está no corpo: É vāyu e ãkãsa. É imortal, ilimitado e indefinido. A essência daquilo que é sutil, que é imortal, que é ilimitado e que é indefinido é o ser (puruṣa) que está no olho direito, pois ele é a essência dos dois elementos.

2.3.6- तस्य हैतस्य पुरुषस्य रूपम् । यथा माहारजनं वासो यथा पाण्ड्वाविकं यथेन्द्रगोपो यथाऽग्न्यर्चिर्यथा पुण्डरीकं यथा सकृद्विद्युत्तम् । सकृद्विद्युत्तेव ह वा अस्य श्रीर्भवति य एवं वेदा थात आदेशो नेति नेति न ह्येतस्मादिति नेत्यन्यत् परमस्त्यथ नामधेयम् सत्यस्य सत्यमिति प्राणा वै सत्यं तेषामेष सत्यम् ॥ ६॥
tasya haitasya puruṣasya rūpam । yathā māhārajanaṃ vāso yathā pāṇḍvāvikaṃ yathendragopo yathā'gnyarciryathā puṇḍarīkaṃ yathā sakṛdvidyuttam । sakṛdvidyutteva ha vā asya śrīrbhavati ya evaṃ vedā thāta ādeśo neti neti na hyetasmāditi netyanyat paramastyatha nāmadheyam satyasya satyamiti prāṇā vai satyaṃ teṣāmeṣa satyam ॥ 6॥
रूपम् तस्य ह पुरुषस्य [rūpam tasya ha puruṣasya] (qual é) a forma desse ser (puruṣa)* यथा [yathā] (é) como* एतस्य वासः माहारजनम् [etasya vāsaḥ māhārajanam] um manto colorido de açafrão* यथा [yathā] como* पाण्डु [pāṇḍu] lã branca* यथा [yathā] como* इन्द्रगोपः [indragopaḥ] um inseto carmim* यथा [yathā] como* अग्नि अर्चिः [agni arciḥ] uma chama de fogo* यथा [yathā] como* पुण्डरीकम् [puṇḍarīkam] um lótus branco* यथा [yathā] (ou) como* सकृत्वि द्युत्तम् [sakṛtvi dyuttam] um súbito clarão de relâmpago* / यः [yaḥ] aquele que* वेद [veda] sabe* एवम् [evam] disso* अस्य श्रीः [asya śrīḥ] sua glória* ह वै [ha vai] é realmente* इव [iva] como* सकृत्वि द्युता [sakṛtvi dyutā] um relâmpago súbito* / अथ [atha] agora* अतः [ataḥ] portanto* भवति [bhavati] vem* आदेशः [ādeśaḥ] a descrição (sobre Brahman)* नेति [neti] não é isto* नेति [neti] não é isto* / हि [hi] pois* न [na] não* अस्ति [asti] há* अन्यत् [anyat] outra (descrição melhor)* इति एतस्मात् [iti etasmāt] do que esta* नेति [neti] não é isto* / अथ [atha] agora* नामधेयम् [nāmadheyam] (seu) nome iniludível* सत्यम् [satyam] a verdade* सत्यस्य [satyasya] da verdade* एषः इति प्राणाः [eṣaḥ iti prāṇāḥ] o prāṇa* वै [vai] realmente* सत्यम् [satyam] (é) a verdade* सत्यम् [satyam] e a verdade* तेषाम् [teṣām] disso*
2.3.6- Qual é forma desse Ser (Puruṣa)? É como um manto colorido de açafrão, como lã branca, como um inseto carmim, como a chama do fogo, como um lótus branco ou como um súbito clarão de relâmpago. Aquele que sabe disso, sua glória é como um relâmpago súbito. Agora, portanto, a descrição (sobre Brahman) "Não é isto (neti), não é isto (neti)". Pois não há outra descrição melhor do que esta: Não é isto (neti). Agora, seu nome iniludível: "a verdade da verdade". O prāṇa é a verdade e, a verdade disso.

अथ चतुर्थं ब्राह्मणम् । । - atha caturthaṃ brāhmaṇam - Quarto Brāhmaṇa - Versos (1 até 14)

2.4.1- मैत्रेयीति होवाच याज्ञवल्क्य उद्यास्यन्वा अरेऽहमस्मात्स्थानादस्मि । हन्त तेऽनया कात्यायन्याऽन्तं करवाणीति ॥ १॥
maitreyīti hovāca yājñavalkya udyāsyanvā are'hamasmātsthānādasmi । hanta te'nayā kātyāyanyā'ntaṃ karavāṇīti ॥ 1॥
याज्ञवल्क्यः [yājñavalkyaḥ] yājñavalkya* उवाच ह [uvāca ha] disse* मैत्रेयी [maitreyi] ó maitreyī* इति अरे [iti are] minha querida* अहम् अस्मि [aham asmi] estou* वै [vai] de fato* उद्यास्यत् अस्मात् स्थानात् [udyāsyat asmāt sthānāt] saindo desta minha casa (para a floresta)* / हन्त [hanta] agora* करवाणि [karavāṇi] deixe-me fazer* अन्तम् [antam] (os ajustes) finais* ते [te] (entre) você* अनया कात्यायन्या [anayā kātyāyanyā] e aquela kātyāyanī (a outra esposa)*
2.4.1- Yājñavalkya disse: 'Ó Maitreyī, minha querida, estou saindo desta minha casa (para a floresta). Deixe-me fazer os ajustes finais entre você e aquela Kātyāyanī (a outra esposa).'

2.4.2- सा होवाच मैत्रेयी यन्नु म इयं भगोः सर्वा पृथिवी वित्तेन पूर्णा स्यात् कथं तेनामृता स्यामिति । नेति होवाच याज्ञवल्क्यो यथैवोपकरणवतां जीवितं तथैव ते जीवितं स्यादमृतत्वस्य तु नाऽऽशाऽस्ति वित्तेनेति ॥ २॥
sā hovāca maitreyī yannu ma iyaṃ bhagoḥ sarvā pṛthivī vittena pūrṇā syāt kathaṃ tenāmṛtā syāmiti । neti hovāca yājñavalkyo yathaivopakaraṇavatāṃ jīvitaṃ tathaiva te jīvitaṃ syādamṛtatvasya tu nā''śā'sti vitteneti ॥ 2॥
सा [sā] aquela* मैत्रेयी [maitreyī] maitreyī* उवाच ह [uvāca ha] disse* भगोः [bhagoḥ] meu senhor* यत् [yat] se* इयम् [iyam] esta* पृथिवी [pṛthivī] terra* सर्वा [sarvā] inteira* पूर्णा [pūrṇā] cheia* वित्तेन [vittena] de riquezas* स्यात् मे [syāt me] fosse minha* नु [nu] de fato* कथम् स्याम् [katham syām] como poderia ser* अमृता [amṛtā] imortal* तेन [tena] com isso* / न [na] não* उवाच ह [uvāca ha] respondeu* इति याज्ञवल्क्यः [iti yājñavalkyaḥ] yājñavalkya* एव [eva] de fato* ते [te] sua* जीवितम् [jīvitam] vida* स्यात् [syāt] será* तथा [tathā] assim* एव इति यथा जीवितम् [eva iti yathā jīvitam] como a vida* उपकरणवताम् [upakaraṇavatām] de pessoas ricas* / तु [tu] mas* न [na] não* अस्ति [asti] há* आशा [āśā] esperança* अमृतत्त्वस्य [amṛtattvasya] de imortalidade* वित्तेन [vittena] pela riqueza*
2.4.2- Maitreyī disse: 'Meu Senhor, se esta terra inteira cheia de riquezas fosse minha, como eu poderia ser imortal com isso?' 'Não', respondeu Yājñavalkya; 'sua vida será como a vida de pessoas ricas. Mas não há esperança de imortalidade pela riqueza. '

2.4.3- सा होवाच मैत्रेयी येनाहं नामृता स्यां किमहं तेन कुर्याम् । यदेव भगवान्वेद तदेव मे ब्रूहीति ॥ ३॥
sā hovāca maitreyī yenāhaṃ nāmṛtā syāṃ kimahaṃ tena kuryām । yadeva bhagavānveda tadeva me brūhīti ॥ 3॥
सा [sā] a* मैत्रेयी [maitreyī] maitreyī* उवाच ह [uvāca ha] disse* किम् [kim] o que* अहम् [aham] eu* कुर्याम् [kuryām] devo fazer* तेन येन [tena yena] com aquilo pelo qual* अहम् [aham] eu* न [na] não* स्याम् [syām] posso me tornar* अमृता [amṛtā] imortal* / यद् एव [yad eva] o que* भगवान् [bhagavān] o senhor वेद [veda] sabe* तत् [tat] sobre isso* / ब्रूहि मे [brūhi me] diga-me* एव [eva] então*
2.4.3- Maitreyî disse: 'O que devo fazer com aquilo pelo qual não posso me tornar imortal? O que o Senhor sabe sobre isso, diga-me então.'

2.4.4- स होवाच याज्ञवल्क्यः प्रिया बतारे नः सती प्रियं भाषस एह्यास्स्व व्याख्यास्यामि ते । व्याचक्षाणस्य तु मे निदिध्यासस्वेति ॥ ४॥
sa hovāca yājñavalkyaḥ priyā batāre naḥ satī priyaṃ bhāṣasa ehyāssva vyākhyāsyāmi te । vyācakṣāṇasya tu me nididhyāsasveti ॥ 4॥
सः [saḥ] aquele* याज्ञवल्क्यः [yājñavalkyaḥ] yājñavalkya* उवाच ह [uvāca ha] respondeu* बत अरे [bata are] (você é) muito querida* नः [naḥ] para mim* सती प्रिया [priyā satī] minha amada esposa* भाषसे [bhāṣase] (você) fala* प्रियम् [priyam] (palavras) amáveis* / एहि [ehi] venha* आस्स्व [āssva] sente-se* व्याख्यास्यामि [vyākhyāsyāmi] (vou explicar* ते [te] a você* व्याचक्षाणस्य तु मे निदिध्यासस्व [vyācakṣāṇasya tu me nididhyāsasva] e concentre-se no que eu digo*
2.4.4- Yājñavalkya respondeu: 'Você é muito querida para mim, minha amada esposa, você fala palavras amáveis. Venha, sente-se, vou explicar a você e concentre-se no que eu digo.'

2.4.5- स होवाच न वा अरे पत्युः कामाय पतिः प्रियो भवत्यात्मनस्तु कामाय पतिः प्रियो भवति । न वा अरे जायायै कामाय जाया प्रिया भवत्यात्मनस्तु कामाय जाया प्रिया भवति । न वा अरे पुत्राणां कामाय पुत्राः प्रिया भवन्त्यात्मनस्तु कामाय पुत्राः प्रिया भवन्ति । न वा अरे वित्तस्य कामाय वित्तं प्रियं भवत्यात्मनस्तु कामाय वित्तं प्रियं भवति । न वा अरे ब्रह्मणः कामाय ब्रह्म प्रियं भवत्यात्मनस्तु कामाय ब्रह्म प्रियं भवति । न वा अरे क्षत्रस्य कामाय क्षत्रं प्रियं भवत्यात्मनस्तु कामाय क्षत्रं प्रियं भवति । न वा अरे लोकानां कामाय लोकाः प्रिया भवन्त्यात्मनस्तु कामाय लोकाः प्रिया भवन्ति । न वा अरे देवानां कामाय देवाः प्रिया भवन्त्यात्मनस्तु कामाय देवाः प्रिया भवन्ति । न वा अरे भूतानां कामाय भूतानि प्रियाणि भवन्त्यात्मनस्तु कामाय भूतानि प्रियाणि भवन्ति । न वा अरे सर्वस्य कामाय सर्वं प्रियं भवत्यात्मनस्तु कामाय सर्वं प्रियं भवत्यात्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यो । मैत्रेय्यात्मनो वा अरे दर्शनेन श्रवणेन मत्या विज्ञानेनेदं सर्वं विदितम् ॥ ५॥
sa hovāca na vā are patyuḥ kāmāya patiḥ priyo bhavatyātmanastu kāmāya patiḥ priyo bhavati । na vā are jāyāyai kāmāya jāyā priyā bhavatyātmanastu kāmāya jāyā priyā bhavati । na vā are putrāṇāṃ kāmāya putrāḥ priyā bhavantyātmanastu kāmāya putrāḥ priyā bhavanti । na vā are vittasya kāmāya vittaṃ priyaṃ bhavatyātmanastu kāmāya vittaṃ priyaṃ bhavati । na vā are brahmaṇaḥ kāmāya brahma priyaṃ bhavatyātmanastu kāmāya brahma priyaṃ bhavati । na vā are kṣatrasya kāmāya kṣatraṃ priyaṃ bhavatyātmanastu kāmāya kṣatraṃ priyaṃ bhavati । na vā are lokānāṃ kāmāya lokāḥ priyā bhavantyātmanastu kāmāya lokāḥ priyā bhavanti । na vā are devānāṃ kāmāya devāḥ priyā bhavantyātmanastu kāmāya devāḥ priyā bhavanti । na vā are bhūtānāṃ kāmāya bhūtāni priyāṇi bhavantyātmanastu kāmāya bhūtāni priyāṇi bhavanti । na vā are sarvasya kāmāya sarvaṃ priyaṃ bhavatyātmanastu kāmāya sarvaṃ priyaṃ bhavatyātmā vā are draṣṭavyaḥ śrotavyo mantavyo nididhyāsitavyo । maitreyyātmano vā are darśanena śravaṇena matyā vijñānenedaṃ sarvaṃ viditam ॥ 5॥
सः [saḥ] ele (yājñavalkya)* उवाच ह [uvāca ha] disse* वै [vai] realmente* न [na] não* कामाय [kāmāya] é por causa* पत्युः [patyuḥ] do marido* अरे [are] minha querida* पतिः [patiḥ] (que) o marido* भवति [bhavati] é* प्रियः [priyaḥ] amado* तु [tu] mas* पतिः [patiḥ] o marido* भवति [bhavati] é* प्रियः [priyaḥ] amado* कामाय [kāmāya] por causa* आत्मनः [ātmanaḥ] do ātman (self)* / वै [vai] realmente* न [na] não* कामाय [kāmāya] é por causa* जायायै [jāyāyai] da esposa* अरे [are] minha querida* जाया [jāyā] que a esposa* भवति [bhavati] é* प्रियः [priyaḥ] amada* तु [tu] mas* जाया [jāyā] a esposa* भवति [bhavati] é* प्रियः [priyaḥ] amada* कामाय [kāmāya] por causa* आत्मनः [ātmanaḥ] do ātman (self)* / वै [vai] realmente* न [na] não* कामाय [kāmāya] é por causa* पुत्राणाम् [putrāṇām] dos filhos* अरे [are] minha querida* पुत्राः [putrāḥ] que os filhos* * भवति [bhavati] são* प्रियः [priyaḥ] amados* तु [tu] mas* पुत्राः [putrāḥ] os filhos* भवति [bhavati] são* प्रियः [priyaḥ] amados* कामाय [kāmāya] por causa* आत्मनः [ātmanaḥ] do ātman (self)* / वै [vai] realmente* न [na] não* कामाय [kāmāya] é por causa* वित्तस्य [vittasya] da fortuna* अरे [are] minha querida* वित्तम् [vittam] que a fortuna* भवति [bhavati] é* प्रियः [priyaḥ] amada* तु [tu] mas* वित्तम् [vittam] a fortuna* भवति [bhavati] é* प्रियः [priyaḥ] amada* कामाय [kāmāya] por causa* आत्मनः [ātmanaḥ] do ātman (self)* / वै [vai] realmente* न [na] não* कामाय [kāmāya] é por causa* ब्रह्मणः [brahmaṇaḥ] do brāhmana* अरे [are] minha querida* ब्रह्म [brahma] que o brāhmana* भवति [bhavati] é* प्रियः [priyaḥ] amado* तु [tu] mas* ब्रह्म [brahma] o brāhmana* भवति [bhavati] é* प्रियः [priyaḥ] amado* कामाय [kāmāya] por causa* आत्मनः [ātmanaḥ] do ātman (self)* / वै [vai] realmente* न [na] não* कामाय [kāmāya] é por causa* क्षत्रस्य [kṣatrasya] do ksatriya* अरे [are] minha querida* क्षत्रम् [kṣatram] que o ksatriya* भवति [bhavati] é* प्रियः [priyaḥ] amado* तु [tu] mas* क्षत्रम् [kṣatram] o ksatriya* भवति [bhavati] é* प्रियः [priyaḥ] amado* कामाय [kāmāya] por causa* आत्मनः [ātmanaḥ] do ātman (self)* / वै [vai] realmente* न [na] não* कामाय [kāmāya] é por causa* लोकानाम् [lokānām] dos mundos* अरे [are] minha querida* लोकाः [lokāḥ] que os mundos* भवति [bhavati] são* प्रियः [priyaḥ] amados* तु [tu] mas* लोकाः [lokāḥ] os mundos* भवति [bhavati] são* प्रियः [priyaḥ] amados* कामाय [kāmāya] por causa* आत्मनः [ātmanaḥ] do ātman (self)* / वै [vai] realmente* न [na] não* कामाय [kāmāya] é por causa* देवानाम् [devānām] dos devas* अरे [are] minha querida* देवाः [devāḥ] que os devas* भवति [bhavati] são* प्रियः [priyaḥ] amados* तु [tu] mas* देवाः [devāḥ] os devas* भवति [bhavati] são* प्रियः [priyaḥ] amados* कामाय [kāmāya] por causa* आत्मनः [ātmanaḥ] do ātman (self)* / वै [vai] realmente* न [na] não* कामाय [kāmāya] é por causa* भूतानाम् [bhūtānām] dos seres* अरे [are] minha querida* भूतानि [bhūtāni] que os seres* भवति [bhavati] são* प्रियः [priyaḥ] amados* तु [tu] mas* भूतानि [bhūtāni] os seres* भवति [bhavati] são* प्रियः [priyaḥ] amados* कामाय [kāmāya] por causa* आत्मनः [ātmanaḥ] do ātman (self)* / वै [vai] realmente* न [na] não* कामाय [kāmāya] é por causa* सर्वस्य [sarvasya] do todo* अरे [are] minha querida* सर्वम् [sarvam] que o todo* भवति [bhavati] é* प्रियः [priyaḥ] amado* तु [tu] mas* सर्वम् [sarvam] o todo* भवति [bhavati] é* प्रियः [priyaḥ] amado* कामाय [kāmāya] por causa* आत्मनः [ātmanaḥ] do ātman (self)* / वै [vai] realmente* अरे [are] minha querida* मैत्रेयि [maitreyi] maitreyī* आत्मा [ātmā] o ātman (self)* द्रष्टव्यः [draṣṭavyaḥ] deve ser percebido* श्रोतव्यः [śrotavyaḥ] ouvido* मन्तव्यः [mantavyaḥ] pensado* निदिध्यासितव्यः [nididhyāsitavyaḥ] e meditado* / वै [vai] realmente* दर्शनेन [darśanena] pela percepção* आत्मनः [ātmanaḥ] do ātman (self)* अरे [are] minha querida* श्रवणेन [śravaṇena] através da audição* मत्या [matyā] reflexão* विज्ञानेन [vijñānena] (e) meditação* सर्वम् [sarvam] tudo* इदम् [idam] isso* विदितम् [viditam] (é) conhecido*
2.4.5- Yājñavalkya disse: '' Realmente, não é por causa do marido, minha querida, que o marido é amado, mas ele é amado por causa do Ātman (Self). '' Realmente, não é por causa da esposa, minha querida, que a esposa é amada, mas ela é amada por causa do Self. ''Realmente, não por causa dos filhos, minha querida, os filhos são amados, mas eles são amados por causa do Self. “Realmente, não por causa da fortuna, minha querida, que a fortuna é amada, mas a fortuna é amada por causa do Self. ''Realmente, não por causa do brāhmana, minha querida, que o brāhmana é amado, mas ele é amado por causa do Self. “Realmente, não por causa do ksatriya, minha querida, que o ksatriya é amado, mas ele é amado por causa do Self. ''Realmente, não por causa dos mundos, minha querida, que os os mundos são amados, mas eles são amados por causa do Self. “Realmente, não é por causa dos devas, minha querida, os devas são amados, mas eles são amados por causa do Self. '' Realmente, não é por causa dos seres, minha querida, que os seres são amados, mas eles são amados por causa do Self. ''Realmente, não é por causa do todo, minha querida, que o todo é amado, mas o todo é amado por causa do Self. "Realmente, minha querida Maitreyi, é o Ātman (Self) que deve ser percebido, ouvido, refletido e meditado. Realmente, pela percepção do Ātman (Self), minha querida - através da audição, reflexão e meditação - tudo isso é conhecido.

2.4.6- ब्रह्म तं परादाद्योऽन्यत्राऽऽत्मनो ब्रह्म वेद क्षत्रं तं परादाद्योऽन्यत्राऽऽत्मनः क्षत्रं वेद लोकास्तं परादुर्योऽन्यत्रात्मनो लोकान्वेद देवास्तं परादुर्योऽन्यत्रात्मनो देवान्वेद भूतानि तं परादुर्योऽन्यत्रात्मनो भूतानि वेद सर्वं तं परादाद् योऽन्यत्रात्मनः सर्वं वेदेदं ब्रह्मेदं क्षत्रमिमे लोका इमे देवा इमानि भूतानीदं सर्वं यदयमात्मा ॥ ६॥
brahma taṃ parādādyo'nyatrā''tmano brahma veda kṣatraṃ taṃ parādādyo'nyatrā''tmanaḥ kṣatraṃ veda lokāstaṃ parāduryo'nyatrātmano lokānveda devāstaṃ parāduryo'nyatrātmano devānveda bhūtāni taṃ parāduryo'nyatrātmano bhūtāni veda sarvaṃ taṃ parādād yo'nyatrātmanaḥ sarvaṃ vededaṃ brahmedaṃ kṣatramime lokā ime devā imāni bhūtānīdaṃ sarvaṃ yadayamātmā ॥ 6॥
तम् ब्रह्म [tam brahma] o brāhmana* परादुः [parāduḥ] reprova* यः [yaḥ] aquele que* वेद [veda] sabe* ब्रह्म [brahma] que o brāhmana* अन्यत्र [anyatra] é diferente* आत्मनः [ātmanaḥ] do ātman (self)* / तम् क्षत्रम् [tam kṣatram] o kṣatriya* परादुः [parāduḥ] reprova* यः [yaḥ] aquele que* वेद [veda] sabe* क्षत्रम् [kṣatram] que o kṣatriya* अन्यत्र [anyatra] é diferente* आत्मनः [ātmanaḥ] do ātman (self)* / तम् लोकाः [tam lokāḥ] os mundos* परादुः [parāduḥ] reprovam* यः [yaḥ] aquele que* वेद [veda] sabe* लोकाः [lokāḥ] que os mundos* अन्यत्र [anyatra] são diferentes* आत्मनः [ātmanaḥ] do ātman (self)* / तम् देवाः [tam devāḥ] os devas* परादुः [parāduḥ] reprovam* यः [yaḥ] aquele que* वेद [veda] sabe* देवाः [devāḥ] que os devas* अन्यत्र [anyatra] são diferentes* आत्मनः [ātmanaḥ] do ātman (self)* / तम् भूतानि [tam bhūtāni] os seres* परादुः [parāduḥ] reprovam* यः [yaḥ] aquele que* वेद [veda] sabe* भूतानि [bhūtāni] que os seres* अन्यत्र [anyatra] são diferentes* आत्मनः [ātmanaḥ] do ātman (self)* / तम् सर्वम् [tam sarvam] o todo* परादुः [parāduḥ] reprova* यः [yaḥ] aquele que* वेद [veda] sabe* सर्वम् [sarvam] que o todo* अन्यत्र [anyatra] é diferente* आत्मनः [ātmanaḥ] do ātman (self)* / इदम् [idam] este* ब्रह्म [brahma] brāhmana* इदम् [idam] este* क्षत्रम् [kṣatram] kṣatriya* इमे [ime] estes* लोकाः [lokāḥ] mundos* इमेदेवाः [imedevāḥ] estes devas* इमानि [imāni] estes* भूतानि [bhūtāni] seres* इदम् [idam] este* सर्वम् [sarvam] todo* यत् अयम् [yat ayam] são este* आत्मा [ātmā] ātman (self)*
2.4.6- O brāhmana reprova aquele que sabe que o brāhmana é diferente do Ātman (Self). O kṣatriya reprova aquele que sabe que o kṣatriya é diferente do Ātman. Os mundos reprovam aquele que sabe que os mundos são diferentes do Ātman. Os devas reprovam aquele que sabe que os devas são diferentes do Ātman. Os seres reprovam aquele que sabe que os seres são diferentes do Ātman. O todo reprova aquele que sabe que o todo é diferente do Ātman. Este brāhmaṇa, este ksatriya, estes mundos, estes devas, estes seres e o todo são este Ātman.

2.4.7- स यथा दुन्दुभेर्हन्यमानस्य न बाह्याञ्छब्दाञ्छक्नुयाद् ग्रहणाय दुन्दुभेस्तु ग्रहणेन दुन्दुभ्याघातस्य वा शब्दो गृहीतः ॥ ७॥
sa yathā dundubherhanyamānasya na bāhyāñchabdāñchaknuyād grahaṇāya dundubhestu grahaṇena dundubhyāghātasya vā śabdo gṛhītaḥ ॥ 7॥
सः यथा [saḥ yathā] quando* दुन्दुभेः [dundubheḥ] um tambor* हन्यमानस्य [hanyamānasya] é batido* न शक्नुयात् ग्रहणाय [na śaknuyāt grahaṇāya] não se pode distinguir* दुन्दुभि आघातस्य बाह्यान् [dundubhi āghātasya bāhyān] suas notas particulares* / तु [tu] mas* दुन्दुभेः शब्दान् ग्रहणेन [dundubheḥ śabdān grahaṇena] elas estão incluídas no som fundamental do tambor* वा [vā] ou* गृहीतः शब्दः [gṛhītaḥ śabdaḥ] no som produzido (por diferentes tipos de batidas)*
2.4.7- Quando um tambor é batido, não se pode distinguir suas notas particulares, mas elas estão incluídas no som fundamental do tambor ou no som produzido por diferentes tipos de batidas.

2.4.8- स यथा शङ्खस्य ध्मायमानस्य न बाह्याञ्छब्दाञ्छक्नुयाद् ग्रहणाय शङ्खस्य तु ग्रहणेन शङ्खध्मस्य वा शब्दो गृहीतः ॥ ८॥
sa yathā śaṅkhasya dhāyamānasya na bāhyāñchabdāñchaknuyād grahaṇāya śaṅkhasya tu grahaṇena śaṅkhadhamasya vā śabdo gṛhītaḥ ॥ 8॥
सः यथा [saḥ yathā] quando* शङ्खस्य ध्मायमानस्य [śaṅkhasya dhāyamānasya] uma concha é soprada* न शक्नुयात् ग्रहणाय [na śaknuyāt grahaṇāya] não se pode distinguir* शङ्खस्य बाह्यान् शब्दान् [śaṅkhasya bāhyān śabdān] suas notas particulares* तु [tu] mas* शङ्खध्मस्य ग्रहणेन [śaṅkhadhamasya grahaṇena] elas estão incluídas no som fundamental da concha* वा [vā] ou* शब्दः गृहीतः [śabdaḥ gṛhītaḥ] no som produzido (por diferentes tipos de execução)*
2.4.8- Quando uma concha é soprada, não se pode distinguir suas várias notas particulares, mas elas estão incluídas no som fundamental da concha ou no som produzido por diferentes tipos de execução.

2.4.9- स यथा वीणायै वाद्यमानायै न बाह्याञ्छब्दाञ्छक्नुयाद् ग्रहणाय वीणायै तु ग्रहणेन वीणावादस्य वा शब्दो गृहीतः ॥ ९॥
sa yathā vīṇāyai vādyamānāyai na bāhyāñchabdāñchaknuyād grahaṇāya vīṇāyai tu grahaṇena vīṇāvādasya vā śabdo gṛhītaḥ ॥ 9॥
सः यथा [saḥ yathā] quando* वीणायाः [vīṇāyāḥ] uma vīṇā (alaúde)* वाद्यमानायाः [vādyamānāyāḥ] é tocada* न शक्नुयात् ग्रहणाय [na śaknuyāt grahaṇāya] não se pode distinguir* वीणायै बाह्यान् शब्दान् [vīṇāyai bāhyān śabdān] suas notas particulares* तु [tu] mas* वीणावादस्य ग्रहणेन [vīṇāvādasya grahaṇena] elas estão incluídas no som fundamental da vīṇā* वा [vā] ou* शब्दः गृहीतः [śabdaḥ gṛhītaḥ] no som produzido (por diferentes tipos de toque)*
2.4.9- Quando uma Vīṇā é tocada, não se pode distinguir suas notas particulares, mas elas estão incluídas no som fundamental da Vīṇā ou no som produzido por diferentes tipos de toque.

2.4.10- स यथाऽऽर्द्रैधाग्नेरभ्याहितात्पृथग्धूमा विनिश्चरन्त्येवं वा अरेऽस्य महतो भूतस्य निःश्वसितमेतद् यदृग्वेदो यजुर्वेदः सामवेदोऽथर्वाङ्गिरस इतिहासः पुराणं विद्या उपनिषदः श्लोकाः सूत्राण्यनुव्याख्यानानि व्याख्यानानि अस्यैवैतानि निःश्वसितानि ॥ १०॥
sa yathā''rdraidhāgnerabhyāhitātpṛthagdhūmā viniścarantyevaṃ vā are'sya mahato bhūtasya niḥśvasitametad yadṛgvedo yajurvedaḥ sāmavedo'tharvāṅgirasa itihāsaḥ purāṇaṃ vidyā upaniṣadaḥ ślokāḥ sūtrāṇyanuvyākhyānāni vyākhyānāni asyaivaitāni niḥśvasitāni ॥ 10॥
सः यथा [saḥ yathā] assim como* पृथक्धू माः [pṛthakdhū māḥ] diversas nuvens de fumaça* विनिश्चरन्ति [viniścaranti] emanam* अभ्याहितात् आर्द्र एध अग्नेः [abhyāhitāt ārdra edha agneḥ] de um fogo alimentado com combustível úmido* एवं वै [evaṃ vai] assim também acontece* अरे [are] minha querida* यत् ऋग्वेदः [yat ṛgvedaḥ] com o ṛgveda* यजुर्वेदः [yajurvedaḥ] yajurveda* सामवेदः [sāmavedaḥ] sāmaveda* अथर्वाङ्गिरसः [atharvāṅgirasaḥ] atharvāṅgirasa* इतिहासः [itihāsaḥ] itihāsa (história)* पुराणम् [purāṇam] purāṇa (mitologia)* विद्याः [vidyāḥ] vidyā (ciência)* उपनिषदः [upaniṣadaḥ] upaniṣads* श्लोकाः [ślokāḥ] śloka (versos)* सूत्राणि [sūtrāṇi] sūtra (aforismos)* अनुव्याख्यानानि [anuvyākhyānāni] anuvyākhyāna (explicações)* व्याख्यानानि [vyākhyānāni] e comentários* अस्य [asya] todos estes* निश्वसितम् [niśvasitam] são emanações* भूतस्य [bhūtasya] deste ser* महतः [mahataḥ] infinito* / अस्य एव निश्वसितानि [asya eva niśvasitāni] eles são a exalação (de brahman)*
2.4.10- Assim como diversas nuvens de fumaça emanam de um fogo alimentado com combustível úmido assim também acontece, minha querida, com o Ṛgveda, Yajurveda, Sāmaveda, Atharvāṅgirasa, Itihāsa (história), Purāṇa (mitologia), Vidyā (ciência), Upaniṣads, Śloka (versos), Sūtra (aforismos), Anuvyākhyāna (explicações) e Vyākhyāna (comentários) - todos estes são a emanação deste Ser Infinito. Eles são a exalação de Brahman.

2.4.11- स यथा सर्वासामपां समुद्र एकायनमेवं सर्वेषां स्पर्शानां त्वगेकायनमेवं सर्वेषां गन्धानां नासिकैकायनं एवं सर्वेषां रसानां जिह्वैकायनमेवं सर्वेषां रूपाणां चक्षुरेकायनमेवं सर्वेषां शब्दानां श्रोत्रमेकायनमेवं सर्वेषां संकल्पानां मन एकायनं एवं सर्वासां विद्यानां हृदयमेकायनमेवं सर्वेषां कर्मणां हस्तावेकायनमेवं सर्वेषामानन्दानामुपस्थ एकायनं एवं सर्वेषां विसर्गाणां पायुरेकायनमेवं सर्वेषामध्वनां पादावेकायनमेवं सर्वेषां वदानां वागेकायनम् ॥ ११॥
sa yathā sarvāsāmapāṃ samudra ekāyanamevaṃ sarveṣāṃ sparśānāṃ tvagekāyanamevaṃ sarveṣāṃ gandhānāṃ nāsikaikāyanaṃ evaṃ sarveṣāṃ rasānāṃ jihvaikāyanamevaṃ sarveṣāṃ rūpāṇāṃ cakṣurekāyanamevaṃ sarveṣāṃ śabdānāṃ śrotramekāyanamevaṃ sarveṣāṃ saṃkalpānāṃ mana ekāyanaṃ evaṃ sarvāsāṃ vidyānāṃ hṛdayamekāyanamevaṃ sarveṣāṃ karmaṇāṃ hastāvekāyanamevaṃ sarveṣāmānandānāmupastha ekāyanaṃ evaṃ sarveṣāṃ visargāṇāṃ pāyurekāyanamevaṃ sarveṣāmadhvanāṃ pādāvekāyanamevaṃ sarveṣāṃ vadānāṃ vāgekāyanam ॥ 11॥
सः यथा [saḥ yathā] assim como* समुद्रः [samudraḥ] o oceano* एक-अयनम् [eka-ayanam] é o ponto de encontro* सर्वासाम् अपाम् [sarvāsām apām] de todas as águas* एवम् [evam] também* त्वक् [tvak] a pele* एक-अयनम् [eka-ayanam] é o ponto de encontro* सर्वेषाम् [sarveṣām] de todas* स्पर्शानाम् [sparśānām] as sensações do tato* नासिके [nāsike] as narinas* एक-अयनम् [eka-ayanam] são o ponto de encontro* सर्वेषाम् [sarveṣām] de todos* गन्धानाम् [gandhānām] odores* जिह्वा [jihvā] a língua* एक-अयनम् [eka-ayanam] é o ponto de encontro* सर्वेषाम् [sarveṣām] de todos* रसानाम् [rasānām] os sabores* चक्षुः [cakṣuḥ] os olhos* एक-अयनम् [eka-ayanam] são o ponto de encontro* सर्वेषाम् [sarveṣām] de todas* रूपाणाम् [rūpāṇām] as formas* श्रोत्रम् [śrotram] os ouvidos* एक-अयनम् [eka-ayanam] são o ponto de encontro* सर्वेषाम् [sarveṣām] de todos* शब्दानाम् [śabdānām] os sons* मनः [manaḥ] a mente* एक-अयनम् [eka-ayanam] é o ponto de encontro* सर्वेषाम् [sarveṣām] de todos* संकल्पानां [saṃkalpānāṃ] os pensamentos* हृदयम् [hṛdayam] o intelecto* एक-अयनम् [eka-ayanam] é o ponto de encontro* सर्वेषाम् [sarveṣām] de todas* विद्यानां [vidyānāṃ] as ciências* हस्तौ [hastau] as mãos* एक-अयनम् [eka-ayanam] são o ponto de encontro* सर्वेषाम् [sarveṣām] de todas* कर्मणाम् [karmaṇām] as ações* उपस्थः [upasthaḥ] o órgão sexual* एक-अयनम् [eka-ayanam] é o ponto de encontro* सर्वेषाम् [sarveṣām] de todos* आनन्दानाम् [ānandānām] prazeres* पायुः [pāyuḥ] o ânus* एक-अयनम् [eka-ayanam] é o ponto de encontro* सर्वेषाम् [sarveṣām] de todas* विसर्गाणाम् [visargāṇām] as excreções* पादौ [pādau] os pés* एक-अयनम् [eka-ayanam] são o ponto de encontro* सर्वेषाम् [sarveṣām] de todas* अध्वनाम् [adhvanām] as caminhadas* वाक् [vāk] a fala* एक-अयनम् [eka-ayanam] é o ponto de encontro* सर्वेषाम् [sarveṣām] de todos* वेदानाम् [vedānām] os vedas*
2.4.11- Assim como o oceano é o ponto de encontro de todas as águas, a pele é o ponto de encontro de todas as sensações do tato; as narinas são o ponto de encontro de todos os odores; a língua é o ponto de encontro de todos os sabores; os olhos são o ponto de encontro de todas as formas; os ouvidos são o ponto de encontro de todos os sons; a mente é o ponto de encontro de todos os pensamentos; o intelecto é o ponto de encontro de todas as ciências; as mãos são o ponto de encontro de todas as ações; o órgão sexual é o ponto de encontro de todos os prazeres; o ânus é o ponto de encontro de todas as excreções; os pés são o ponto de encontro de todas as caminhadas; e fala é o ponto de encontro de todos os Vedas.

2.4.12- स यथा सैन्धवखिल्य उदके प्रास्त उदकमेवानुविलीयेत न हास्योद्ग्रहणायेव स्यात् यतो यतस्त्वाददीत लवणमेव एवं वा अर इदं महद् भूतमनन्तमपारं विज्ञानघन एव | एतेभ्यो भूतेभ्यः समुत्थाय तान्येवानु विनश्यति न प्रेत्य संज्ञास्तीत्यरे ब्रवीमीति होवाच याज्ञवल्क्यः ॥ १२॥
sa yathā saindhavakhilya udake prāsta udakamevānuvilīyeta na hāsyodgrahaṇāyeva syāt yato yatastvādadīta lavaṇameva evaṃ vā ara idaṃ mahad bhūtamanantamapāraṃ vijñānaghana eva | etebhyo bhūtebhyaḥ samutthāya tānyevānu vinaśyati na pretya saṃjñāstītyare bravīmīti hovāca yājñavalkyaḥ ॥ 12॥
सः यथा [saḥ yathā] quando* सैन्धव खिल्यः [saindhava khilyaḥ] um pedaço de sal* प्रास्तः [prāstaḥ] é jogado* उदके [udake] na água* अनुविलीयेत [anuvilīyeta] ele se dissolve* एव उदकम् [eva udakam] na própria água* न अस्य [na asya] e ele não* स्यात् उदग्रहणाय इव [syāt udagrahaṇāya iva] pode ser recolhido* ह [ha] de forma alguma* तु [tu] mas* यतः यतः [yataḥ yataḥ] em qualquer lugar onde* आददीत लवणम् एव [ādadīta lavaṇam eva] se possa tomar (um gole) tem o mesmo (gosto) de sal* एव एवं वै [eva evaṃ vai] da mesma forma* अरे [are] minha querida* इदम् [idam] este* महत् [mahat] grande* भूतम् [bhūtam] ser* अपारम् [apāram] infinito* अनन्तम् [anantam] e ilimitado* एव [eva] de fato* विज्ञानघनः [vijñānaghanaḥ] é pura cognição* / एतेभ्यः भूतेभ्यः समुत्थाय [etebhyaḥ bhūtebhyaḥ samutthāya] ele (self) surge com esses seres* विनश्यति अनु तानि [vinaśyati anu tāni] e desaparece neles* / इति [iti] assim* ब्रवीमि [bravīmi] eu digo* अरे [are] minha querida* प्रेत्य [pretya] após a partida (desse mundo)* न [na] não* अस्ति [asti] há* संज्ञा [saṃjñā] mais consciência* / इति [iti] assim* उवाच ह [uvāca ha] disse* याज्ञवल्क्यः [yājñavalkyaḥ] yājñavalkya*
2.4.12- Quando um pedaço de sal é jogado na água, ele se dissolve na própria água e não pode ser recolhido de forma alguma. Mas, em qualquer lugar onde se possa tomar um gole, ele tem o mesmo gosto do sal. Da mesma forma, minha querida, este grande Ser infinito e ilimitado é pura cognição. Ele (Self) surge com esses seres e desaparece neles. Assim eu digo, minha querida, após a partida, não há mais consciência. "Assim disse Yājñavalkya.

2.4.13- सा होवाच मैत्रेय्यत्रैव मा भगवानमूमुहद् न प्रेत्य सञ्ज्ञाऽस्तीति । स होवाच न वा अरेऽहं मोहं ब्रवीम्यलं वा अर इदं विज्ञानाय ॥ १३॥
sā hovāca maitreyyatraiva mā bhagavānamūmuhad na pretya sañjñā'stīti । sa hovāca na vā are'haṃ mohaṃ bravīmyalaṃ vā ara idaṃ vijñānāya ॥ 13॥
सा [sā] ela* मैत्रेयी [maitreyī] maitreyī* उवाच ह [uvāca ha] disse* अत्र [atra] aqui* भगवान् [bhagavān] o senhor* एव [eva] de fato* मा [mā] me* अमूमुहत् [amūmuhat] confundiu (dizendo)* प्रेत्य [pretya] após a partida* न [na] não* अस्ति [asti] há* संज्ञा [saṃjñā] consciência* इति सः ह [iti saḥ ha] ele* उवाच [uvāca] respondeu* अरे [are] minha querida* वै [vai] certamente* अहम् [aham] eu* न [na] não* ब्रवीमि [bravīmi] disse* मोहम् [moham] nada confuso* अरे [are] minha querida* इदम् [idam] esta (realidade)* वै [vai] de fato* अलम् [alam] (tem) a capacidade* विज्ञानाय [vijñānāya] de discernimento*
2.4.13- Maitreyi disse: "Aqui, o senhor me confundiu dizendo: após a partida não há consciência". Ele respondeu: "Minha querida, eu não disse nada confuso; esta (Realidade) tem a capacidade de discernimento.

2.4.14- यत्र हि द्वैतमिव भवति तदितर इतरं जिघ्रति तदितर इतरं पश्यति तदितर इतरं शृणोति तदितर इतरमभिवदति तदितर इतरं मनुते तदितर इतरं विजानाति । यत्र वा अस्य सर्वमात्मैवाभूत् तत्केन कं जिघ्रेत् तत्केन कं पश्येत् तत्केन कं शृणुयात तत्केन कमभिवदेत् तत्केन कं मन्वीत तत्केन कं विजानीयात् । येनेदं सर्वं विजानाति तं केन विजानीयाद् विज्ञातारमरे केन विजानीयादिति ॥ १४॥
yatra hi dvaitamiva bhavati taditara itaraṃ jighrati taditara itaraṃ paśyati taditara itaraṃ śṛṇoti taditara itaramabhivadati taditara itaraṃ manute taditara itaraṃ vijānāti । yatra vā asya sarvamātmaivābhūt tatkena kaṃ jighret tatkena kaṃ paśyet tatkena kaṃ śṛṇuyāta tatkena kamabhivadet tatkena kaṃ manvīta tatkena kaṃ vijānīyāt । yenedaṃ sarvaṃ vijānāti taṃ kena vijānīyād vijñātāramare kena vijānīyāditi ॥ 14॥
हि [hi] pois* यत्र [yatra] quando* भवति [bhavati] há* द्वैतम् [dvaitam] dualidade* इव [iva] de qualquer tipo* तत् [tat] então* इतरः जिघ्रति [itaraḥ jighrati] cheira-se* इतरम् [itaram] algo* / इतरः पश्यति इतरं [itaraḥ paśyati itaraṃ] vê-se algo* / इतरः शृणोति इतरं [itaraḥ śṛṇoti itaraṃ] ouve-se algo* / इतरः अभिवदति इतरं [itaraḥ abhivadati itaraṃ] fala-se algo* / इतरः मनुते इतरं [itaraḥ manute itaraṃ] pensa-se algo* / इतरः विजानाति इतरं [itaraḥ vijānāti itaraṃ] sabe-se algo* / यत्र वै [yatra vai] mas quando* सर्वम् [sarvam] o todo* अभूत् अस्य एव [abhūt asya eva] se torna o próprio* आत्मा [ātmā] ātman (self)* तत् [tat] então* कम् [kam] quem* जिघ्रेत् [jighret] pode cheirar* केन [kena] e por quais meios* / तत् केन कं पश्येत् [tat kena kaṃ paśyet] quem pode ver e por quais meios* / तत् केन कं शृणुयात् [tat kena kaṃ śṛṇuyāt] quem pode ouvir e por quais meios* / तत् केन कं अभिवदेत् [tat kena kaṃ abhivadet] quem pode falar e por quais meios* / तत् केन कं मन्वीत [tat kena kaṃ manvīta] quem pode pensar e por quais meios* / तत् केन कं विजानीयात् [tat kena kaṃ vijānīyāt] quem pode conhecer e por quais meios* / येन [yena] por quais meios* विजानीयात् इदम् [vijānīyāt idam] pode-se percebe-lo* केन [kena] e por quais meios* विजानाति सर्वम् [vijānāti sarvam] se percebe o todo* अरे [are] minha querida* केन [kena] por quais meios* विजानीयात् [vijānīyāt] pode-se perceber* विज्ञातारम् [vijñātāram] quem percebe*
2.4.14- Pois, quando há dualidade de qualquer tipo, então cheira-se algo, vê-se algo, ouve-se algo, fala-se algo, pensa-se algo, sabe-se algo. Mas, quando o Todo se torna o próprio Self (Ātman), então quem pode cheirar e por quais meios? Quem pode ver e por que meios? Quem pode ouvir e por que meios? Quem pode falar e por quais meios? Quem pode pensar e por quais meios? Quem pode perceber e por que meios? "Por quais meios pode-se percebê-lo, e por quais meios se percebe o todo? Minha querida, por quais meios pode-se perceber quem percebe?"

। अथ पञ्चमं ब्राह्मणम् । । - atha pañcamaṃ brāhmaṇam - Quinto Brāhmaṇa - Versos (1 até 19)

2.5.1- इयं पृथिवी सर्वेषां भूतानां मध्वस्यै पृथिव्यै सर्वाणि भूतानि मधु यश्चायमस्यां पृथिव्यां तेजोमयोऽमृतमयः पुरुषो यश्चायमध्यात्मं शारीरस्तेजोमयोऽमृतमयः पुरुषः अमृतमयस्पुरुषसयमेव स योऽयमात्मेदममृतमिदं ब्रह्मेदं सर्वम् ॥ १॥
iyaṃ pṛthivī sarveṣāṃ bhūtānāṃ madhvasyai pṛthivyai sarvāṇi bhūtāni madhu yaścāyamasyāṃ pṛthivyāṃ tejomayo'mṛtamayaḥ puruṣo yaścāyamadhyātmaṃ śārīrastejomayo'mṛtamayaḥ puruṣaḥ ayameva sa yo'yamātmedamamṛtamidaṃ brahmedaṃ sarvam ॥ 1॥
इयम् [iyam] esta* पृथिवी [pṛthivī] pṛthivi (terra)* मधु [madhu] é o mel* सर्वेषां भूतानाम् [sarveṣāṃ bhūtānām] de todos os seres* सर्वाणि [sarvāṇi] e todos* भूतानि अस्यै पृथिव्यै [bhūtāni asyai pṛthivyai] os seres desta terra* मधु [madhu] são o mel* अस्यां पृथिव्याम् [asyāṃ pṛthivyām] desta terra* / अयम् [ayam] este* पुरुषः [puruṣaḥ] puruṣa* अयम् अध्यात्मम् [yaḥ ca ayam adhyātmam] referente ao adhyātmam (transcendente)* यः च तेजोमयः [tejomayaḥ] resplandecente* अमृतमयः [amṛtamayaḥ] e imortal* यः च [yaḥ ca] que está (na terra)* तेजोमयः अमृतमयः पुरुषः अयम् [tejomayaḥ amṛtamayaḥ puruṣaḥ ayam] e este puruṣa resplandecente e imortal* सः यः [saḥ yaḥ] o que está* शारीरः [śārīraḥ] corpo* अयम् एव [ayam eva] (ambos são) o próprio* आत्मा [ātmā] ātman* / इदम् अमृतम् [idam amṛtam] ele é imortal* इदम् ब्रह्म [idam brahma] ele é brahman* इदम् सर्वम् [idam sarvam] ele é tudo*
2.5.1- Esta terra (pṛthivi) é o mel de todos os seres, e todos os seres são o mel desta terra. Este Puruṣa transcendente, resplandecente e imortal que está na terra e o Puruṣa resplandecente e imortal que reside no corpo físico, ambos, são o próprio Ātman. É Imortal; é Brahman; é Tudo.

2.5.2- इमा आपः सर्वेषां भूतानां मध्वसामपां सर्वाणि भूतानि मधु यश्चायमास्वप्सु तेजोमयोऽमृतमयः पुरुषः यश्चायमध्यात्मं रैतसस्तेजोमयोऽमृतमयः पुरुषोऽयमेव स योऽयमात्मेदममृतं इदं ब्रह्मेदं सर्वम् ॥ २॥
imā āpaḥ sarveṣāṃ bhūtānāṃ madhvasāmapāṃ sarvāṇi bhūtāni madhu yaścāyamāsvapsu tejomayo'mṛtamayaḥ puruṣaḥ yaścāyamadhyātmaṃ raitasastejomayo'mṛtamayaḥ puruṣo'yameva sa yo'yamātmedamamṛtaṃ idaṃ brahmedaṃ sarvam ॥ 2॥
इमाः आपः [imāḥ āpaḥ] essas āpas (águas)* मधु [madhu] são o mel* सर्वेषां भूतानाम् [sarveṣāṃ bhūtānām] de todos os seres* सर्वाणि [sarvāṇi] e todos* भूतानि [bhūtāni] os seres* मधु [madhu] são o mel* आसाम् अपाम् [āsām apām] dessas águas* / अयम् पुरुषः [ayam puruṣaḥ] este puruṣaḥ* यः च अयम् अध्यात्मम् [yaḥ ca ayam adhyātmam] referente ao adhyātmam (transcendente)* यः च तेजोमयः [yaḥ ca tejomayaḥ] resplandecente* अमृतमयः [amṛtamayaḥ] e imortal* आसु अप्सु [āsu apsu] que está nas águas* तेजोमयः अमृतमयः पुरुषः अयम् [tejomayaḥ amṛtamayaḥ puruṣaḥ ayam] e este puruṣa resplandecente e imortal* रैतसः [raitasaḥ] (que reside no) semen* सः यः अयम् [saḥ yaḥ ayam] ambos (são)* एव [eva] o próprio* आत्मा [ātmā] ātman* इदम् अमृतम् [idam amṛtam] ele é imortal* इदम् ब्रह्म [idam brahma] ele é brahman* इदम् सर्वम् [idam sarvam] ele é tudo*
2.5.2- Essas águas (āpas) são o mel de todos os seres, e todos os seres são o mel dessas águas. Este Puruṣa transcendente, resplandecente e imortal que está nas águas e o Puruṣa resplandecente e imortal que reside no sêmen, ambos, são o próprio Ātman. É Imortal; é Brahman; é Tudo.

2.5.3- अयमग्निः सर्वेषां भूतानां मध्वस्याग्नेः सर्वाणि भूतानि मधु यश्चायमस्मिन्नग्नौ तेजोमयोऽमृतमयः पुरुषो यश्चायमध्यात्मं वाङ्मयस्तेजोमयोऽमृतमयः पुरुषोऽयमेव स योऽयमात्मेदममृतं इदं ब्रह्मेदं सर्वम् ॥ ३॥
ayamagniḥ sarveṣāṃ bhūtānāṃ madhvasyāgneḥ sarvāṇi bhūtāni madhu yaścāyamasminnagnau tejomayo'mṛtamayaḥ puruṣo yaścāyamadhyātmaṃ vāṅmayastejomayo'mṛtamayaḥ puruṣo'yameva sa yo'yamātmedamamṛtaṃ idaṃ brahmedaṃ sarvam ॥ 3॥
अयम् अग्निः [ayam agniḥ] este fogo* मधु [madhu] é o mel* सर्वेषां भूतानाम् [sarveṣāṃ bhūtānām] de todos os seres* सर्वाणि [sarvāṇi] e todos* भूतानि [bhūtāni] os seres* मधु [madhu] são o mel* अस्य अग्नेः [asya agneḥ] desse fogo* / अयम् पुरुषः [ayam puruṣaḥ] este puruṣaḥ* यः च अयम् अध्यात्मम् [yaḥ ca ayam adhyātmam] referente ao adhyātmam (transcendente)* यः च तेजोमयः [yaḥ ca tejomayaḥ] resplandecente* अमृतमयः [amṛtamayaḥ] e imortal* अस्मिन् अग्नौ [asmin agnau] que está no fogo* तेजोमयः अमृतमयः पुरुषः अयम् [tejomayaḥ amṛtamayaḥ puruṣaḥ ayam] e este puruṣa resplandecente e imortal* वाङ्मयः [vāṅmayaḥ] que reside na fala* सः यः अयम् [saḥ yaḥ ayam] ambos (são)* एव [eva] o próprio* आत्मा [ātmā] ātman* इदम् अमृतम् [idam amṛtam] ele é imortal* इदम् ब्रह्म [idam brahma] ele é brahman* इदम् सर्वम् [idam sarvam] ele é tudo*
2.5.3- Este fogo (agni) é o mel de todos os seres, e todos os seres são o mel deste agni. Este Puruṣa transcendente resplandecente e imortal que está no agni e o Puruṣa resplandecente e imortal que reside na fala, ambos, são o próprio Ātman. É Imortal; é Brahman; é Tudo.

2.5.4- अयं वायुः सर्वेषां भूतानां मध्वस्य वायोः सर्वाणि भूतानि मधु यश्चायमस्मिन्वायौ तेजोमयोऽमृतमयः पुरुषो यश्चायमध्यात्मं प्राणस्तेजोमयोऽमृतमयः पुरुषोऽयमेव स योऽयमात्मेदममृतम्। इदं ब्रह्मेदं सर्वम् ॥ ४॥
ayaṃ vāyuḥ sarveṣāṃ bhūtānāṃ madhvasya vāyoḥ sarvāṇi bhūtāni madhu yaścāyamasminvāyau tejomayo'mṛtamayaḥ puruṣo yaścāyamadhyātmaṃ prāṇastejomayo'mṛtamayaḥ puruṣo'yameva sa yo'yamātmedamamṛtam। idaṃ brahmedaṃ sarvam ॥ 4॥
अयम् वायुः [ayam vāyuḥ] este vāyu (ar)* मधु [madhu] é o mel* सर्वेषां भूतानाम् [sarveṣāṃ bhūtānām] de todos os seres* सर्वाणि [sarvāṇi] e todos* भूतानि [bhūtāni] os seres* मधु [madhu] são o mel* अस्य वायोः [asya vāyoḥ] desse vāyu* / अयम् पुरुषः [ayam puruṣaḥ] este puruṣaḥ* यः च अयम् अध्यात्मम् [yaḥ ca ayam adhyātmam] referente ao adhyātmam (transcendente)* यः च तेजोमयः [yaḥ ca tejomayaḥ] resplandecente* अमृतमयः [amṛtamayaḥ] e imortal* अस्मिन् वायौ [asmin vāyau] que está nesse vāyu* तेजोमयः अमृतमयः पुरुषः अयम् [tejomayaḥ amṛtamayaḥ puruṣaḥ ayam] e este puruṣa resplandecente e imortal* प्राणः [prāṇaḥ] que reside no prāṇa (respiração)* सः यः अयम् [saḥ yaḥ ayam] ambos (são)* एव [eva] o próprio* आत्मा [ātmā] ātman* इदम् अमृतम् [idam amṛtam] ele é imortal* इदम् ब्रह्म [idam brahma] ele é brahman* इदम् सर्वम् [idam sarvam] ele é tudo*
2.5.4- Este ar (vāyu) é o mel de todos os seres, e todos os seres são o mel deste vāyu. Este Puruṣa transcendente resplandecente e imortal que está no vāyu e o Puruṣa resplandecente e imortal que reside no prāṇa (respiração), ambos, são o próprio Ātman. É Imortal; é Brahman; é Tudo.

2.5.5- अयमादित्यः सर्वेषां भूतानां मध्वस्याऽऽदित्यस्य सर्वाणि भूतानि मधु यश्चायमस्मिन्नादित्ये तेजोमयोऽमृतमयः पुरुषो यश्चायमध्यात्मं चाक्षुषस्तेजोमयोऽमृतमयः पुरुषोऽयमेव स योऽयमात्मेदममृतमिदं ब्रह्मेदं सर्वम् ॥ ५॥
ayamādityaḥ sarveṣāṃ bhūtānāṃ madhvasyā''dityasya sarvāṇi bhūtāni madhu yaścāyamasminnāditye tejomayo'mṛtamayaḥ puruṣo yaścāyamadhyātmaṃ cākṣuṣastejomayo'mṛtamayaḥ puruṣo'yameva sa yo'yamātmedamamṛtamidaṃ brahmedaṃ sarvam ॥ 5॥
अयम् आदित्यः [ayam ādityaḥ] este āditya (sol)* मधु [madhu] é o mel* सर्वेषां भूतानाम् [sarveṣāṃ bhūtānām] de todos os seres* सर्वाणि [sarvāṇi] e todos* भूतानि [bhūtāni] os seres* मधु [madhu] são o mel* अस्य आदित्यस्य [asya ādityasya] desse sol* / अयम् पुरुषः [ayam puruṣaḥ] este puruṣaḥ* यः च अयम् अध्यात्मम् [yaḥ ca ayam adhyātmam] referente ao adhyātmam (transcendente)* यः च तेजोमयः [yaḥ ca tejomayaḥ] resplandecente* अमृतमयः [amṛtamayaḥ] e imortal* अस्मिन् आदित्यै [asmin ādityai] que está nesse sol* तेजोमयः अमृतमयः पुरुषः अयम् [tejomayaḥ amṛtamayaḥ puruṣaḥ ayam] e este puruṣa resplandecente e imortal* चाक्षुषः [cākṣuṣaḥ] que reside na visão* सः यः अयम् [saḥ yaḥ ayam] ambos (são)* एव [eva] o próprio* आत्मा [ātmā] ātman* इदम् अमृतम् [idam amṛtam] ele é imortal* इदम् ब्रह्म [idam brahma] ele é brahman* इदम् सर्वम् [idam sarvam] ele é tudo*
2.5.5- Este sol (āditya) é o mel de todos os seres, e todos os seres são o mel deste sol. Este Puruṣa transcendente, resplandecente e imortal que está no sol e o Puruṣa resplandecente e imortal que reside na visão, ambos, são o próprio Ātman. É Imortal; é Brahman; é Tudo.

2.5.6- इमा दिशः सर्वेषां भूतानां मध्वासां दिशां सर्वाणि भूतानि मधु यश्चायमासु दिक्षु तेजोमयोऽमृतमयः पुरुषो यश्चायमध्यात्मं श्रौत्रः प्रातिश्रुत्कस्तेजोमयोऽमृतमयः पुरुषोऽयमेव स योऽयमात्मेदममृतमिदं ब्रह्मेदं सर्वम् ॥ ६॥
imā diśaḥ sarveṣāṃ bhūtānāṃ madhvāsāṃ diśāṃ sarvāṇi bhūtāni madhu yaścāyamāsu dikṣu tejomayo'mṛtamayaḥ puruṣo yaścāyamadhyātmaṃ śrautraḥ prātiśrutkastejomayo'mṛtamayaḥ puruṣo'yameva sa yo'yamātmedamamṛtamidaṃ brahmedaṃ sarvam ॥ 6 ॥
इमाः दिशः [imāḥ diśaḥ] essas direções do espaço* मधु [madhu] são o mel* सर्वेषां भूतानाम् [sarveṣāṃ bhūtānām] de todos os seres* सर्वाणि [sarvāṇi] e todos* भूतानि [bhūtāni] os seres* मधु [madhu] são o mel* आसां दिशाम् [āsāṃ diśām] dessas direções* / अयम् पुरुषः [ayam puruṣaḥ] este puruṣaḥ* यः च अयम् अध्यात्मम् [yaḥ ca ayam adhyātmam] referente ao adhyātmam (transcendente)* यः च तेजोमयः [yaḥ ca tejomayaḥ] resplandecente* अमृतमयः [amṛtamayaḥ] e imortal* आसु दिक्षु [āsu dikṣu] que está nessas direções do espaço* तेजोमयः अमृतमयः पुरुषः अयम् [tejomayaḥ amṛtamayaḥ puruṣaḥ ayam] e este puruṣa resplandecente e imortal* श्रौत्रः प्रातिश्रुत्कः [śrautraḥ prātiśrutkaḥ] que reside na audição espacial* सः यः अयम् [saḥ yaḥ ayam] ambos (são)* एव [eva] o próprio* आत्मा [ātmā] ātman* इदम् अमृतम् [idam amṛtam] ele é imortal* इदम् ब्रह्म [idam brahma] ele é brahman* इदम् सर्वम् [idam sarvam] ele é tudo*
2.5.6- Essas direções do espaço são o mel de todos os seres, e todos os seres são o mel dessas direções. Este Puruṣa transcendente, resplandecente e imortal que está nessas direções do espaço e o Puruṣa resplandecente e imortal que reside na audição espacial, ambos, são o próprio Ātman. É Imortal; é Brahman; é Tudo.

2.5.7- अयं चन्द्रः सर्वेषां भूतानां मध्वस्य चन्द्रस्य सर्वाणि भूतानि मधु यश्चायमस्मिंश्चन्द्रे तेजोमयोऽमृतमयः पुरुषो यश्चायमध्यात्मं मानसस्तेजोमयोऽमृतमयः पुरुषोऽयमेव स योऽयमात्मेदममृतमिदं ब्रह्मेदं सर्वम् ॥ ७॥
ayaṃ candraḥ sarveṣāṃ bhūtānāṃ madhvasya candrasya sarvāṇi bhūtāni madhu yaścāyamasmiṃścandre tejomayo'mṛtamayaḥ puruṣo yaścāyamadhyātmaṃ mānasastejomayo'mṛtamayaḥ puruṣo'yameva sa yo'yamātmedamamṛtamidaṃ brahmedaṃ sarvam ॥ 7॥
अयम् चन्द्रः [ayam candraḥ] essa candra (lua)* मधु [madhu] é o mel* सर्वेषां भूतानाम् [sarveṣāṃ bhūtānām] de todos os seres* सर्वाणि [sarvāṇi] e todos* भूतानि [bhūtāni] os seres* मधु [madhu] são o mel* अस्य चन्द्रस्य [asya candrasya] dessa lua* / अयम् पुरुषः [ayam puruṣaḥ] este puruṣaḥ* यः च अयम् अध्यात्मम् [yaḥ ca ayam adhyātmam] referente ao adhyātmam (transcendente)* यः च तेजोमयः [yaḥ ca tejomayaḥ] resplandecente* अमृतमयः [amṛtamayaḥ] e imortal* अस्मिन्चन्द्रे [asmincandre] que está nessa lua* तेजोमयः अमृतमयः पुरुषः अयम् [tejomayaḥ amṛtamayaḥ puruṣaḥ ayam] e este puruṣa resplandecente e imortal* मानसः [mānasaḥ] que reside na mente* सः यः अयम् [saḥ yaḥ ayam] ambos (são)* एव [eva] o próprio* आत्मा [ātmā] ātman* इदम् अमृतम् [idam amṛtam] ele é imortal* इदम् ब्रह्म [idam brahma] ele é brahman* इदम् सर्वम् [idam sarvam] ele é tudo*
2.5.7- Essa lua (candra) é o mel de todos os seres, e todos os seres são o mel desta lua. Este Puruṣa transcendente, resplandecente e imortal que está nessa lua e o Puruṣa resplandecente e imortal que reside na mente: ambos são o próprio Ātman. É Imortal; é Brahman; é Tudo.

2.5.8- इयं विद्युत्सर्वेषां भूतानं मध्वस्यै विद्युतः सर्वाणि भूतानि मधु यश्चायमस्यां विद्युति तेजोमयोऽमृतमयः पुरुषो यश्चायमध्यात्मं तैजसस्तेजोमयोऽमृतमयः पुरुषोऽयमेव स योऽयमात्मेदममृतं इदं ब्रह्मेदं सर्वम् ॥ ८॥
iyaṃ vidyutsarveṣāṃ bhūtānaṃ madhvasyai vidyutaḥ sarvāṇi bhūtāni madhu yaścāyamasyāṃ vidyuti tejomayo'mṛtamayaḥ puruṣo yaścāyamadhyātmaṃ taijasastejomayo'mṛtamayaḥ puruṣo'yameva sa yo'yamātmedamamṛtaṃ idaṃ brahmedaṃ sarvam ॥ 8॥
इयम् विद्युत् [iyam vidyut] este relâmpago* मधु [madhu] é o mel* सर्वेषां भूतानाम् [sarveṣāṃ bhūtānām] de todos os seres* सर्वाणि [sarvāṇi] e todos* भूतानि [bhūtāni] os seres* मधु [madhu] são o mel* अस्यै विद्युतः [asyai vidyutaḥ] desse relâmpago* / अयम् पुरुषः [ayam puruṣaḥ] este puruṣaḥ* यः च अयम् अध्यात्मम् [yaḥ ca ayam adhyātmam] referente ao adhyātmam (transcendente)* यः च तेजोमयः [yaḥ ca tejomayaḥ] resplandecente* अमृतमयः [amṛtamayaḥ] e imortal* अस्यां विद्युति [asyāṃ vidyuti] que está nesse relâmpago* तेजोमयः अमृतमयः पुरुषः अयम् [tejomayaḥ amṛtamayaḥ puruṣaḥ ayam] e este puruṣa resplandecente e imortal* तैजसः [taijasaḥ] que reside na luminosidade da pele* सः यः अयम् [saḥ yaḥ ayam] ambos (são)* एव [eva] o próprio* आत्मा [ātmā] ātman* इदम् अमृतम् [idam amṛtam] ele é imortal* इदम् ब्रह्म [idam brahma] ele é brahman* इदम् सर्वम् [idam sarvam] ele é tudo*
2.5.8- Este relâmpago é o mel de todos os seres, e todos os seres são o mel desse relâmpago. Este Puruṣa transcendente, resplandecente e imortal que está nesse relâmpago e o Puruṣa resplandecente e imortal que reside na luminosidade da pele, ambos, são o próprio Ātman. É Imortal; é Brahman; é Tudo.

2.5.9- अयं स्तनयित्नुः सर्वेषां भूतानां मध्वस्य स्तनयित्नोः सर्वाणि भूतानि मधु यश्चायमस्मिन्स्तनयित्नौ तेजोमयोऽमृतमयः पुरुषो यश्चायमध्यात्मं शाब्दः सौवरस्तेजोमयोऽमृतमयः पुरुषोऽयमेव स योऽयमात्मेदममृतमिदं ब्रह्मेदं सर्वम् ॥ ९॥
ayaṃ stanayitnuḥ sarveṣāṃ bhūtānāṃ madhvasya stanayitnoḥ sarvāṇi bhūtāni madhu yaścāyamasminstanayitnau tejomayo'mṛtamayaḥ puruṣo yaścāyamadhyātmaṃ śābdaḥ sauvarastejomayo'mṛtamayaḥ puruṣo'yameva sa yo'yamātmedamamṛtamidaṃ brahmedaṃ sarvam ॥ 9॥
अयम् स्तनयित्नुः [ayam stanayitnuḥ] este trovão* मधु [madhu] é o mel* सर्वेषां भूतानाम् [sarveṣāṃ bhūtānām] de todos os seres* सर्वाणि [sarvāṇi] e todos* भूतानि [bhūtāni] os seres* मधु [madhu] são o mel* अस्य स्तनयित्नोः [asya stanayitnoḥ] desse trovão* / अयम् पुरुषः [ayam puruṣaḥ] este puruṣaḥ* यः च अयम् अध्यात्मम् [yaḥ ca ayam adhyātmam] referente ao adhyātmam (transcendente)* यः च तेजोमयः [yaḥ ca tejomayaḥ] resplandecente* अमृतमयः [amṛtamayaḥ] e imortal* अस्मिन् स्तनयित्नौ [asmin stanayitnau] que está nesse trovão* तेजोमयः अमृतमयः पुरुषः अयम् [tejomayaḥ amṛtamayaḥ puruṣaḥ ayam] e este puruṣa resplandecente e imortal* शाब्दः सौवरः [śābdaḥ sauvaraḥ] que reside no som e na voz* सः यः अयम् [saḥ yaḥ ayam] ambos (são)* एव [eva] o próprio* आत्मा [ātmā] ātman* इदम् अमृतम् [idam amṛtam] ele é imortal* इदम् ब्रह्म [idam brahma] ele é brahman* इदम् सर्वम् [idam sarvam] ele é tudo*
2.5.9- Esse trovão é o mel de todos os seres, e todos os seres são o mel desse trovão. Este Puruṣa transcendente, resplandecente e imortal que está nesse trovão e o Puruṣa resplandecente e imortal que reside no som e na voz, ambos, são o próprio Ātman. É Imortal; é Brahman; é Tudo.

2.5.10- अयमाकाशः सर्वेषां भूतानां मध्वस्याऽऽकाशस्य सर्वाणि भूतानि मधु यश्चायमस्मिन्नाकाशे तेजोमयोऽमृतमयः पुरुषो यश्चायमध्यात्मं हृद्याकाशस्तेजोमयोऽमृतमयः पुरुषः ऽयमेव स योऽयमात्मेदममृतमिदं ब्रह्मेदं सर्वम् ॥ १०॥
ayamākāśaḥ sarveṣāṃ bhūtānāṃ madhvasyā''kāśasya sarvāṇi bhūtāni madhu yaścāyamasminnākāśe tejomayo'mṛtamayaḥ puruṣo yaścāyamadhyātmaṃ hṛdyākāśastejomayo'mṛtamayaḥ puruṣaḥ'yameva sa yo'yamātmedamamṛtamidaṃ brahmedaṃ sarvam ॥ 10॥
अयम् आकाशः [ayam ākāśaḥ] esse ākāśa (espaço)* मधु [madhu] é o mel* सर्वेषां भूतानाम् [sarveṣāṃ bhūtānām] de todos os seres* सर्वाणि [sarvāṇi] e todos* भूतानि [bhūtāni] os seres* मधु [madhu] são o mel* अस्य आकाशस्य [asya ākāśasya] desse ākāśa* / अयम् पुरुषः [ayam puruṣaḥ] este puruṣa* यः च अयम् अध्यात्मम् [yaḥ ca ayam adhyātmam] referente ao adhyātmam (transcendente)* यः च तेजोमयः [yaḥ ca tejomayaḥ] resplandecente* अमृतमयः [amṛtamayaḥ] e imortal* अस्मिन् आकाशे [asmin ākāśe] está nesse ākāśa* तेजोमयः अमृतमयः पुरुषः अयम् [tejomayaḥ amṛtamayaḥ puruṣaḥ ayam] e este puruṣa resplandecente e imortal* हृदि आकाशः [hṛdi ākāśaḥ] que reside no ākāśa do coração* सः यः अयम् [saḥ yaḥ ayam] ambos (são)* एव [eva] o próprio* आत्मा [ātmā] ātman* इदम् अमृतम् [idam amṛtam] ele é imortal* इदम् ब्रह्म [idam brahma] ele é brahman* इदम् सर्वम् [idam sarvam] ele é tudo*
2.5.10- Esse ākāśa (espaço) é o mel de todos os seres, e todos os seres são o mel desse ākāśa. Este Puruṣa transcendente, resplandecente e imortal que está nesse ākāśa e o Puruṣa resplandecente e imortal que reside no ākāśa do coração, ambos, são o próprio Ātman. É Imortal; é Brahman; é Tudo.

2.5.11- अयं धर्मः सर्वेषां भूतानां मध्वस्य धर्मस्य सर्वाणि भूतानि मधु यश्चायमस्मिन्धर्मे तेजोमयोऽमृतमयः पुरुषो यश्चायमध्यात्मं धार्मस्तेजोमयोऽमृतमयः पुरुषोऽयमेव स योऽयमात्मेदममृतं इदं ब्रह्मेदं सर्वम् ॥ ११॥
ayaṃ dharmaḥ sarveṣāṃ bhūtānāṃ madhvasya dharmasya sarvāṇi bhūtāni madhu yaścāyamasmin dharme tejomayo'mṛtamayaḥ puruṣo yaścāyamadhyātmaṃ dhārmastejomayo'mṛtamayaḥ puruṣo'yameva sa yo'yamātmedamamṛtaṃ idaṃ brahmedaṃ sarvam ॥ 11॥
अयम् धर्मः [ayam dharmaḥ] esse dharma (virtude)* मधु [madhu] é o mel* सर्वेषां भूतानाम् [sarveṣāṃ bhūtānām] de todos os seres* सर्वाणि [sarvāṇi] e todos* भूतानि [bhūtāni] os seres* मधु [madhu] são o mel* अस्य धर्मस्य [asya dharmasya] desse dharma* / अयम् पुरुषः [ayam puruṣaḥ] este puruṣa* यः च अयम् अध्यात्मम् [yaḥ ca ayam adhyātmam] referente ao adhyātmam (transcendente)* यः च तेजोमयः [yaḥ ca tejomayaḥ] resplandecente* अमृतमयः [amṛtamayaḥ] e imortal* अस्मिन् धर्मे [asmin dharme] está nesse dharma* तेजोमयः अमृतमयः पुरुषः अयम् [tejomayaḥ amṛtamayaḥ puruṣaḥ ayam] e este puruṣa resplandecente e imortal* धार्मः [dhārmaḥ] reside nesse dharma* सः यः अयम् [saḥ yaḥ ayam] ambos (são)* एव [eva] o próprio* आत्मा [ātmā] ātman* इदम् अमृतम् [idam amṛtam] ele é imortal* इदम् ब्रह्म [idam brahma] ele é brahman* इदम् सर्वम् [idam sarvam] ele é tudo*
2.5.11- Esse dharma (virtude) é o mel de todos os seres, e todos os seres são o mel desse dharma. Este Puruṣa transcendente, resplandecente e imortal que está nesse dharma e o Puruṣa resplandecente e imortal que reside nesse dharma, ambos, são o próprio Ātman. É Imortal; é Brahman; é Tudo.

2.5.12- इदं सत्यं सर्वेषां भूतानां मध्वस्य सत्यस्य सर्वाणि भूतानि मधु यश्चायमस्मिन्सत्ये तेजोमयोऽमृतमयः पुरुषो यश्चायमध्यात्यं सात्यस्तेजोमयोऽमृतमयः पुरुषोऽयमेव स योऽयमात्मेदममृतमिदं ब्रह्मेदं सर्वम् ॥ १२॥
idaṃ satyaṃ sarveṣāṃ bhūtānāṃ madhvasya satyasya sarvāṇi bhūtāni madhu yaścāyamasminsatye tejomayo'mṛtamayaḥ puruṣo yaścāyamadhyātyaṃ sātyastejomayo'mṛtamayaḥ puruṣo'yameva sa yo'yamātmedamamṛtamidaṃ brahmedaṃ sarvam ॥ 12॥
इदम् सत्यम् [idam satyam] essa verdade* मधु [madhu] é o mel* सर्वेषां भूतानाम् [sarveṣāṃ bhūtānām] de todos os seres* सर्वाणि [sarvāṇi] e todos* भूतानि [bhūtāni] os seres* मधु [madhu] são o mel* अस्य सत्यस्य [asya satyasya] dessa verdade* / अयम् पुरुषः [ayam puruṣaḥ] este puruṣa* यः च अयम् अध्यात्मम् [yaḥ ca ayam adhyātmam] referente ao adhyātmam (transcendente)* यः च तेजोमयः [yaḥ ca tejomayaḥ] resplandecente* अमृतमयः [amṛtamayaḥ] e imortal* अस्मिन् सत्ये [asmin satye] que consiste em verdade* तेजोमयः अमृतमयः पुरुषः अयम् [tejomayaḥ amṛtamayaḥ puruṣaḥ ayam] e este puruṣa resplandecente e imortal* सात्यः [sātyaḥ] que reside na verdade* सः यः अयम् [saḥ yaḥ ayam] ambos (são)* एव [eva] o próprio* आत्मा [ātmā] ātman* इदम् अमृतम् [idam amṛtam] ele é imortal* इदम् ब्रह्म [idam brahma] ele é brahman* इदम् सर्वम् [idam sarvam] ele é tudo*
2.5.12- Essa Verdade é o mel de todos os seres, e todos os seres são o mel desta Verdade. Este Puruṣa transcendente, resplandecente e imortal que consiste em Verdade e o Puruṣa resplandecente e imortal que reside na Verdade, ambos, são o próprio Ātman. É Imortal; é Brahman; é Tudo.

2.5.13- इदं मानुषं सर्वेषां भूतानां मध्वस्य मानुषस्य सर्वाणि भूतानि मधु यश्चायमस्मिन्मानुषे तेजोमयोऽमृतमयः पुरुषो यश्चायमध्यात्मं मानुषस्तेजोमयोऽमृतमयः पुरुषोऽयमेव स योऽयमात्मेदममृतमिदं ब्रह्मेदं सर्वम् ॥ १३॥
idaṃ mānuṣaṃ sarveṣāṃ bhūtānāṃ madhvasya mānuṣasya sarvāṇi bhūtāni madhu yaścāyamasminmānuṣe tejomayo'mṛtamayaḥ puruṣo yaścāyamadhyātmaṃ mānuṣastejomayo'mṛtamayaḥ puruṣo'yameva sa yo'yamātmedamamṛtamidaṃ brahmedaṃ sarvam ॥ 13॥
इदम् मानुषम् [idam mānuṣam] esses seres humanos* मधु [madhu] são o mel* सर्वेषां भूतानाम् [sarveṣāṃ bhūtānām] de todos os seres* सर्वाणि [sarvāṇi] e todos* भूतानि [bhūtāni] os seres* मधु [madhu] são o mel* अस्य मानुषस्य [asya mānuṣasya] desses seres humanos* / अयम् पुरुषः [ayam puruṣaḥ] este puruṣa* यः च अयम् अध्यात्मम् [yaḥ ca ayam adhyātmam] referente ao adhyātmam (transcendente)* यः च तेजोमयः [yaḥ ca tejomayaḥ] resplandecente* अमृतमयः [amṛtamayaḥ] e imortal* अस्मिन् मानुषे [asmin mānuṣe] que está nos seres humanos* तेजोमयः अमृतमयः पुरुषः अयम् [tejomayaḥ amṛtamayaḥ puruṣaḥ ayam] e este puruṣa resplandecente e imortal* मानुषः [mānuṣaḥ] que se reside no ser humano* सः यः अयम् [saḥ yaḥ ayam] ambos (são)* एव [eva] o próprio* आत्मा [ātmā] ātman* इदम् अमृतम् [idam amṛtam] ele é imortal* इदम् ब्रह्म [idam brahma] ele é brahman* इदम् सर्वम् [idam sarvam] ele é tudo*
2.5.13- Esses seres humanos são o mel de todos os seres, e todos os seres são o mel desses seres humanos. Este Puruṣa transcendente, resplandecente e imortal que está nos seres humanos e o Puruṣa resplandecente e imortal que reside no ser humano, ambos, são o próprio Ātman. É Imortal; é Brahman; é Tudo.

2.5.14- अयमात्मा सर्वेषां भूतानां मध्वस्याऽऽत्मनः सर्वाणि भूतानि मधु यश्चायमस्मिन्नात्मनि तेजोमयोऽमृतमयः पुरुषो यश्चायमात्मा तेजोमयोऽमृतमयः पुरुषोऽयमेव स योऽयमात्मेदममृतमिदं ब्रह्मेदं सर्वम् ॥ १४॥
ayamātmā sarveṣāṃ bhūtānāṃ madhvasyā''tmanaḥ sarvāṇi bhūtāni madhu yaścāyamasminnātmani tejomayo'mṛtamayaḥ puruṣo yaścāyamātmā tejomayo'mṛtamayaḥ puruṣo'yameva sa yo'yamātmedamamṛtamidaṃ brahmedaṃ sarvam ॥ 14॥
अयम् आत्मा [ayam ātmā] esse ātman* मधु [madhu] é o mel* सर्वेषां भूतानाम् [sarveṣāṃ bhūtānām] de todos os seres* सर्वाणि [sarvāṇi] e todos* भूतानि [bhūtāni] os seres* मधु [madhu] são o mel* अस्य आत्मनः [asya ātmanaḥ] desse ātman* / अयम् पुरुषः [ayam puruṣaḥ] esse puruṣa* यः च अयम् तेजोमयः [yaḥ ca ayam tejomayaḥ] que é resplandecente* अमृतमयः [amṛtamayaḥ] e imortal* यः अस्मिन् आत्मनि [yaḥ asmin ātmani] que está nesse ātman* च [ca] e* तेजोमयः अमृतमयः पुरुषः अयम् [tejomayaḥ amṛtamayaḥ puruṣaḥ ayam] este puruṣa resplandecente e imortal* आत्मा [ātmā] que reside nesse corpo* सः यः अयम् [saḥ yaḥ ayam] ambos (são)* एव [eva] o próprio* आत्मा [ātmā] ātman* इदम् अमृतम् [idam amṛtam] ele é imortal* इदम् ब्रह्म [idam brahma] ele é brahman* इदम् सर्वम् [idam sarvam] ele é tudo*
2.5.14- Esse esse Ātman (Self) é o mel de todos os seres, e todos os seres são o mel desse Ātman. Este Puruṣa resplandecente e imortal que está nesse Ātman e o Puruṣa resplandecente e imortal que reside nesse corpo, ambos, são o próprio Ātman. É Imortal; é Brahman; é Tudo.

2.5.15- स वा अयमात्मा सर्वेषां भूतानामधिपतिः सर्वेषां भूतानां राजा । तद्यथा रथनाभौ च रथनेमौ चाराः सर्वे समर्पिता एवमेवास्मिन्नात्मनि सर्वाणि भूतानि सर्वे देवाः सर्वे लोकाः सर्वे प्राणाः सर्व एत आत्मानः समर्पिताः ॥ १५॥
sa vā ayamātmā sarveṣāṃ bhūtānāmadhipatiḥ sarveṣāṃ bhūtānāṃ rājā । tadyathā rathanābhau ca rathanemau cārāḥ sarve samarpitā evamevāsminnātmani sarvāṇi bhūtāni sarve devāḥ sarve lokāḥ sarve prāṇāḥ sarva eta ātmānaḥ samarpitāḥ ॥ 15॥
अयम् [ayam] este* आत्मा [ātmā] ātman (self)* सः वै [saḥ vai] de fato ele* अधिपतिः [adhipatiḥ] é o senhor* सर्वाणि [sarvāṇi] de todos* भूतानि [bhūtāni] os seres* राजा [rājā] e rei* सर्वेषां भूतानाम् [sarveṣāṃ bhūtānām] de todos os seres* / तत् यथा [tat yathā] como* सर्वे [sarve] todos* अराः [arāḥ] os raios* समर्पिताः [samarpitāḥ] (estão) embutidos* रथनाभौ च रथनेमौ च [rathanābhau ca rathanemau ca] entre o cubo e (o aro de uma roda de carruagem)* एवम् एव [evam eva] assim* समर्पिताः [samarpitāḥ] (estão) embutidos* अस्मिन् आत्मनि [asmin ātmani] no ātman* सर्वेषां भूतानाम् [sarveṣāṃ bhūtānām] todos os seres* सर्वे [sarve] todos* देवाः [devāḥ] os devas* सर्वे [sarve] todos* लोकाः [lokāḥ] os mundos* सर्वे [sarve] todos* प्राणाः [prāṇāḥ] prāṇas (órgãos)* सर्वे [sarve] e todos* एते [ete] os* आत्मानः [ātmānaḥ] selfs (individuais)*
2.5.15- Este Ātman (Self) é o Senhor e Rei de todos os seres. Como todos os raios estão embutidos entre o cubo e o aro de uma roda, assim, estão embutidos no Ātman todos os seres, todos os devas, todos os mundos, todos os prāṇas (órgãos) e todos os Selfs individuais.

2.5.16- इदं वै तन्मधु दध्यङ्ङाथर्वणोऽश्विभ्यामुवाच । उवाच तदेतदृषिः पश्यन्नवोचत् । तद्वां नरा सनये दंस उग्रं आविष्कृणोमि तन्यतुर्न वृष्टिम् । दध्यङ् ह यन्मध्वाथर्वणो वां अश्वस्य शीर्ष्णा प्र यदीमुवाचेति ॥ १६॥
idaṃ vai tanmadhu dadhyaṅṅātharvaṇo'śvibhyāmuvāca । tadetadṛṣiḥ paśyannavocat । tadvāṃ narā sanaye daṃsa ugraṃ āviṣkṛṇomi tanyaturna vṛṣṭim । dadhyaṅ ha yanmadhvātharvaṇo vāṃ aśvasya śīrṣṇā pra yadīmuvāceti ॥ 16॥
इदम् [idam] esta é* वै [vai] de fato* तत् मधु [tat madhu] (aquele mel, madhu-vidyâ) - a meditação que* दध्यङ् आथर्वणः [dadhyaṅ ātharvaṇaḥ] dadhyac ātharvaṇa* उवाच [uvāca] ensinou* अश्विभ्याम् [aśvibhyām] aos aśvins* / पश्यन् [paśyan] observando* एतत् [etat] isso* तत् ऋषिः [tat ṛṣiḥ] aquele ṛṣi (um sábio)* अवोचत् [avocat] disse* न [na] como* तन्यतुः वृष्टिम् [tanyatuḥ vṛṣṭim] o trovão (revela) chuva* नराः [narāḥ] ó aśvins* आविष्कृणोमि [āviṣkṛṇomi] (eu) revelo* तत् [tat] aquele* उग्रम् [ugram] terrível* दंसः सनये यत् वाम् [daṃsaḥ sanaye yat vām] feito chamado daṃsa, que vocês realizaram por ganância* / मधु [madhu] o mel* दध्यङ् आथर्वणः [dadhyaṅ ātharvaṇaḥ] que dadhyac ātharvaṇaḥ]* प्रोवाच ह वाम् [provāca ha vām] revelou a vocês* यत् ईम् शीर्ष्णा अश्वस्य [yat īm śīrṣṇā aśvasya] através da cabeça do cavalo* इति [iti] assim ...*
2.5.16- Esta é a meditação que Dadhyanc Ātharvaṇa ensinou aos Aśvins. Observando isso, um sábio disse: 'Como o trovão revela chuva, ó Aśvins, eu revelo aquele terrível feito chamado daṃsa, que vocês realizaram por ganância; O mel (madhu-vidyâ) que Dadhyanc Ātharvaṇa revelou para vocês através da cabeça do cavalo'.

2.5.17- इदं वै तन्मधु दध्यङ्ङाथर्वणोऽश्विभ्यामुवाच । तदेतदृषिः पश्यन्नवोचत् । आथर्वणायाश्विनौ दधीचेऽश्व्यं शिरः प्रत्यैरयतम् । स वां मधु प्रवोचदृतायन् त्वाष्ट्रं यद् दस्रावपि कक्ष्यं वामिति ॥ १७॥
idaṃ vai tanmadhu dadhyaṅṅātharvaṇo'śvibhyāmuvāca । tadetadṛṣiḥ paśyannavocat । ātharvaṇāyāśvinau dadhīce'śvyaṃ śiraḥ pratyairayatam । sa vāṃ madhu pravocadṛtāyan tvāṣṭraṃ yad dasrāvapi kakṣyaṃ vāmiti ॥ 17॥
इदम् [idam] esta é* वै [vai] de fato* तत् मधु [tat madhu] (aquele mel, madhu-vidyâ) - a meditação que* दध्यङ् आथर्वणः [dadhyaṅ ātharvaṇaḥ] dadhyac ātharvaṇa* उवाच [uvāca] ensinou* अश्विभ्याम् [aśvibhyām] aos aśvins* / पश्यन् [paśyan] observando* एतत् [etat] isso* तत् ऋषिः [tat ṛṣiḥ] aquele ṛṣi (um sábio)* अवोचत् [avocat] disse* / अश्विना [aśvinā] ó aśvins* प्रत्येरयतम् [pratyerayatam] (vocês) fixaram* शिरः अश्व्यम् [śiraḥ aśvyam] uma cabeça de cavalo* दधीचे आथर्वणाय [dadhīce ātharvaṇāya] em dadhyanc ātharvaṇa* / ऋतायन् [ṛtāyan] cumprindo sua promessa* दस्रौ [dasrau] ó ferozes* सः [saḥ] ele* प्रवोचत् [pravocat] revelou* वाम् [vām] a vocês* मधु [madhu] o mel* त्वाष्ट्रम् [tvāṣṭram] de tvāṣṭra* अपि [api] como também* कक्ष्यम् वाम् यत् [kakṣyam vām yat] (revelou) a vocês a meditação secreta sobre ele*
2.5.17- Esta é a meditação que Dadhyanc Ātharvaṇa ensinou aos Aśvins. Observando isso, um sábio disse: 'Ó Aśvins, vocês fixaram uma cabeça de cavalo, em Dadhyanc Ātharvaṇa; Desejando ser fiel à sua palavra, ó ferozes, ele revelou a vocês o mel de Tvāṣṭra, como também a meditação secreta sobre ele.'

2.5.18- इदं वै तन्मधु दध्यङ्ङाथर्वणोऽश्विभ्यामुवाच । तदेतदृषिः पश्यन्नवोचत् पुरश्चक्रे द्विपदः पुरश्चक्रे चतुष्पदः । पुरः स पक्षी भूत्वा पुरः पुरुष आविशदिति । स वा अयं पुरुषः सर्वासु पूर्षु पुरिशयो नैनेन किंचनानावृतं नैनेन किंचनासंवृतम् ॥ १८॥
idaṃ vai tanmadhu dadhyaṅṅātharvaṇo'śvibhyāmuvāca । tadetadṛṣiḥ paśyannavocat puraścakre dvipadaḥ puraścakre catuṣpadaḥ । puraḥ sa pakṣī bhūtvā puraḥ puruṣa āviśaditi । sa vā ayaṃ puruṣaḥ sarvāsu pūrṣu puriśayo nainena kiṃcanānāvṛtaṃ nainena kiṃcanāsaṃvṛtam ॥ 18॥
इदम् [idam] esta é* वै [vai] de fato* तत् मधु [tat madhu] (aquele mel, madhu-vidyâ) - a meditação que* दध्यङ् आथर्वणः [dadhyaṅ ātharvaṇaḥ] dadhyac ātharvaṇa* उवाच [uvāca] ensinou* अश्विभ्याम् [aśvibhyām] aos aśvins* / पश्यन् [paśyan] observando* एतत् [etat] isso* तत् ऋषिः [tat ṛṣiḥ] aquele ṛṣi (um sábio)* अवोचत् [avocat] disse* चक्रे [cakre] (ele) fez* पुरः [puraḥ] cidades (corpos)* द्विपदः [dvipadaḥ] com dois pés* चक्रे [cakre] (ele) fez* पुरः [puraḥ] corpos* चतुष्पदः [catuṣpadaḥ] com quatro pés* / सः पुरुषः [saḥ puruṣaḥ] o puruṣa* पुरस् [puras] primeiro* भूत्वा [bhūtvā] se tornou* पक्षी [pakṣī] um pásaro (o corpo sutil)* आविशत् इति [āviśat iti] e entrou* पुरः [puraḥ] nos corpos* / अयम् [ayam] este* वै [vai] mesmo* पुरुषः [puruṣaḥ] puruṣa* सः पुरिशयः [saḥ puriśayaḥ] (é) o puriśaya (o habitante do corpo)* सर्वासु पूर्षु [sarvāsu pūrṣu] em todos os corpos* / न किञ्चन अनावृतम् एतेन [na kiñcana anāvṛtam etena] não há nada que não seja protegido por ele* न किञ्चन असंवृतम् एनेन [na kiñcana asaṃvṛtam etena] não há nada que não seja permeado por ele*
2.5.18- Esta é a meditação que Dadhyanc Atharvana ensinou aos Aśvins. Observando isso, um sábio disse: 'Ele fez corpos com dois pés; Ele fez corpos com quatro pés. O Puruṣa primeiro se tornou um pássaro e entrou nos corpos; Este mesmo Puruṣa é o habitante do corpo (purisaya), em todos os corpos. Não há nada que não seja protegido por ele; não há nada que não seja permeado por ele.

2.5.19- इदं वै तन्मधु दध्यङ्ङाथर्वणोऽश्विभ्यामुवाच । तदेतदृषिः पश्यन्नवोचत् । रूपं रूपं प्रतिरूपो बभूव तदस्य रूपं प्रतिचक्षणाय । इन्द्रो मायाभिः पुरुरूप ईयते युक्ता ह्यस्य हरयः शता दशेतिययं वै हरयोऽयं वै दश च सहस्रणि बहूनि चानन्तानि च । तदेतद्ब्रह्मापूर्वमनपरमनन्तरमबाह्यमयमात्मा ब्रह्म सर्वानुभूरित्यनुशासनम् ॥ १९॥
idaṃ vai tanmadhu dadhyaṅṅātharvaṇo'śvibhyāmuvāca । tadetadṛṣiḥ paśyannavocat । rūpaṃ rūpaṃ pratirūpo babhūva tadasya rūpaṃ praticakṣaṇāya । indro māyābhiḥ pururūpa īyate yuktā hyasya harayaḥ śatā daśetiyayaṃ vai harayo'yaṃ vai daśa ca sahasraṇi bahūni cānantāni ca । tadetadbrahmāpūrvamanaparamanantaramabāhyamayamātmā brahma sarvānubhūrityanuśāsanam ॥ 19॥
इदम् [idam] esta é* वै [vai] de fato* तत् मधु [tat madhu] (aquele mel, madhu-vidyâ) - a meditação que* दध्यङ् आथर्वणः [dadhyaṅ ātharvaṇaḥ] dadhyac ātharvaṇa* उवाच [uvāca] ensinou* अश्विभ्याम् [aśvibhyām] aos aśvins* / पश्यन् [paśyan] observando* एतत् [etat] isso* तत् ऋषिः [tat ṛṣiḥ] aquele ṛṣi (um sábio)* अवोचत् [avocat] disse* / बभूव [babhūva] ele (o senhor) tornou-se* प्रतिरूपः [pratirūpaḥ] semelhante* रूपं रूपम् [rūpaṃ rūpam] a todas as formas* तत् प्रतिचक्षणाय [tat praticakṣaṇāya] isso revela* अस्य रूपम् [asya rūpam] sua (verdadeira) forma* / इन्द्रः [indraḥ] indra (o senhor)* मायाभिः [māyābhiḥ] através de māyā (ilusão)* ईयते [īyate] se manifesta* पुरुरूपः [pururūpaḥ] de múltiplas formas* हि [hi] pois* अस्य दश [asya daśa] seus dez* हरयः [harayaḥ] cavalos (sentidos)* शताः [śatāḥ] (não) centenas* युक्ताः [yuktāḥ] (estão) unidos* / इति अयम् [iti ayam] este ātman* हरयः [harayaḥ] (são) os órgãos* वै [vai] de fato* अयम् दश [ayam daśa] (são) os dez* च [ca] e* वै [vai] verdadeiramente* सहस्राणि [sahasrāṇi] milhares*वहूनि च [vahūni ca] muitos* च [ca] e* अनन्तानि [anantāni] infinitos* / तत् एतत् ब्रह्म [tat etat brahma] este é brahman* अपूर्वम् [apūrvam] sem causa* अनपरम् [anaparam] e sem efeito* अनन्तरम् [anantaram] sem interior* अबाह्यम् [abāhyam] ou exterior* / अयम् [ayam] este* आत्मा [ātmā] ātman* ब्रह्म [brahma] (é) brahman* सर्व अनुभूः [sarva anubhūḥ] que tudo percebe* / इति [iti] este* अनुशासनम् [anuśāsanam] é o ensinamento (das upanishads)*
2.5.19- Esta é a meditação que Dadhyanc Atharvana ensinou aos Aśvins. Observando isso, um sábio disse: 'Ele (o Senhor) tornou-se semelhante a todas as formas, e isso revela sua (verdadeira) forma. Indra (o Senhor) através de māyā se manifesta de múltiplas formas, pois seus dez cavalos (sentidos), não centenas, estão unidos.' Este (Âtman) são os órgãos, são os dez e milhares, muitos e infinitos. Este é Brahman, é sem causa e sem efeito, sem interior ou exterior; Este Ātman é Brahman que tudo percebe. Este é o ensinamento (das Upanishads).'

। अथ षष्ठं ब्राह्मणम् । । - atha ṣaṣṭhaṃ brāhmaṇam - Sexto Brāhmaṇa - Versos (1 até 3)

2.6.1/2/3- अथ वंशः पौतिमाष्यो गौपवनाद् गौपवनः पौतिमाष्यात् पौतिमाष्यो गौपवनाद् गौपवनः कौशिकात् कौशिकः कौण्डिन्यात् कौण्डिन्यः शाण्डिल्याच्छाण्डिल्यः कौशिकाच्च गौतमाच्च गौतमः ॥ १॥
आग्निवेश्यादग्निवेश्यः शाण्डिल्याच्चानभिम्लाताच्चानभिम्लात आनभिम्लातादनभिम्लात अनभिम्लातादनभिम्लातो गौतमाद् गौतमः सैतवप्राचीनयोग्याभ्याम् सैतवप्राचीनयोग्यौ पाराशर्यात् पाराशर्यो भारद्वाजाद् भारद्वाजो भारद्वाजाच्च गौतमाच्च गौतमो भारद्वाजाद् भारद्वाजः पाराशर्यात् पाराशर्यो वैजवापायनाद् वैजवापायनः कौशिकायनेः कौशिकायनिः ॥ २॥
घृतकौशिकाद् घृतकौशिकः पाराशर्यायणात् पारशर्यायणः पाराशर्यात् पाराशर्यो जातूकर्ण्याज् जातूकर्ण्य आसुरायणाच्च यास्काच्च्ऽऽसुरायणस्त्रैवणेस्त्रैवणिरौपजन्धनेरौपजन्धनिरासुरासुरिर्भारद्वाजाद् भारद्वाज आत्रेयादत्रेयो माण्टेर्माण्टिर्गौतमाद् गौतमो गौतमाद् गौतमो वात्स्याद् वात्स्यः शाण्डिल्याच्छाण्डिल्यः कैशोर्यात्काप्यात् कैशोर्यः काप्यः कुमारहारितात् कुमारहारितो गालवाद् गालवो विदर्भीकौण्डिन्याद् विदर्भीकौण्डिन्यो वत्सनपातो बाभ्रवाद् वत्सनपाद्बाभ्रवः पथः सौभरात् पन्थाः सौभरोऽयास्यादाङ्गिरसादयास्य आङ्गिरस आभूतेस्त्वाष्ट्रादाभूतिस्त्वाष्ट्रो विश्वरूपात्त्वाष्ट्राद् विश्वरूपस्त्वाष्ट्रोऽश्विभ्यामश्विनौ दधीच आथर्वणाद् दध्यङ्ङाथर्वणोऽथर्वणो दैवादथर्वा दैवो मृत्योः प्राध्वंसनात् मृत्युः प्राध्वंसनः प्रध्वंसनात् प्रध्वंसन एकर्षेः एकर्षिर्विप्रचित्तेर्विप्रचित्तिर्व्यष्टेर्व्यष्टिः सनारोः सनारुः सनातनात् सनातनः सनगात् सनगः परमेष्ठिनः परमेष्ठी ब्रह्मणो ब्रह्म स्वयम्भु ब्रह्मणे नमः ॥ ३॥
atha vaṃśaḥ pautimāṣyo gaupavanād gaupavanaḥ pautimāṣyāt pautimāṣyo gaupavanād gaupavanaḥ kauśikāt kauśikaḥ kauṇḍinyāt kauṇḍinyaḥ śāṇḍilyācchāṇḍilyaḥ kauśikācca gautamācca gautamaḥ ॥ 1॥
āgniveśyādagniveśyaḥ śāṇḍilyāccānabhimlātāccānabhimlāta ānabhimlātādanabhimlāta anabhimlātādanabhimlāto gautamād gautamaḥ saitavaprācīnayogyābhyām saitavaprācīnayogyau pārāśaryāt pārāśaryo bhāradvājād bhāradvājo bhāradvājācca gautamācca gautamo bhāradvājād bhāradvājaḥ pārāśaryāt pārāśaryo vaijavāpāyanād vaijavāpāyanaḥ kauśikāyaneḥ kauśikāyaniḥ ॥ 2॥
ghṛtakauśikād ghṛtakauśikaḥ pārāśaryāyaṇāt pāraśaryāyaṇaḥ pārāśaryāt pārāśaryo jātūkarṇyāj jātūkarṇya āsurāyaṇācca yāskācc''surāyaṇastraivaṇestraivaṇiraupajandhaneraupajandhanirāsurāsurirbhāradvājād bhāradvāja ātreyādatreyo māṇṭermāṇṭirgautamād gautamo gautamād gautamo vātsyād vātsyaḥ śāṇḍilyācchāṇḍilyaḥ kaiśoryātkāpyāt kaiśoryaḥ kāpyaḥ kumārahāritāt kumārahārito gālavād gālavo vidarbhīkauṇḍinyād vidarbhīkauṇḍinyo vatsanapāto bābhravād vatsanapādbābhravaḥ pathaḥ saubharāt panthāḥ saubharo'yāsyādāṅgirasādayāsya āṅgirasa ābhūtestvāṣṭrādābhūtistvāṣṭro viśvarūpāttvāṣṭrād viśvarūpastvāṣṭro'śvibhyāmaśvinau dadhīca ātharvaṇād dadhyaṅṅātharvaṇo'tharvaṇo daivādatharvā daivo mṛtyoḥ prādhvaṃsanāt mṛtyuḥ prādhvaṃsanaḥ pradhvaṃsanāt pradhvaṃsana ekarṣeḥ ekarṣirvipracittervipracittirvyaṣṭervyaṣṭiḥ sanāroḥ sanāruḥ sanātanāt sanātanaḥ sanagāt sanagaḥ parameṣṭhinaḥ parameṣṭhī brahmaṇo brahma svayambhu brahmaṇe namaḥ ॥ 3॥
2.6.1/2/3- Agora a linhagem (de mestres): Pautimāṣya (recebeu de) Gaupavana, Gaupavana de (outro) Pautimāsya, (este) Pautimāsya de (outro) Gaupavana, (este) Gaupavana de Kauśika, Kauśika de Kaundinya, Kaundinya de Śandilya, Śandilya de Kauśika e Gautama, Gautama ॥ 1॥
De Āgniveśya, Āgniveśya de Śāṇḍilya e Ānabhimlata, Ānabhimlāta de (outro) Ānabhimlāta, (este) Ānabhimlāta de (um terceiro) Ānabhimlāta, (este) Ānabhimlāta de Gautama, Gautama de Saitava e Prācīnayogya, Saitava e Prācīnayogya de Pārāśarya, Pārāśarya de Bhāradvāja, Bhāradvāja de (outro) Bhāradvāja e Gautama, Gautama de (outro) Bhāradvāja, (este) Bhāradvāja de (outro) Pārāśarya, (este) Pārāśarya de Baijavāpāyana, Baijavāpāyana de Kauśikāyani, Kauśikāyani ॥ 2॥
De Ghṛtakauśika, Ghṛtakauśika de Pārāśaryāyaṇa, Pārāśaryāyaṇa de Pārāśarya, Pārāśarya de Jātūkarṇya, Jātūkarṇya de Asurāyaṇa e Yāska, Asurāyaṇa de Traivaṇi, Traivaṇi de Aupajandhani, Aupajandhani de Āsuri, Āsuri de Bhāradvāja, Bhāradvāja de Ātreya, Ātreya de Māṇṭi, Māṇṭi de Gautama, Gautama de (outro) Gautama, (este) Gautama de Vātsya, Vātsya de Śāṇḍilya, Śāṇḍilya de Kaiśorya Kāpya, Kaiśorya Kāpya de Kumārahārita, Kumārahārita de Gālava, Gālava de Vidarbhīkauṇḍinya, Vidarbhīkauṇḍinya de Vatsanapāt Bābhrava, Vatsanapāt Bābhrava de Pathin Saubhara, Pathin Saubhara de Ayāsya Āṅgirasa, Ayāsya Āṅgirasa de Ābhūti Tvāṣṭra, Ābhūti Tvāṣṭra de Viśvarūpa Tvāṣṭra, Viśvarūpa Tvāṣṭra dos dois Aśvins, os Aśvins de Dadhyac Ātharvaṇa, Dadhyac Ātharvaṇa de Atharvan Daiva, Atharvan Daiva de Mṛtyu Prādhvaṁsana, Mṛtyu Pradhvaṁsana de Pradhvaṁsana, Pradhvaṁsana de Ekarṣi, Ekarṣi de Vipracitti, Vipracitti de Vyaṣṭi, Vyaṣṭi de Sanāru, Sanāru de Sanātana, Sanātana de Sanaga, Sanaga de Parameṣṭhin (Virāj), Parameṣṭhin de Brahman (Hiraṇyagarbha). Brahman é eterno. Saudações a Brahman.

॥ इति द्वितीयोऽध्यायः ॥ - iti dvitīyo'dhyāyaḥ - Assim termina o Segundo Capítulo

Nenhum comentário: