05/06/2021

Brihadaranyaka Upanishad V


। अथ पञ्चमोऽध्यायः । - atha pañcamo'dhyāyaḥ - Agora o Quinto Capítulo

। अथ प्रथमं ब्राह्मणम् । -  atha prathamaṃ brāhmaṇam - Agora o primeiro Brāhmaṇa 
      
5.1.1- ॐ पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमुदच्यते । पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते । ॐ खं ब्रह्म खं पुराणं वायुरं खमिति ह स्माह कौरव्यायणीपुत्रो । वेदोऽयम्ं ब्राह्मणा विदुर्वेदैनेन यद्वेदितव्यम् ॥ १॥
oṃ pūrṇamadaḥ pūrṇamidaṃ pūrṇātpūrṇamudacyate । pūrṇasya pūrṇamādāya pūrṇamevāvaśiṣyate । oṃ khaṃ brahma khaṃ purāṇaṃ vāyuraṃ khamiti ha smāha kauravyāyaṇīputro । vedo'yamṃ brāhmaṇā vidurvedainena yadveditavyam ॥ 1॥
ॐ अदः पूर्णम् इदम् पूर्णम् [oṃ adaḥ pūrṇam idaṁ pūrṇam] isto é perfeito aquilo é perfeito* पूर्णात् उदच्यते पूर्णम् [pūrṇāt udacyate pūrṇam] é da perfeição que emana a perfeição* अवशिष्यते आदाय पूर्णस्य पूर्णम् एव पूर्णम् [avaśiṣyate ādāya pūrṇasya pūrṇam eva pūrṇam] o que parmanece tendo tirado do perfeito o perfeito ainda é perfeito* ब्रह्म खं [brahma khaṃ] brahman é o ākāśa (espaço)*  खम् पुराणम् खम् वायुरम् [kham purāṇam kham vāyuram] o ākāśa (espaço) primordial é o ākāśa (espaço) como o vento* इति अयम् कौरव्यायणीपुत्रः आह स्म ह  [iti ayam kauravyāyaṇīputraḥ āha sma ha] isto (era o que) o filho de Kauravyāyaṇī sempre dizia* वेदः ब्राह्मणाः विदुः [vedaḥ brāhmaṇāḥ viduḥ] (este é) os vedas que os brāhmaṇās conheciam* यत् एनेन वेद वेदितव्यम् [yat enena veda veditavyam] e por isso eu sei tudo o que se deve saber* 
5.1.1- ॐ! Isto é Perfeito, aquilo é Perfeito. É da Perfeição que emana a Perfeição! O que permanece, tendo tirado do Perfeito o Perfeito, ainda é Perfeito! - "Brahman é o ākāśa (espaço). O ākāśa primordial é o espaço como o vento." Isso era o que o filho de Kauravyayani costumava dizer. Este é o Veda que os brāhmaṇas conheciam. E por isso eu sei tudo o que se deve saber.

। अथ द्वितीयं ब्राह्मणम् । - atha dvitīyaṃ brāhmaṇam - Agora o Segundo Brāhmaṇa - Versos (1 a 3)

5.2.1- त्रयाः प्राजापत्याः प्रजापतौ पितरि ब्रह्मचर्यमूषुर्देवा मनुष्या असुरा उषित्वा ब्रह्मचर्यं देवा ऊचुर्ब्रवीतु नो भवानिति । तेभ्यो हैतदक्षरमुवाच द इति व्यज्ञासिष्टा३ इति । व्यज्ञासिष्मेति होचुर्दाम्यतेति न आत्थेत्योमिति होवाच व्यज्ञासिष्टेति ॥ १॥
trayāḥ prājāpatyāḥ prajāpatau pitari brahmacaryamūṣurdevā manuṣyā asurā uṣitvā brahmacaryaṃ devā ūcurbravītu no bhavāniti । tebhyo haitadakṣaramuvāca da iti vyajñāsiṣṭā3 iti । vyajñāsiṣmeti hocurdāmyateti na ātthetyomiti hovāca vyajñāsiṣṭeti ॥ 1॥
त्रयाः प्राजापत्याः देवाः मनुष्याः असुराः [trayāḥ prājāpatyāḥ devāḥ manuṣyāḥ asurāḥ] as três (espécies) de filhos de prajāpati devas homens (e) asuras* ऊषुः पितरि प्रजापतौ ब्रह्मचर्यम् [ūṣuḥ pitari prajāpatau brahmacaryam] viveram com seu pai prajāpati como estudantes (brahmacarya)* ब्रह्मचर्यम् उषित्वा देवाः ऊचुः भवान् ब्रवीतु नः [brahmacaryam uṣitvā devāḥ ūcuḥ bhavān bravītu naḥ] depois de terem completado sua educação os devas disseram senhor instrua-nos* इति एतत् तेभ्यः अक्षरम् इति द [iti etat tebhyaḥ akṣaram iti da] então ele lhes (disse) esta sílaba da* उवाच ह व्यज्ञासिष्टा इति [uvāca ha vyajñāsiṣṭā iti] e perguntou vocês entenderam* इति ऊचुः व्यज्ञासिष्म नः आत्थ इति दाम्यत [iti ūcuḥ vyajñāsiṣma naḥ āttha iti dāmyata] (eles) responderam (nós) entendemos (você) nos disse controlem-se* ओम् इति उवाच ह इति व्यज्ञासिष्ट [om iti uvāca ha iti vyajñāsiṣṭa] sim ele disse (vocês) entenderam*
5.2.1- As três espécies de filhos de Prajāpati: devas, humanos e asuras, viveram com seu pai Prajāpati, como estudantes (brahmacarya). Depois de terem completado sua educação, os devas disseram-lhe: "Senhor, instrua-nos!" - Então ele disse-lhes a sílaba "Da" e perguntou: "Vocês entenderam?" - Eles responderam: "nós entendemos. Você nos disse: 'Controlem-se (dāmyata)!" - "Sim", ele disse, "vocês entenderam."

5.2.2- अथ हैनं मनुष्या ऊचुर्ब्रवीतु नो भवानिति । तेभ्यो हैतदेवाक्षरमुवाच द इति व्यज्ञासिष्टा३ इति । व्यज्ञासिष्मेति होचुर्दत्तेति न आत्थेत्योमिति होवाच व्यज्ञासिष्टेति ॥ २॥
atha hainaṃ manuṣyā ūcurbravītu no bhavāniti । tebhyo haitadevākṣaramuvāca da iti vyajñāsiṣṭā iti । vyajñāsiṣmeti hocurdatteti na ātthetyomiti hovāca vyajñāsiṣṭeti ॥ 2॥
अथ ह मनुष्याः ऊचुः भवान् ब्रवीतु नः [atha ha manuṣyāḥ ūcuḥ bhavān bravītu naḥ] então os homens disseram senhor instrua-nos* इति एतत् एव तेभ्यः अक्षरम् इति द [iti etat eva tebhyaḥ akṣaram iti da] então ele lhes (disse) a mesma sílaba da* उवाच ह व्यज्ञासिष्टा इति [uvāca ha vyajñāsiṣṭā iti] e perguntou vocês entenderam* इति ऊचुः व्यज्ञासिष्म नः आत्थ इति दत्त [iti ūcuḥ vyajñāsiṣma naḥ āttha iti datta] (eles) responderam (nós) entendemos (você) nos disse dê (datta)* ओम् इति उवाच ह इति व्यज्ञासिष्ट [om iti uvāca ha iti vyajñāsiṣṭa] sim ele disse (vocês) entenderam*
5.2.2- Então os homens disseram-lhe: "Senhor, instrua-nos!" - Então ele disse-lhes a mesma sílaba "Da" e perguntou: "Vocês entenderam?" - Eles responderam: "nós entendemos. Você nos disse: dê (datta)" - "Sim", ele disse, "vocês entenderam."

5.2.3- अथ हैनमसुरा ऊचुर्ब्रवीतु नो भवानिति । तेभ्यो हैतदेवाक्षरमुवाच द इति व्यज्ञासिष्टा३ इति । व्यज्ञासिष्मेति होचुर्दयध्वमिति न आत्थेत्योमिति होवाच व्यज्ञासिष्टेति । तदेतदेवैषा दैवी वागनुवदति स्तनयित्नुर्द द द इति दाम्यत दत्त दयध्वमिति । तदेतत्त्रयं शिक्षेद् दमं दानं दयामिति ॥ ३॥
atha hainamasurā ūcurbravītu no bhavāniti । tebhyo haitadevākṣaramuvāca da iti vyajñāsiṣṭā3 iti । vyajñāsiṣmeti hocurdayadhvamiti na ātthetyomiti hovāca vyajñāsiṣṭeti । tadetadevaiṣā daivī vāganuvadati stanayitnurda da da iti dāmyata datta dayadhvamiti । tadetattrayaṃ śikṣed damaṃ dānaṃ dayāmiti ॥ 3॥
अथ ह असुराः ऊचुः भवान् ब्रवीतु नः [atha ha asurāḥ ūcuḥ bhavān bravītu naḥ] então os asuras disseram senhor instrua-nos* इति एतत् एव तेभ्यः अक्षरम् इति द [iti etat eva tebhyaḥ akṣaram iti da] então ele lhes (disse) a mesma sílaba da* उवाच ह व्यज्ञासिष्टा इति [uvāca ha vyajñāsiṣṭā iti] e perguntou vocês entenderam* इति ऊचुः व्यज्ञासिष्म नः आत्थ इति दयध्वम् [iti ūcuḥ vyajñāsiṣma naḥ āttha iti dayadhvam] (eles) responderam (nós) entendemos (você) nos disse sejam compassivos (dayadhvam)* ओम् इति उवाच ह इति व्यज्ञासिष्ट [om iti uvāca ha iti vyajñāsiṣṭa] sim ele disse (vocês) entenderam* तत् स्तन यित्नु: एषा वाक् दैवी [tat stana yitnu: eṣā vāk daivī] o trovão a voz divina* अनुवदति एतत् एव द द द [anuvadati etat eva da da da] repete a mesma (sílaba) da da da* इति दाम्यत दत्त दयध्वम् [iti dāmyata datta dayadhvam] (que significa) controle-se dê tenha compaixão* इति तत् शिक्षेत् इति एतत् त्रयम् दमम् दानम् दयाम् [iti tat śikṣet iti etat trayam damam dānam dayām] portanto deve-se observar estes três autocontrole caridade e compaixão*
5.2.3- Então os asuras disseram-lhe: "Senhor, instrua-nos!" - assim, ele disse-lhes a mesma sílaba "Da" e perguntou: "Vocês entenderam?" - Eles responderam: "nós entendemos. Você nos disse: sejam compassivos (dayadhvam)" - "Sim", ele disse, "vocês entenderam." - O trovão, a voz divina, repete a mesma sílaba: "Da! Da! Da!" — que significa: "Controle-se", "Dê" e "Tenha compaixão." Portanto, deve-se observar estes três: Autocontrole, Caridade e Compaixão.

। अथ तृतीयं ब्राह्मणम् । - atha tṛtīyaṃ brāhmaṇam - Agora o Terceiro Brāhmaṇa

5.3.1- एष प्रजापतिर्यद्धृदयम् एतद्ब्रह्म एतत्सर्वम् । तदेतत्त्र्यक्षरं हृदयमिति । हृ इत्येकमक्षरम् अभिहरन्त्यस्मै स्वाश्चान्ये च य एवं वेद । द इत्येकमक्षरं ददत्यस्मै स्वाश्चान्ये च य एवं वेद । यमित्येकमक्षरमेति स्वर्गं लोकं य एवं वेद ॥ १॥
eṣa prajāpatiryaddhṛdayam etadbrahma etatsarvam । tadetattryakṣaraṃ hṛdayamiti । hṛ ityekamakṣaram abhiharantyasmai svāścānye ca ya evaṃ veda । da ityekamakṣaraṃ dadatyasmai svāścānye ca ya evaṃ veda । yamityekamakṣaram iti svargaṃ lokaṃ ya evaṃ veda ॥ 1॥
एष प्रजापतिः यत् हृदयम् एतत् ब्रह्म एतत् सर्वम् [eṣa prajāpatiḥ yat hṛdayam etat brahma etat sarvam] prajāpati é o coração (hṛdaya) é brahman é o todo* तत् एतत् हृदयम् इति त्र्यक्षरम् [tat etat hṛdayam iti tryakṣaram] esta (a palavra) hṛdaya (coração) consiste em três sílabas* एकम् अक्षरम् हृ इति यः वेद एवम् अस्मै स्वाः च अन्ये च अभिहरन्ति [ekam akṣaram hṛ iti yaḥ veda evam asmai svāḥ ca anye ca abhiharanti] uma sílaba é hṛ e para quem sabe disso seu próprio povo e outros trazem oferendas* एकम् अक्षरम् इति द यः एवम् वेद स्वाः च अन्ये च अभिहरन्ति अस्मे ददति [ekam akṣaram iti da yaḥ evam veda svāḥ ca anye ca abhiharanti dadati asme] outra sílaba é ga e para quem sabe disso seu próprio povo e outros dão poderes* एकम् अक्षरम् इति यम् यः एवम् वेद एति स्वर्गं लोकम् [ekam akṣaram iti yam yaḥ evam veda eti svargaṃ lokam] outra sílaba é yam, e aquele que sabe disso, vai para o céu (svarga)*
5.3.1- Prajāpati é o coração (hṛdaya), é Brahman, é o Todo. A palavra hṛdaya, coração, consiste em três sílabas. Uma sílaba é Hṛ, e para quem sabe disso, seu próprio povo e outros trazem oferendas. Outra sílaba é Da, e para quem sabe disso, seu próprio povo e outros dão poderes. Outra sílaba é Yam, e aquele que sabe disso, vai para o céu (svarga).

। अथ चतुर्थं ब्राह्मणम् । - atha caturthaṃ brāhmaṇam - Agora o Quarto Brāhmaṇa

5.4.1- तद्वै तदेतदेव तदास सत्यमेव । स यो हैतं महद्यक्षं प्रथमजं वेद सत्यं ब्रह्मेति जयतीमान्ल्लोकान् जित इन्न्वसावसद् य एवमेतन्महद्यक्षं प्रथमजं वेद सत्यं ब्रह्मेति सत्यं ह्येव ब्रह्म ॥ १॥
tadvai tadetadeva tadāsa satyameva । sa yo haitaṃ mahadyakṣaṃ prathamajaṃ veda satyaṃ brahmeti jayatīmānllokān jita innvasāvasad ya evametanmahadyakṣaṃ prathamajaṃ veda satyaṃ brahmeti satyaṃ hyeva brahma ॥ 1॥
तत् वै एव तत् सत्यम् तत् [tat vai eva tat satyam tat] este (coração) de fato é mesmo isso, de fato o verdadeiro (brahman)* यः सः वेद एतत् महत् प्रथमजम् यक्षम् [yaḥ saḥ veda etat mahat prathamajam yakṣam] (e) quem conhece este grande primogênito digno de adoração* इति एव सत्यं ब्रह्म जयति इमान् लोकान् [iti eva satyaṃ brahma jayati imān lokān] de fato como o satya (verdadeiro) brahman conquista esses mundos* इत् नु असौ जितः आस असत् [it nu asau jitaḥ āsa asat] e seu inimigo é assim conquistado e se torna inexistente* यः एवम् एतं ह वेद एतत् महत् यक्षम् प्रथमजम् इति एव सत्यं ब्रह्म [yaḥ evan etaṃ ha veda etat mahat prathamajam yakṣam iti eva brahma satyaṃ] sim aquele que conhece este grande primogênito como satya brahman* हि ब्रह्म एव सत्यम् [hi brahma eva satyam] pois brahman é de fato satya (real)*
5.4.1- Este (coração) de fato é mesmo isso, de fato o verdadeiro (Brahman). E quem conhece este grande primogênito digno de adoração como o verdadeiro Brahman conquista esses mundos. E seu inimigo é assim dominado e se torna inexistente: Sim, aquele que conhece este grande primogênito, digno de adoração, como Satya Brahman; pois Brahman é de fato Satya (Real).

। अथ पञ्चमं ब्राह्मणम् । - atha pañcamaṃ brāhmaṇam - Agora o Quinto Brāhmaṇa - Versos (1 a 4)

5.5.1- अप एवेदमग्र आसुस्ता आपः सत्यमसृजन्त सत्यं ब्रह्म ब्रह्म प्रजापतिं प्रजापतिर्देवान् ते देवाः सत्यमेवोपासते तदेतत्त्र्यक्षरम् सत्यमिति । स इत्येकमक्षरं तीत्येकमक्षरं यमित्येकमक्षरम् । प्रथमोत्तमे अक्षरे सत्यं मध्यतोऽनृतं तदेतदनृतमुभयतः सत्येन परिगृहीतम् सत्यभूयमेव भवति । नैनंविद्वांसमनृतं हिनस्ति ॥ १॥
apa evedamagra āsustā āpaḥ satyamasṛjanta satyaṃ brahma brahma prajāpatiṃ prajāpatirdevān te devāḥ satyamevopāsate tadetattryakṣaram satyamiti । sa ityekamakṣaraṃ tītyekamakṣaraṃ yamityekamakṣaram । prathamottame akṣare satyaṃ madhyato'nṛtaṃ tadetadanṛtamubhayataḥ satyena parigṛhītam satyabhūyameva bhavati । nainaṃvidvāṃsamanṛtaṃ hinasti ॥ 1॥
अग्रे इदम् आसुः एव आपः [agre idam āsuḥ eva āpaḥ] no princípio este (universo) era somente água* ताः आपः असृजन्त सत्यम् [tāḥ āpaḥ asṛjanta satyam] a água criou satya (real)* सत्यम् ब्रह्म [satyam brahma] satya é brahman* ब्रह्म प्रजापतिम् प्रजापतिः देवान् [brahma prajāpatim prajāpatiḥ devān] brahman (criou) prajāpati e prajāpati os devas* ते देवाः उपासते एव तत् सत्यम् [te devāḥ upāsate eva tat satyam] os devas reverenciam sempre satya (o real)* एतत् सत्यम् इति त्र्यक्षरम् [etat satyam iti tryakṣaram] esta (palavra) satya é trissilábica* एकम् अक्षरम् इति स एकम् अक्षरम् इति ति एकम् अक्षरम् इति यम् [ekam akṣaram iti sa ekam akṣaram iti ti ekam akṣaram iti yam] uma sílaba é sa, a outra é ti e a terceira é yam* प्रथम उत्तमे अक्षरे सत्यम् मध्यतः अनृतम् [prathama uttame akṣare satyam madhyataḥ anṛtam] a primeira e a última sílabas são satya (real), no meio está o irreal (anṛtam)* तत् अनृतम् परिगृहीतम् उभयतः एतत् सत्येन [tat anṛtam parigṛhītam ubhayataḥ etat satyena] o irreal está cercado de ambos os lados pelo real* एवम् भवति एव सत्यभूयम् [evam bhavati eva satyabhūyam] e assim o real é preponderante* अनृतम् न हिनस्ति विद्वांसम् [anṛtam na hinasti vidvāṃsam ] o irreal não afeta quem sabe disso*
5.5.1- No princípio este (universo) era somente água. A água criou Satya (Real). Satya é Brahman. Brahman criou Prajāpati e Prajāpati, os devas. Os devas reverenciam sempre Satya (Real). Esta (palavra) Satya é trissilábica: Uma sílaba é sa, a outra ti e a terceira é yam. A primeira e a última sílabas são Satya (Real), no meio está o Irreal (Anṛtam). O Irreal está cercado de ambos os lados pelo Real, e assim o real é preponderante. O Irreal não afeta quem sabe disso.

5.5.2- तद्यत्तत्सत्यमसौ स आदित्यो । य एष एतस्मिन्मण्डले पुरुषो यश्चायं दक्शिणेऽक्शन्पुरुषः तावेतावन्योन्यस्मिन् प्रतिष्ठितौ रश्मिभिरेषोऽस्मिन्प्रतिष्ठितः प्राणैरयममुष्मिन् स यदोत्क्रमिष्यन्भवति शुद्धमेवैतन्मण्डलं पश्यति नैनमेते रश्मयः प्रत्यायन्ति ॥ २॥
tadyattatsatyamasau sa ādityo । ya eṣa etasminmaṇḍale puruṣo yaścāyaṃ dakśiṇe'kśanpuruṣaḥ tāvetāvanyonyasmin pratiṣṭhitau raśmibhireṣo'sminpratiṣṭhitaḥ prāṇairayamamuṣmin sa yadotkramiṣyanbhavati śuddhamevaitanmaṇḍalaṃ paśyati nainamete raśmayaḥ pratyāyanti ॥ 2॥
तत् यत् तत् सत्यम् सः असौ आदित्यः [tat yat tat satyam saḥ asau ādityaḥ] agora o que é satya (real) é aquele sol* एषः पुरुषः यः एतस्मिन् मण्डले [eṣaḥ puruṣaḥ yaḥ etasmin maṇḍale] o puruṣa que está dentro daquele orbe* च अयम् पुरुषः यः दक्षिणे अक्षन् [ca ayam puruṣaḥ yaḥ dakṣiṇe akṣan] e o puruṣa aqui no olho direito* तौ एतौ प्रतिष्ठितौ अन्योन्यस्मिन् [tau etau pratiṣṭhitau anyonyasmin] ambos repousam um no outro* एषः रश्मिभिः प्रतिष्ठितः अस्मिन् [eṣaḥ raśmibhiḥ pratiṣṭhitaḥ asmin] primeiro descansa com seus raios no último* अयम् प्राणैः अमुष्मिन् [ayam prāṇaiḥ amuṣmin] o último com seus prāṇas (sentidos) no primeiro* यदा सः भवति उत्कमिष्यन् [yadā saḥ bhavati utkamiṣyan] quando o (puruṣa) está prestes a partir* पश्यति एतत् मण्डलम् एव शुद्धम् [paśyati etat maṇḍalam eva śuddham] ele vê aquele orbe com toda a sua clareza* एते रश्मयः न प्रत्यायन्ति एनम् [ete raśmayaḥ na pratyāyanti enam] e aqueles raios não chegam mais a ele*
5.5.2- Agora, o que é Satya (real) é aquele sol. O Puruṣa que está dentro daquele orbe e o Puruṣa aqui no olho direito, ambos repousam um no outro. O primeiro descansa com seus raios no último, o último com seus prāṇas (sentidos) no primeiro. Quando o Puruṣa está prestes a partir, ele vê aquele orbe com toda a sua clareza, e aqueles raios não chegam mais a ele.

5.5.3- य एष एतस्मिन्मण्डले पुरुषस्तस्य भूरिति शिर एकं शिर एकमेतदक्षरं भुव इति बाहू द्वौ बाहू द्वे एते अक्षरे स्वरिति प्रतिष्ठा द्वे प्रतिष्ठे द्वे एते अक्षरे । तस्योपनिषदहरिति । हन्ति पाप्मानं जहाति च य एवं वेद ॥ ३॥
ya eṣa etasminmaṇḍale puruṣastasya bhūriti śira ekaṃ śira ekametadakṣaraṃ bhuva iti bāhū dvau bāhū dve ete akṣare svariti pratiṣṭhā dve pratiṣṭhe dve ete akṣare । tasyopaniṣadahariti । hanti pāpmānaṃ jahāti ca ya evaṃ veda ॥ 3॥
शिरः एषः पुरुषः यः एतस्मिन् मण्डले भूः [śiraḥ eṣaḥ puruṣaḥ yaḥ etasmin maṇḍale bhūḥ] a cabeça do puruṣa que está no orbe solar é bhūr* इति तस्य शिरः एकम् एतत् एकम् अक्षरम् [iti tasya śiraḥ ekam etat ekam akṣaram] (pois) a cabeça é uma e tem uma sílaba* भुवः इति बाहू बाहु द्वे एते द्वे अक्षरे [bhuvaḥ bāhū iti bāhu dve ete dve akṣare] bhuvar são os braços pois os braços são dois e tem duas sílabas* स्वः प्रतिष्ठा इति प्रतिष्ठे द्वे एते द्वे अक्षरे [svaḥ pratiṣṭhā iti pratiṣṭhe dve ete dve akṣare] svar são os pés — pois os pés são dois, e tem duas sílabas* तस्य उपनिषत् अहः [tasya upaniṣat ahaḥ] seu nome secreto (upaniṣad) é ahar (dia)* च इति यः वेद एवम् हन्ति जहाति पाप्मानम् [ca iti yaḥ veda evam hanti jahāti pāpmānam] e aquele que sabe disso destrói e se livra do mal*
5.5.3- A cabeça do Puruṣa que está no orbe solar é Bhūr — pois a cabeça é uma, e tem uma sílaba. Bhuvar são os braços — pois os braços são dois, e tem duas sílabas. Svar são os pés — pois os pés são dois, e tem duas sílabas. Seu nome secreto (upaniṣad) é "Ahar" (dia). E aquele que sabe disso destrói e se livra do mal.

5.5.4- योऽयं दक्षिणेऽक्षन्पुरुषस्तस्य भूरिति शिरः एकं शिर एकमेतदक्षरं भुव इति बाहू द्वौ बाहू द्वे एते अक्षरे स्वरिति प्रतिष्ठा द्वे प्रतिष्ठे द्वे एते अक्षरे । तस्योपनिषदहमिति । हन्ति पाप्मानं जहाति च य एवं वेद ॥ ४॥
yo'yaṃ dakṣiṇe'kṣan puruṣastasya bhūriti śiraḥ ekaṃ śira ekametadakṣaraṃ bhuva iti bāhū dvau bāhū dve ete akṣare svariti pratiṣṭhā dve pratiṣṭhe dve ete akṣare । tasyopaniṣadahamiti । hanti pāpmānaṃ jahāti ca ya evaṃ veda ॥ 4॥
शिरः अयं पुरुषः यः एतस्मिन् दक्षिणे अक्षन् भूः [śiraḥ ayaṃ puruṣaḥ yaḥ etasmin dakṣiṇe akṣan bhūḥ] a cabeça do puruṣa que está no olho direito é bhūr* इति तस्य शिरः एकम् एतत् एकम् अक्षरम् [iti tasya śiraḥ ekam etat ekam akṣaram] (pois) a cabeça é uma e tem uma sílaba* भुवः इति बाहू बाहु द्वे एते द्वे अक्षरे [bhuvaḥ bāhū iti bāhu dve ete dve akṣare] bhuvar são os braços pois os braços são dois e tem duas sílabas* स्वः प्रतिष्ठा इति प्रतिष्ठे द्वे एते द्वे अक्षरे [svaḥ pratiṣṭhā iti pratiṣṭhe dve ete dve akṣare] svar são os pés — pois os pés são dois, e tem duas sílabas* तस्य उपनिषत् अहम् [tasya upaniṣat aham] seu nome secreto (upaniṣad) é aham (eu)* च इति यः वेद एवम् हन्ति जहाति पाप्मानम् [ca iti yaḥ veda evam hanti jahāti pāpmānam] e aquele que sabe disso destrói e se livra do mal*
5.5.4- A cabeça do Puruṣa que está olho direito é Bhūr — pois a cabeça é uma, e tem uma sílaba. Bhuvar são os braços — pois os braços são dois, e tem duas sílabas. Svar são os pés — pois os pés são dois, e tem duas sílabas. Seu nome secreto (upaniṣad) é "Aham" (Self). E aquele que sabe disso destrói e se livra do mal.

। अथ षष्ठं ब्राह्मणम् । - atha ṣaṣṭhaṃ brāhmaṇam - Agora o Sexto Brāhmaṇa

5.6.1- मनोमयोऽयं पुरुषो भाःसत्यस्तस्मिन्नन्तर्हृदये यथा व्रीहिर्वा यवो वा स एष सर्वस्य सर्वस्येशानः सर्वस्याधिपतिः सर्वमिदं प्रशास्ति यदिदं किञ्च ॥ १॥
manomayo'yaṃ puruṣo bhāḥsatyastasminnantarhṛdaye yathā vrīhirvā yavo vā sa eṣa sarvasya sarvasyeśānaḥ sarvasyādhipatiḥ sarvamidaṃ praśāsti yadidaṃ kiñca ॥ 1॥
अयम् पुरुषः मनोमयः भाः सत्य [ayam puruṣaḥ manomayaḥ bhāḥ satya] esse puruṣa sob a forma de mente (manas) cuja essência real é luz* तस्मिन् अन्तः हृदये यथाव्रीहिः वा यवः वा [tasmin antaḥ hṛdaye yathā vrīhiḥ vā yavaḥ vā] está dentro do coração como um grão de arroz ou cevada* सः एषः ईशानः सर्वस्य अधिपतिः सर्वस्य [saḥ eṣaḥ īśānaḥ sarvasya adhipatiḥ sarvasya] ele é o senhor de tudo o governante de tudo* प्रशास्ति इदम् सर्वम् यत् इदं किं च [praśāsti idam sarvam yat idaṃ kiṃ ca] ele governa tudo isso tudo o que existe*
5.6.1- Esse Puruṣa, sob a forma de mente (manas) cuja essência real é luz, está dentro do coração como um grão de arroz ou cevada. Ele é o senhor de tudo, o governante de tudo. Ele governa tudo isso, tudo o que existe.

। अथ सप्तमं ब्राह्मणम् । - atha saptamaṃ brāhmaṇam - Agora o Sétimo Brāhmaṇa

5.7.1- विद्युद् ब्रह्मेत्याहुर्विदानाद्विद्युद् विद्यत्येनं पाप्मनो य एवं वेद विद्युद्ब्रह्मेति । विद्युद्ध्येव ब्रह्म ॥ १॥
vidyud brahmetyāhurvidānādvidyud vidyatyenaṃ pāpmano ya evaṃ veda vidyudbrahmeti । vidyuddhyeva brahma ॥ 1॥
इति आहुः विद्युत् ब्रह्म [iti āhuḥ vidyut brahma] diz-se que o relâmpago é brahman* एवम् विद्युत् विदानात् [evam vidyut vidānāt] assim (chamado de) relâmpago (vidyut) por cortar (vidānāt)* एनम् विद्यति पाप्मनः यः इति वेद ब्रह्म विद्युत् [enam vidyati pāpmanaḥ yaḥ iti veda brahma vidyut] ele corta (vidyati) do mal quem sabe que brahman é um relâmpago* हि ब्रह्म एव विद्युत् [hi brahma eva vidyut] pois brahman de fato é o relâmpago*
5.7.1- Diz-se que o relâmpago é Brahman. É chamado de relâmpago (vidyut) por cortar (vidānāt). Ele corta (vidyati) do mal quem sabe que Brahman é um relâmpago, pois Brahman de fato é o relâmpago.

। अथ अथाष्टमं ब्राह्मणम् । - atha athāṣṭamaṃ brāhmaṇam - Agora o Oitavo Brāhmaṇa

5.8.1- वाचं धेनुमुपासीत । तस्याश्चत्वारः स्तनाः स्वाहाकारो वषट्कारो हन्तकारः स्वधाकारस्तस्यै द्वौ स्तनौ देवा उपजीवन्ति स्वाहाकारं च वषट्कारं च हन्तकारं मनुष्याः स्वधाकारं पितरः । तस्याः प्राण ऋषभो मनो वत्सः ॥ १॥
vācaṃ dhenumupāsīta । tasyāścatvāraḥ stanāḥ svāhākāro vaṣaṭkāro hantakāraḥ svadhākārastasyai dvau stanau devā upajīvanti svāhākāraṃ ca vaṣaṭkāraṃ ca hantakāraṃ manuṣyāḥ svadhākāraṃ pitaraḥ । tasyāḥ prāṇa ṛṣabho mano vatsaḥ ॥ 1॥
उपासीत वाचम् धेनुम् [upāsīta vācam dhenum] deve-se venerar a fala (vedas) como uma vaca* तस्याः चत्वारः स्तनाः [tasyāḥ catvāraḥ stanāḥ] as quatro tetas dela (são os sons)* स्वाहाकारः वषट्कारः हन्तकारः स्वधाकारः [svāhākāraḥ vaṣaṭkāraḥ hantakāraḥ svadhākāraḥ] svāhā vaṣaṭ hanta e svadhā* देवाः उपजीवन्ति द्वौ तस्यै स्तनौ स्वाहाकारं च वषट्कारम् च [devāḥ upajīvanti dvau tasyai stanau svāhākāraṃ ca vaṣaṭkāram ca] os devas vivem em duas dessas tetas svāhā e vaṣaṭ* मनुष्याः हन्तकारम् [manuṣyāḥ hantakāram] os humanos vivem em hanta* पितरः स्वधाकारम् [pitaraḥ svadhākāram] (e) os ancestrais em svadhā* तस्याः ऋषभः प्राणः [tasyāḥ ṛṣabhaḥ prāṇaḥ] o touro desta (vaca) é o prāṇa* वत्सः मनः [vatsaḥ manaḥ] (e seu) bezerro é a mente*
5.8.1- Deve-se venerar a fala (vedas) como uma vaca. As quatro tetas dela são os sons: Svāhā (Invocação), Vaṣaṭ (Dádiva), Hanta (Saudação) e Svadhā (Bênção). Os devas vivem em duas dessas tetas: Svāhā e Vaṣaṭ. Os humanos vivem em Hanta e os ancestrais em Svadhā. O touro desta vaca é o Prāṇa, e seu bezerro é a mente.

। अथ नवमं ब्राह्मणम् । - atha navamaṃ brāhmaṇam - Agora o Nono Brāhmaṇa

5.9.1- अयमाग्निर्वैश्वानरो योऽयमन्तः पुरुषे येनेदमन्नं पच्यते यदिदमद्यते । तस्यैष घोषो भवति यमेतत्कर्णावपिधाय शृणोति । स यदोत्क्रमिष्यन्भवति नैनं घोषं शृणोति ॥ १॥
ayamāgnirvaiśvānaro yo'yamantaḥ puruṣe yenedamannaṃ pacyate yadidamadyate । tasyaiṣa ghoṣo bhavati yametatkarṇāvapidhāya śṛṇoti । sa yadotkramiṣyanbhavati nainaṃ ghoṣaṃ śṛṇoti ॥ 1॥
अयम् अग्निः वैश्वानरः यः अन्तः पुरुषे [ayam agniḥ vaiśvānaraḥ yaḥ antaḥ puruṣe] este agni vaiśvānara é o fogo que está dentro do homem* येन इदम् पच्यते अन्नम् इदम् यत् अद्यते [yena idam pacyate idam annam yat adyate] e digere o alimento que é comido* तस्य अयम् एषः घोषः भवति यम् शृणोति एतत् अपिधाय कर्णौ [tasya ayam eṣaḥ ghoṣaḥ bhavati yam śṛṇoti etat apidhāya karṇau] seu som é aquele que se ouve se tapar os ouvidos* यदा सः भवति उत्कमिष्यन् एनम् घोषम् न शृणोति [yadā saḥ bhavati utkamiṣyan na śṛṇoti enam ghoṣam] quando ele está a ponto de partir ele não ouve aquele som*
5.9.1- Este Agni Vaiśvānara, é o fogo que está dentro do homem e digere o alimento que é comido. Seu som é aquele que se ouve, se tapar os ouvidos. Quando ele está a ponto de partir, ele não ouve aquele som.

। अथ दशमं ब्राह्मणम् । - atha daśamaṃ brāhmaṇam - Agora o Décimo Brāhmaṇa

5.10.1- यदा वै पुरुषोऽस्माल्लोकात्प्रैति स वायुमागच्छति तस्मै स तत्र विजिहीते यथा रथचक्रस्य खं तेन स ऊर्ध्व आक्रमते । स आदित्यमागच्छति तस्मै स तत्र विजिहीते यथालम्बरस्य खं तेन स ऊर्ध्व आक्रमते । स चन्द्रमसमागच्छति तस्मै स तत्र विजिहीते यथा दुन्दुभेः खं तेन स ऊर्ध्व आक्रमते । स लोकमागच्छत्यशोकमहिमं तस्मिन्वसति शाश्वतीः समाः ॥ १॥
yadā vai puruṣo'smāllokātpraiti sa vāyumāgacchati tasmai sa tatra vijihīte yathā rathacakrasya khaṃ tena sa ūrdhva ākramate । sa ādityamāgacchati tasmai sa tatra vijihīte yathālambarasya khaṃ tena sa ūrdhva ākramate । sa candramasamāgacchati tasmai sa tatra vijihīte yathā dundubheḥ khaṃ tena sa ūrdhva ākramate । sa lokamāgacchatyaśokamahimaṃ tasminvasati śāśvatīḥ samāḥ ॥ 1॥
यदा वै पुरुषः प्रैति अस्मात् लोकात् [yadā vai puruṣaḥ praiti asmāt lokāt] quando o puruṣa parte deste mundo* सः आगच्छति वायुम् [saḥ āgacchati vāyum] ele chega ao vento (vāyu)* सः विजिहीते तस्मै [saḥ vijihīte tasmai] ele (o vento) abre espaço para ele* यथा खम् रथचक्रस्य [yathā kham rathacakrasya] como o buraco de uma roda de carruagem* तेन सः ऊध्वः आक्रमते आगच्छति सः आदित्यम् [tena saḥ ūdhvaḥ ākramate āgacchati saḥ ādityam] através desta abertura ele sobe e alcança o sol (āditya)* तत्र लम्बरस्य [tatra lambarasya] (então o sol abre espaço para ele como o buraco de) uma lambara* चन्द्रमसम् [candramasam] (por esta abertura ele sobe e alcança) a lua (candramas)* दुन्दुभेः [dundubheḥ] (então a lua abre espaço para ele como o buraco de) um tambor* सः आगच्छति लोकम् अशोकम् अहिमम् तस्मिन् वसति समाः शाश्वतीः [saḥ āgacchati lokam aśokam ahimam tasmin vasati samāḥ śāśvatīḥ] por esta abertura ele sobe e alcança um mundo livre de dor e frio lá ele habita anos sem fim*
5.10.1- Quando o Puruṣa parte deste mundo, ele chega ao vento (vāyu). Ele (o vento) abre espaço para ele, como o buraco de uma roda de carruagem. Através desta abertura ele sobe e alcança o sol (āditya). Então o sol abre espaço para ele, como o buraco de uma lambara (tipo de tambor). Por esta abertura ele sobe e alcança a lua (candramas). Então a lua abre espaço para ele, como o buraco de um tambor. Por esta abertura ele sobe e alcança um mundo livre de dor e frio. Lá ele habita anos sem fim.

। अथ एकादशं ब्राह्मणम् । - atha ekādaśaṃ brāhmaṇam - Agora o Décimo Primeiro Brāhmaṇa

5.11.1- एतद्वै परमं तपो यद्व्याहितस्तप्यते परमं हैव लोकं जयति य एवं वेदैतद्वै परमं तपो यं प्रेतमरण्यं हरन्ति परमं हैव लोकं जयति य एवं वेदैतद्वै परमं तपो यं प्रेतमग्नावभ्यादधति परमं हैव लोकं जयति य एवं वेद ॥ १॥
etadvai paramaṃ tapo yadvyāhitastapyate paramaṃ haiva lokaṃ jayati ya evaṃ vedaitadvai paramaṃ tapo yaṃ pretamaraṇyaṃ haranti paramaṃ haiva lokaṃ jayati ya evaṃ vedaitadvai paramaṃ tapo yaṃ pretamagnāvabhyādadhati paramaṃ haiva lokaṃ jayati ya evaṃ veda ॥ 1॥
यत् वै तपः परमम् [yat vai paramam tapaḥ] esta é realmente a mais alta penitência* एतत् तप्यते व्याहितः [etat tapyate vyāhitaḥ] o sofrimento (causado) por uma doença* यः वेद एवम् ह एव जयति परमम् लोकम् [yaḥ veda evam ha eva jayati paramam lokam] aquele que sabe disso conquista o mundo mais elevado* हरन्ति अरण्यम् प्रेतम् [haranti araṇyam pretam] ser levado para a floresta quando se está morto* एतत् वै परमं तप [etat vai paramaṃ tapa] é certamente a mais alta penitência* यः वेद एवम् ह एव जयति परमम् लोकम् [yaḥ veda evam ha eva jayati paramam lokam] aquele que sabe disso conquista o mundo mais elevado* यम् अभ्यादधति अग्नौ [yam abhyādadhati agnau] ser colocado no fogo (quando se está morto)* एतत् वै परमं तप [etat vai paramaṃ tapa] é certamente a mais alta penitência* यः वेद एवम् ह एव जयति परमम् लोकम् [yaḥ veda evam ha eva jayati paramam lokam] aquele que sabe disso conquista o mundo mais elevado*
5.11.1- Esta é realmente a mais alta penitência, o sofrimento causado por uma doença. Aquele que sabe disso, conquista o mundo mais elevado. Ser levado para a floresta quando se está morto é certamente a mais alta penitência. Aquele que sabe disso, conquista o mundo mais elevado. Ser colocado no fogo quando se está morto é certamente a mais alta penitência. Aquele que sabe disso, conquista o mundo mais elevado.

। अथ द्वादशं ब्राह्मणम् । - atha dvādaśaṃ brāhmaṇam - Agora o Décimo Segundo Brāhmaṇa

5.12.1- अन्नं ब्रह्मेत्येक आहुस्तन्न तथा पूयति वा अन्नमृते प्राणात् प्राणो ब्रह्मेत्येक आहुस्तन्न तथा शुष्यति वै प्राण ऋतेऽन्नाद् एते ह त्वेव देवते एकधाभूयं भूत्वा परमतां गच्छतस्तद्ध स्माहप्रातृदः पितरं किअं स्विदेवैवं विदुषे साधु कुर्यां किमेवास्मा असाधु कुर्यामिति । स ह स्माह पाणिना मा प्रातृद कस्त्वेनयोरेकधाभूयं भूत्वा परमतां गच्छतीति । तस्मा उ हैतदुवाच वीत्यन्नं वै वि अन्ने हीमानि सर्वाणि भूतानि विष्टानि । रमिति प्राणो वै रं प्राणे हीमानि सर्वाणि भूतानि रमन्ते । सर्वाणि ह वा अस्मिन् भूतानि विशन्ति सर्वाणि भूतानि रमन्ते य एवं वेद ॥ १२॥
annaṃ brahmetyeka āhustanna tathā pūyati vā annamṛte prāṇāt prāṇo brahmetyeka āhustanna tathā śuṣyati vai prāṇa ṛte'nnād ete ha tveva devate ekadhābhūyaṃ bhūtvā paramatāṃ gacchatastaddha smāhaprātṛdaḥ pitaraṃ kiaṃ svidevaivaṃ viduṣe sādhu kuryāṃ kimevāsmā asādhu kuryāmiti । sa ha smāha pāṇinā mā prātṛda kastvenayorekadhābhūyaṃ bhūtvā paramatāṃ gacchatīti । tasmā u haitaduvāca vītyannaṃ vai vi anne hīmāni sarvāṇi bhūtāni viṣṭāni । ramiti prāṇo vai raṃ prāṇe hīmāni sarvāṇi bhūtāni ramante । sarvāṇi ha vā asmin bhūtāni viśanti sarvāṇi bhūtāni ramante ya evaṃ veda ॥ 12॥
एके आहुः अन्नम् इति तत् ब्रह्म [eke āhuḥ annam iti tat brahma] alguns dizem que o alimento é brahman* न तथा वै अन्नम् पूयति प्राणात् ऋते [na tathā vai annam pūyati prāṇāt ṛte] mas não é assim pois o alimento se decompõe sem o prāṇā* एके आहुः प्राणः इति तत् ब्रह्म [eke āhuḥ prāṇaḥ iti tat brahma] outros dizem que o prāṇā é brahman* न तथा वै प्राणः शुष्यति अन्नात् ऋते [na tathā vai prāṇaḥ śuṣyati annāt ṛte] mas não é assim, pois o prāṇā seca sem alimento* एते देवते एकधाभूयं ह तु एव भूत्वा गच्छतः परमताम् [ete devate ha tu eva ekadhābhūyaṃ bhūtvā gacchataḥ paramatām] essas duas divindades (alimento e prāṇā), quando se unem atingem o estado mais elevado* तत् प्रातृदः ह आह स्म पितरम् [tat prātṛdaḥ ha āha sma pitaram] então prātṛida perguntou ao pai* किम् एवम् कुर्याम् स्वित् एव साधु एव किम् कुर्याम् असाधु अस्मै विदुषे [kim evam kuryām svit eva sādhu kim eva kuryām asādhu asmai viduṣe] que de bom ou mesmo de ruim eu poderia fazer por uma pessoa que sabe disso* इति सः ह आहस्म पाणिना मा प्रातृद [iti saḥ ha āhasma pāṇinā mā prātṛda] o pai lhe disse acenando com a mão não é assim ó prātṛida* तु कः गच्छति एकधाभूयं यवा परमतां उ ह इति तस्मै एतत् अनयोः [tu kaḥ gacchati ekadhābhūyaṃ yavā paramatāṃ u ha iti tasmai etat anayoḥ] pois quem poderia alcançar o estado mais elevado se ele apenas alcançou a unidade desses dois* उवाच वि वै इति अन्नम् वि [uvāca vi vai iti annam vi] ele então lhe disse vi de fato o alimento é vi* हि सर्वाणि इमानि भूतानि विष्टानि अन्ने [hi sarvāṇi imāni bhūtāni viṣṭāni anne] pois todos esses seres repousam (viṣṭāni) no alimento* रम् वै इति प्राणः रम् [ram vai iti prāṇaḥ ram] (ele então disse) ram de fato o prāṇā é ram* हि सर्वाणि इमानि भूतानि प्राणे रमन्ते [hi sarvāṇi imāni bhūtāni ramante prāṇe] pois todos esses seres se deleitam (ramante) no prāṇā* सर्वाणि भूतानि विशन्ति अस्मिन् [sarvāṇi bhūtāni viśanti asmin] todos os seres repousam nele* ह वै सर्वाणि भूतानि रमन्ते यः वेद एवम् [ha vai sarvāṇi bhūtāni ramante yaḥ veda evam] de fato todos os seres se deleitam naquele que sabe disso*
5.12.1- Alguns dizem que o alimento é Brahman, mas não é assim, pois o alimento se decompõe sem o prāṇā. Outros dizem que o prāṇā é Brahman, mas não é assim, pois o prāṇā seca sem alimento. Essas duas divindades (alimento e prāṇā), quando se unem, atingem o estado mais elevado. Então Prātṛida perguntou ao pai: "O que de bom, ou mesmo de ruim, eu poderia fazer por uma pessoa que sabe disso?" - O pai lhe disse, acenando com a mão: "Não é assim, ó Prātṛida; pois quem poderia alcançar o estado mais elevado, se ele apenas alcançou a unidade desses dois?" - Ele então lhe disse: "Vi; de fato, o alimento é Vi, pois todos esses seres repousam (vishtâni) no alimento." - Ele então disse: "Ram; de fato, o prāṇā é Ram, pois todos esses seres se deleitam (ramante) no prāṇā. Todos os seres repousam nele, todos os seres se deleitam naquele que sabe disso."

। अथ त्रयोदशं ब्राह्मणम् । - atha trayodaśaṃ brāhmaṇam - Agora o Décimo Terceiro Brāhmaṇa - Versos (1 a 4)

5.13-1- उक्थं प्राणो वा उक्थं प्राणो हीदं सर्वमुत्थापयत्युद्धास्माधस्मादुक्थविद्वीरस्तिष्ठत्युक्थस्य सायुज्यं सलोकतां जयति य एवं वेद ॥ १॥
ukthaṃ prāṇo vā ukthaṃ prāṇo hīdaṃ sarvam utthāpayati uddhāsmādhasmāt ukthavid vīrastiṣṭhati ukthasya sāyujyaṃ salokatāṃ jayati ya evaṃ veda ॥ 1॥
उक्थम् [uktham] uktha (hino do Samāveda)* उक्थम् वै प्राणः [uktham vai prāṇaḥ] uktha realmente é o prāṇa* हि प्राणः उत्थापयति इदम् सर्वम् [hi prāṇaḥ utthāpayati idam sarvam] pois o prāṇa eleva tudo* यः वेद अस्मात् एवम् उत्तिष्ठति ह वीरः उक्थवित् [yaḥ veda asmāt evam uttiṣṭhati ha vīraḥ ukthavit] daquele que sabe disso surge um filho conhecedor de uktha* जयति सायुज्यम् सलोकताम् उक्थस्य [jayati sāyujyam salokatām ukthasya] (e ele) obtém união e unidade com o uktha*
5.13-1- Uktha (hino do Samāveda), realmente, é o prāṇa, pois o prāṇa eleva tudo. Daquele que sabe disso, surge um filho conhecedor de Uktha, e ele obtém união e unidade com o Uktha.

5.13.2- यजुः प्राणो वै यजुः प्राणे हीमानि सर्वाणि भूतानि युज्यन्ते । युज्यन्ते हास्मै सर्वाणि भूतानि श्रैष्ठ्याय यजुषः सायुज्यं सलोकतां जयति य एवं वेद ॥ २॥
yajuḥ prāṇo vai yajuḥ prāṇe hīmāni sarvāṇi bhūtāni yujyante । yujyante hāsmai sarvāṇi bhūtāni śraiṣṭhyāya yajuṣaḥ sāyujyaṃ salokatāṃ jayati ya evaṃ veda ॥ 2॥
यजुः [yajuḥ] yajus (hinos do yajurveda)* यजुः वै प्राणः [yajuḥ vai prāṇaḥ] o yajus, de fato, é o prāṇa* हि सर्वाणि इमानि भूतानि युज्यन्ते प्राणः [hi sarvāṇi imāni bhūtāni yujyante prāṇaḥ] pois todos esses seres estão unidos pelo prāṇa* अस्मै यः वेद सर्वाणि भूतानि युज्यन्ते श्रेष्ठयाय [asmai yaḥ veda sarvāṇi bhūtāni yujyante śreṣṭhayāya] para aquele que sabe disso todos os seres se unem para obter sua supremacia* जयति सायुज्यम् सलोकताम् यजुषः [jayati sāyujyam salokatām yajuṣaḥ] e ele obtém união e unidade com os yajus*
5.13.2- O Yajus, de fato, é o prāṇa, pois todos esses seres estão unidos pelo prāṇa. Para aquele que sabe disso, todos os seres se unem para obter sua supremacia; ele obtém união e unidade com os Yajus.

5.13.3- साम प्राणो वै साम प्राणे हीमानि सर्वाणि भूतानि सम्यञ्चि । सम्यञ्चि हास्मै सर्वाणि भूतानि श्रैष्ठ्याय कल्पन्ते साम्नः सायुज्यं सलोकतां जयति य एवं वेद ॥ ३॥
sāma prāṇo vai sāma prāṇe hīmāni sarvāṇi bhūtāni samyañci । samyañci hāsmai sarvāṇi bhūtāni śraiṣṭhyāya kalpante sāmnaḥ sāyujyaṃ salokatāṃ jayati ya evaṃ veda ॥ 3॥
साम [sāma] sāman (hinos do samaveda)* साम वै प्राणः [sāman vai prāṇaḥ] o sāman de fato é o prāṇa* हि सर्वाणि इमानि भूतानि सम्यञ्चि प्राणः [hi sarvāṇi imāni bhūtāni samyañci prāṇaḥ] pois todos esses seres se encontram no prāṇa* अस्मै यः वेद सर्वाणि भूतानि सम्यञ्चि कल्पन्ते श्रेष्ठयाय [asmai yaḥ veda sarvāṇi bhūtāni samyañci kalpante śreṣṭhayāya] para aquele que sabe disso todos os seres se unem para obter sua supremacia* जयति सायुज्यम् सलोकताम् साम्नः [jayati sāyujyam salokatām sāmnaḥ] e ele obtém união e unidade com o sāman*
5.13.3- Sāman (hinos do Samaveda). O Sāman, de fato, é o prāṇa, pois todos esses seres se encontram no prāṇa. Para aquele que sabe disso, todos os seres se reúnem para obter sua supremacia; ele obtém união e unidade com o Sāman.

5.13.4- क्षत्रं प्राणो वै क्षत्रं प्राणो हि वै क्षत्रं त्रायते हैनं प्राणः क्षणितोः । प्र क्षत्रमत्रमप्नोति क्षत्रस्य सायुज्यं सलोकतां जयति य एवं वेद ॥ ४॥
kṣatraṃ prāṇo vai kṣatraṃ prāṇo hi vai kṣatraṃ trāyate hainaṃ prāṇaḥ kṣaṇitoḥ । pra kṣatramatramapnoti kṣatrasya sāyujyaṃ salokatāṃ jayati ya evaṃ veda ॥ 4॥
क्षत्रं [kṣatraṃ] kṣatra (casta de governantes e militares)* क्षत्रं वै प्राणः [kṣatraṃ vai prāṇaḥ] kṣatra de fato é o prāṇa* वै क्षत्रं प्राणः हि प्राणः त्रायते ह एनं क्षणितोः [vai kṣatraṃ prāṇaḥ hi prāṇaḥ trāyate ha enaṃ kṣaṇitoḥ] certamente kṣatra é o prāṇa, porque o prāṇa protege (trayate) este corpo de ferimentos* य वेद एवं प्र अप्नोति क्षत्रम् अत्रम् [ya veda evaṃ pra apnoti kṣatram atram] aquele que sabe disso obtém poder (kṣatra) que não precisa de proteção (atra)* जयति सायुज्यं सलोकतां क्षत्रस्य [jayati sāyujyaṃ salokatāṃ kṣatrasya ] e ele obtém união e unidade com o kṣatra*
5.13.4- Kṣatra, de fato, é o prāṇa. Certamente, Kṣatra é o prāṇa, porque o prāṇa protege (trayate) de ferimentos. Aquele que sabe disso, obtém poder (kṣatra) que não precisa de proteção (atra), e ele obtém união e unidade com o Kṣatra.

। अथ चतुर्दशं ब्राह्मणम् । - atha caturdaśaṃ brāhmaṇam - Agora o Décimo Quarto Brāhmaṇa - Versos (1 a 8)
5.14.1- भूमिरन्तरिक्षं द्यौरित्यष्टावक्षराण्यष्टाक्षरं ह वा एकं गायत्र्यै पदमेतदु हैवास्या एतत् स यावदेषु त्रिषु लोकेषु तावद्ध जयति योऽस्या एतदेवं पदं वेद ॥ १॥
bhūmirantarikṣaṃ dyaurityaṣṭāvakṣarāṇyaṣṭākṣaraṃ ha vā ekaṃ gāyatryai padametadu haivāsyā etat sa yāvadeṣu triṣu lokeṣu tāvaddha jayati yo'syā etadevaṃ padaṃ veda ॥ 1॥
(O mantra Gāyatrī "oṃ bhūr bhuvaḥ svaḥ tat savitur vareṇyaṃ bhargo devasya dhīmahi dhiyo yo naḥ prachodayāt " –  tem 24 sílabas: 1.tat, 2.sa, 3.vi, 4.tur, 5.va, 6.re, 7.ṇi, 8.yaṃ, 9.bhar, 10,go, 11.de, 12.va, 13.sya, 14.dhī, 15.ma, 16.hi, 17.dhi, 18.yo, 19.yo, 20.naḥ, 21.pra, 22.co 23.da, e 24.yāt.)
इति अष्टौ अक्षराणि [iti aṣṭau akṣarāṇi] existem oito sílabas* भूमिः अन्तरिक्षम् द्यौः [bhūmiḥ antarikṣam dyauḥ] (em) bhū.mi (terra) an.ta.ri.kṣa ("região intermediária, firmamento") e dy.au ("céu")* एकम् पदम् गायत्र्यै ह वै अष्ट अक्षरम् [ekam padam gāyatryai ha vai aṣṭa akṣaram] e o primeiro pé da gāyatrī também consiste em oito sílabas* एतत् उ ह एव एतत् अस्याः [etat u ha eva etat asyāḥ] (assim) aqueles (os três mundos) este (constituem o primeiro pé) dela (da gāyatrī)* यः वेद एवम् एतत् पदम् सः अस्याः जयति यावत् तावत् ह एषु त्रिषु लोकेषु [yaḥ veda evam etat padam saḥ asyāḥ jayati yāvat tāvat ha eṣu triṣu lokeṣu] aquele que conhece assim este pé dela (da gāyatrī) ganha tudo o que há nos três mundos*
5.14.1- Existem oito sílabas em bhu.mi ("terra"), an.ta.ri.ksa ("firmamento") e dy.au ("céu") e o primeiro pé da Gāyatrī também consiste em oito sílabas. Então, os três mundos constituem o primeiro pé da Gāyatrī. Aquele que conhece assim este pé da Gāyatrī ganha tudo o que há nos três mundos.

5.14.2- ऋचो यजूंषि सामानीत्यष्टावक्षराण्यष्टाक्षरं ह वा एकं गायत्र्यै पदम् । एतदु हैवास्या एतत् स यावतीयं त्रयी विद्या तावद्ध जयति योऽस्या एतदेवं पदं वेद ॥ २॥
ṛco yajūṃṣi sāmānītyaṣṭāvakṣarāṇyaṣṭākṣaraṃ ha vā ekaṃ gāyatryai padam । etadu haivāsyā etat sa yāvatīyaṃ trayī vidyā tāvaddha jayati yo'syā etadevaṃ padaṃ veda ॥ 2॥
इति अष्टौ अक्षराणि [iti aṣṭau akṣarāṇi] existem oito sílabas* ऋचः यजूंषि सामानि [rcaḥ yajūṃṣi sāmāni] r.caḥ (mantras do rgveda) ya.jūm.ṣi (fórmulas sacrificiais do yajurveda) e sā.mā.ni (cânticos do samaveda)* एकम् पदम् गायत्र्यै ह वै अष्ट अक्षरम् [ekam padam gāyatryai ha vai aṣṭa akṣaram] e o segundo pé da Gāyatrī também consiste em oito sílabas* एतत् उ ह एव एतत् अस्याः [etat u ha eva etat asyāḥ] (então) esses (os três vedas) este (constituem o segundo pé) dela (da gāyatrī)* यः वेद एवम् एतत् पदम् सः अस्याः जयति यावत् इयम् तावत् ह एषु त्रिषु विद्या [yaḥ veda evam etat padam saḥ asyāḥ yāvatī iyam tāvat ha eṣu triṣu vidyā] quem assim conhece este pé (da gāyatrī) conquista até onde esse conhecimento triplo se estende*
5.14.2- Há oito sílabas em r.cah (mantras do rgveda), ya.jum.si (fórmulas sacrificiais do yajurveda) e sa.ma.ni (cânticos do samaveda) e o segundo pé da Gāyatrī também consiste em oito sílabas; Então, esses três Vedas constituem o segundo pé da Gāyatrī. Quem assim conhece este pé da Gāyatrī conquista até onde esse conhecimento triplo se estende.

5.14.3- प्राणोऽपानो व्यान इत्यष्टावक्षराणि अष्टाक्षरं ह वा एकं गायत्र्यै पदमेतदु हैवास्या एतत् स यावदिदं प्राणि तावद्ध जयति योऽस्या एतदेवं पदं वेद अथास्या एतदेव तुरीयं दर्शतं पदं परोरजा य एष तपति यद्वै चतुर्थं तत्तुरीयं दर्शतं पदमिति ददृश इव ह्येष परोरजा इति सर्वमु ह्येवैष रज उपर्युपरि तपत्येवं हैव श्रिया यशसा तपति योऽस्या एतदेवं पदं वेद ॥ ३॥
prāṇo'pāno vyāna ityaṣṭāvakṣarāṇi aṣṭākṣaraṃ ha vā ekaṃ gāyatryai padametadu haivāsyā etat sa yāvadidaṃ prāṇi tāvaddha jayati yo'syā etadevaṃ padaṃ veda athāsyā etadeva turīyaṃ darśataṃ padaṃ parorajā ya eṣa tapati yadvai caturthaṃ tatturīyaṃ darśataṃ padamiti dadṛśa iva hyeṣa parorajā iti sarvamu hyevaiṣa raja uparyupari tapatyevaṃ haiva śriyā yaśasā tapati yo'syā etadevaṃ padaṃ veda ॥ 3॥
ति अष्टौ अक्षराणि [iti aṣṭau akṣarāṇi] existem oito sílabas* प्राणः अपानः व्यानः [prāṇaḥ apānaḥ vyānaḥ] prā.ṇa a.pā.na vy.ā. na* एकम् पदम् गायत्र्यै ह वै अष्ट अक्षरम् [ekam padam gāyatryai ha vai aṣṭa akṣaram] e o terceiro pé da gāyatrī também consiste em oito sílabas* एतत् उ ह एव एतत् अस्याः [etat u ha eva etat asyāḥ] (assim) essas (três formas de prāṇa) constituem o (terceiro pé) da (gāyatrī)* एतत् स यावदिदं प्राणि तावद्ध जयति योऽस्या एतदेवं पदं वेद [etat sa yāvat idaṃ prāṇi tāvaddha jayati ya asyā etat evaṃ padaṃ veda] aquele que conhece assim este pé (da gāyatrī) conquista até onde há prāṇa* अथास्या एतदेव तुरीयं दर्शतं पदं परोरजा [atha asyā etad eva turīyaṃ darśataṃ padaṃ parorajā] agora há aquele (quarto pé) turiya aparentemente visível (darsata) da gāyatrī que nada mais é do que o sol brilhando além do céu (parorajā)* यः एष तपति तत्तुरीयं यत् वै चतुर्थं ददृशे दर्शतं पदमिति एषः इति ह्येवैष तपति उपर्युपरि परोरजा इव रज सर्वमु [yaḥ eṣa tapati tatturīyaṃ yat vai caturthaṃ dadṛśe darśataṃ padam iti eṣaḥ hi iti eva eṣa tapati uparyupari parorajā iva raja sarvam u] aquele turīya que brilha (quarto pé) de fato (é) o quarto perceptível esse é o pé visível (darsatam padam) pois o sol brilha muito além toda a extensão realmente do universo* यः वेद एवम् एतत् पदम् सः अस्याः एवं ह एव तपति श्रिया यशसा [yaḥ veda evam etat padam saḥ asyāḥ evaṃ ha eva tapati śriyā yaśasā] aquele que conhece assim este pé dela (da gāyatrī) desta forma também brilhará com esplendor e glória*
5.14.3- Existem oito sílabas em pra.na, a.pa.na e vy.a.na, e o (terceiro) pé da Gāyatrī também consiste em oito sílabas; Assim, essas (três formas de Prāṇa) constituem o terceiro pé da Gāyatrī. Aquele que conhece assim este pé da Gāyatrī conquista até onde há Prāṇa. Agora, há aquele quarto pé (turiya) aparentemente visível (darsata) da Gāyatrī, que nada mais é do que o sol brilhando além do céu (parorajā). Aquele turīya que brilha (quarto pé) de fato é o quarto perceptível, esse é o pé visível (darsatam padam), pois o sol brilha muito além de toda a extensão do universo. Quem conhece este pé da Gayatri desta forma também brilhará com esplendor e glória.

5.14.4- सैषा गायत्र्येतस्मिंस्तुरीये दर्शते पदे परोरजसि प्रतिष्ठिता तद्वै तत्सत्ये प्रतिष्ठितं चक्षुर्वै सत्यं चक्षुर्हि वै सत्यं तस्माद्यदिदानीं द्वौ विवदमानावेयातामहम् अदर्शं अहमश्रौषमिति य एव एवं ब्रूयादहम् अदर्शमिति तस्मा एव श्रद्दध्याम । तद्वै तत्सत्यं बले प्रतिष्ठितं प्राणो वै बलं तत्प्राणे प्रतिष्ठितं तस्मादाहुर्बलं सत्यादोगीय इत्येवं वेषा गायत्र्यध्यात्मं प्रतिष्ठिता । सा हैषा गयांस्तत्रे प्राणा वै गयास्तत्प्राणांस्तत्रे तद्यद्गयांस्तत्रे तस्माद् गायत्री नाम । स यामेवामूं सावित्रीमन्वाहैषैव सा । स यस्मा अन्वाह तस्य प्राणाꣳस्त्रायते ॥ ४॥
saiṣā gāyatryetasmiṃsturīye darśate pade parorajasi pratiṣṭhitā tadvai tatsatye pratiṣṭhitaṃ cakṣurvai satyaṃ cakṣurhi vai satyaṃ tasmādyadidānīṃ dvau vivadamānāveyātāmaham adarśaṃ ahamaśrauṣamiti ya eva evaṃ brūyādaham adarśamiti tasmā eva śraddadhyāma । tadvai tatsatyaṃ bale pratiṣṭhitaṃ prāṇo vai balaṃ tatprāṇe pratiṣṭhitaṃ tasmādāhurbalaṃ satyādogīya ityevaṃ veṣā gāyatryadhyātmaṃ pratiṣṭhitā । sā haiṣā gayāṃstatre prāṇā vai gayāstatprāṇāṃstatre tadyadgayāṃstatre tasmād gāyatrī nāma । sa yāmevāmūṃ sāvitrīmanvāhaiṣaiva sā । sa yasmā anvāha tasya prāṇāꣳstrāyate ॥ 4॥
एषा सा गायत्री प्रतिष्ठिता [eṣā sā gāyatrī pratiṣṭhitā] essa gāyatrī repousa sobre* एतस्मिन् तुरीये पदे [etasmin turīye pade] aquele turīya (o quarto) pé* दर्शते परोरजसि [darśate parorajasi] aparentemente visível, além do céu* तत् वै तत् प्रतिष्ठितम् सत्ये [tat vai tat pratiṣṭhitam satye] esse pé repousa na verdade* सत्यम् वै चक्षुः [satyam vai cakṣuḥ] a verdade de fato é a visão* हि सत्यम् वै चक्षुः [hi satyam vai cakṣuḥ] pois a verdade de fato é visível* तस्मात् यत् इदानीम् द्वौ एयाताम् विवदमानौ अहम् अदर्शम् अहम् अश्रौषम् [tasmāt yat idānīm dvau eyātām vivadamānau aham adarśam aham aśrauṣam] por isso se duas (pessoas) ao discutir (uma dizendo) eu vi (e a outra dizendo) eu ouvi* इति यः एवम् श्रद्दध्याम एव इति तत् वै तत् तस्मै ब्रूयात् अहम् अदर्शम् [iti yaḥ evam śraddadhyāma eva iti tat vai tat tasmai brūyāt aham adarśam] aquele em quem confiaríamos de fato é aquela que diz que viu* सत्यम् प्रतिष्ठितम् बले [satyaṃ pratiṣṭhitam bale] a verdade baseia-se na força* प्राणः वै बलम् [prāṇaḥ vai balam] prāṇa realmente é força* तस्मात् प्रतिष्ठितम् तत् प्राणे [tasmāt pratiṣṭhitam tat prāṇe] portanto a (a verdade) repousa sobre o prāṇa* आहु: बलम् ओगीयः सत्यात् [āhu: balam ogīyaḥ satyāt] por isso diz-se que a força é mais poderosa que a verdade* इति एवम् उ एषा गायत्री प्रतिष्ठिता अध्यात्मम् [iti evam u eṣā gāyatrī pratiṣṭhitā adhyātmam] assim a gāyatrī é baseada no ātman (como prāṇa)* सा ह तत्रे एषा गयान् [sā ha tatre eṣā gayān] aquela (a gāyatrī) protege a riqueza (gaya)* गयाः वै प्राणाः तत् तत्रे प्राणान् [gayāḥ vai prāṇāḥ tat tatre prāṇān] de fato a riqueza (de alguém) são os prāṇas por isso ela protege os prāṇas* तत् तस्मात् गायत्री नाम यत् तत्रे गयान् [tat tasmāt gāyatrī nāma yat tatre gayān] ela recebeu o nome de gāyatrī porque protege a riqueza (gaya)* सः अमूम् सावित्रीम् याम् एव अन्वाह एव सा एषा [saḥ amūm sāvitrīm yām eva anvāha eva sā eṣā] o verso sāvitrī que se repete é exatamente isso* सः त्रायते तस्य प्राणान् यस्मै अन्वाह [saḥ trāyate tasya prāṇān yasmai anvāha] ele protege o prāṇa de quem o repete*
5.14.4- A Gāyatrī repousa sobre aquele quarto pé, aparentemente visível, além do céu. Esse pé repousa na verdade. A verdade de fato é a visão. Pois a verdade é, certamente, visível. Por isso se duas pessoas ao discutir, uma dizendo 'eu vi' e a outra dizendo 'eu ouvi'; Aquela em quem confiaríamos de fato é aquela que diz que viu. A verdade baseia-se na força. Prāṇa realmente é força. Portanto, a verdade repousa sobre o prāṇa. Por isso, diz-se que a força é mais poderosa que a verdade. Assim, a Gāyatrī é baseada no Ātman (como prāṇa). A Gāyatrī protege a riqueza (gaya). A riqueza de alguém de fato são os prāṇas; por isso ela protege os prāṇas. Ela recebeu o nome de "Gāyatrī" porque protege a riqueza (gaya). O verso Sāvitrī que se repete é exatamente isso: ele protege o prāṇa de quem o repete.

5.14.5- तां हैतामेके सावित्रीमनुष्टुभमन्वाहुः वागनुष्टुप् एतद्वाचमनुब्रूम इति । न तथा कुर्यात् गायत्रीमेव सावित्रीमनुब्रूयात् । यदि ह वा अप्येवंविद्बह्विव प्रतिगृह्णाति न हैव तद्गायत्र्या एकंचन पदं प्रति ॥ ५॥
tāṃ haitāmeke sāvitrīmanuṣṭubhamanvāhuḥ vāganuṣṭup etadvācamanubrūma iti । na tathā kuryāt gāyatrīmeva sāvitrīmanubrūyāt । yadi ha vā apyevaṃvidbahviva pratigṛhṇāti na haiva tadgāyatryā ekaṃcana padaṃ prati ॥ 5॥
एके अन्वाहुः तां ह सावित्रीम् एताम् अनुष्टुभम् [eke anvāhuḥ tāṃ ha sāvitrīm etām anuṣṭubham] alguns recitam a sāvitrī com métrica anushṭubh* वाक् अनुष्टुप् [vāk anuṣṭup] (dizendo) a fala está na métrica anushṭubh* इति तथा अनुबूम एतत् वाचम् [iti tathā anubūma etat vācam] assim recitamos essa fala* न कुर्यात् [na kuryāt] não se deve fazer (isso)* अनुब्रूयात् सावित्रीम् एव गायत्रीम् [anubrūyāt sāvitrīm eva gāyatrīm] deve-se recitar a sāvitrī somente com métrica gāyatrī* यदि ह वै अपि एवंवित् प्रतिगृह्णाति बहु [yadi ha vai api evaṃvit pratigṛhṇāti bahu] e mesmo aquele que sabe disso receba muito* इव तत् न ह एव एकञ्चन पदम् प्रति गायत्र्याः [iva tat na ha eva ekañcana padam prati gāyatryāḥ] ainda assim isso não se compara a um pé da Gâyatrî*
5.14.5- Alguns recitam a Sāvitrī com métrica Anushṭubh, dizendo: "A fala está na métrica Anushṭubh; assim Recitamos essa fala.” - Não se deve fazer isso. Deve-se recitar a Sāvitrī somente com métrica Gāyatrī. E mesmo aquele que sabe disso receba muito, ainda assim isso não se compara a um pé da Gâyatrî.

5.14.6- स य इमांस्त्रींल्लोकान्पूर्णान्प्रतिगृह्णीयात् सोऽस्या एतत्प्रथमं पदमाप्नुयाद् । अथ यावतीयं त्रयी विद्या यस्तावत्प्रतिगृह्णीयात् सोस्या एतद्द्वितीयं पदमाप्नुयादथ यावदिदं प्राणि यस्तावत्प्रतिगृह्णीयात् सोऽस्या एतत्तृतीयं पदमाप्नुयादथास्या एतदेव तुरीयं दर्शतं पदं परोरजा य एष तपति नैव केन चनाप्यं कुत उ एतावत्प्रतिगृह्णीयात् ॥ ६॥
sa ya imāṃstrīṃllokānpūrṇānpratigṛhṇīyāt so'syā etatprathamaṃ padamāpnuyād । atha yāvatīyaṃ trayī vidyā yastāvatpratigṛhṇīyāt sosyā etaddvitīyaṃ padamāpnuyādatha yāvadidaṃ prāṇi yastāvatpratigṛhṇīyāt so'syā etattṛtīyaṃ padamāpnuyādathāsyā etadeva turīyaṃ darśataṃ padaṃ parorajā ya eṣa tapati naiva kena canāpyaṃ kuta u etāvatpratigṛhṇīyāt ॥ 6॥
स यः प्रतिगृह्णीयात् इमां त्री लोकान् पूर्णान् [sa yaḥ pratigṛhṇīyāt imāṃ trī lokān pūrṇān] aquele (que aceitar) esses três mundos completos* आप्नुयात् स एतत् प्रथमं पदम् अस्या [āpnuyāt sa etat prathamaṃ padam asyā] estará recebendo os frutos do primeiro pé dela (da gāyatrī)* अथ यावत् ईयं त्रयी विद्या यत् तावद् प्रतिगृह्णीयात् स अस्या एतद् द्वितीयं पदम् आप्नुयात् [atha yāvat īyaṃ trayī vidyā yat tāvad pratigṛhṇīyāt sa asyā etad dvitīyaṃ padam āpnuyāt] se alguém recebesse um presente tão extenso quanto o tríplice veda ele teria obtido seu segundo pé* अथ यावत् इदं प्राणि य तावत् प्रतिगृह्णीयात् स अस्या एतत् तृतीयं पदम् आप्नुयात् [atha yāvat idaṃ prāṇi ya tāvat pratigṛhṇīyāt sa asyā etat tṛtīyaṃ padam āpnuyāt] e se alguém recebesse um presente que se estendesse até onde existe prāṇa, ele teria obtido seu terceiro pé* अथ अस्या एतत् एव तुरीयं दर्शतं पदं परोरजा य एष तपति [atha asyā etat eva turīyaṃ darśataṃ padaṃ parorajā ya eṣa tapati] depois há aquele quarto pé aparentemente visível (da gayatri) que nada mais é do que o sol brilhando além do céu* न एव केनचन आप्यं कुत उ एतावत् प्रतिगृह्णीयात् [na eva kenacana āpyaṃ kuta u etāvat pratigṛhṇīyāt] e ninguém pode obter isso na verdade como alguém poderia receber um presente tão extenso quanto esse*
5.14.6- Aquele que aceitar esses três mundos completos, estará recebendo os frutos do primeiro pé da Gāyatrī. Se alguém recebesse um presente tão extenso quanto os três Vedas, ele teria obtido seu segundo pé. E se alguém recebesse um presente que se estendesse até onde existe prāṇa, ele teria obtido seu terceiro pé. Depois, há aquele quarto pé aparentemente visível da Gayatri, que nada mais é do que o sol brilhando além do céu. E ninguém pode obter isso. Na verdade, como alguém poderia receber um presente tão extenso quanto esse?

5.14.7- तस्या उपस्थानं गायत्र्यस्येकपदी द्विपदी त्रिपदी चतुष्पद्यपदसि न हि पद्यसे । नमस्ते तुरीयाय दर्शताय पदाय परोरजसे असावदो मा प्रापदिति यं द्विष्यादसावस्मै कामो मा समृद्धीति वा न हैवास्मै स कामः समृद्ध्यते यस्मा एवमुपतिष्ठते अहमदः प्रापमिति वा ॥ ७॥
tasyā upasthānaṃ gāyatryasyekapadī dvipadī tripadī catuṣpadyapadasi na hi padyase । namaste turīyāya darśatāya padāya parorajase asāvado mā prāpaditi yaṃ dviṣyādasāvasmai kāmo mā samṛddhīti vā na haivāsmai sa kāmaḥ samṛddhyate yasmā evamupatiṣṭhate ahamadaḥ prāpamiti vā ॥ 7॥
उपस्थानम् तस्याः [upasthānam tasyāḥ] devoção à (gāyatrī)* गायत्रि असि एकपदी द्विपदी त्रिपदी चतुष्पदी [gāyatri asi ekapadī dvipadī tripadī catuṣpadī] ó gāyatrī tu tens um pé dois pés três pés quatro pés* असि अपत् हि न पद्यसे [asi apat hi na padyase] tu estás sem pés pois és inacessível* नमः ते तुरीयाय पदाय दर्शताय परोरजसे [namaḥ te turīyāya padāya darśatāya parorajase] saudações a ti quarto pé aparentemente visível e além dos céus* असौ द्विष्यात् मा प्रापत् अस्मै असौ अदः इति वा मा समृद्धि कामः [asau dviṣyāt mā prāpat asmai adaḥ iti vā mā samṛddhi kāmaḥ] se alguém que odeia alguém e diz que ele não obtenha isso ou que ele não realize esse desejo* एवम् सः कामः न अस्मै समृद्धते इति यम् यस्मै उपतिष्ठते [evam saḥ kāmaḥ na asmai samṛddhate iti yam yasmai upatiṣṭhate] então esse desejo não é realizado para aquele contra o qual ele ora* इति वा अहम् प्रापम् अदः ह एव [iti vā aham prāpam adaḥ ha eva] ou ele pode dizer posso obter isso*
5.14.7- Devoção à Gāyatrī: "Ó Gāyatrī, tu tens um pé, dois pés, três pés, quatro pés. Tu estás sem pés, pois és inacessível. Saudações a ti, quarto pé, aparentemente visível e além dos céus." - Se alguém que odeia alguém e diz: "Que ele não obtenha isso", ou "Que ele não realize esse desejo", então esse desejo não é realizado para aquele contra o qual ele ora, ou ele pode dizer: "Posso obter isso!"

5.14.8- एतद्ध वै तज्जनको वैदेहो बुडिलमाश्वतराश्विमुवाच यन्नु हो तद्गायत्रीविदब्रूथा अथ कथं हस्ती भूतो वहसीति । मुखं ह्यस्याः सम्राण् न विदां चकारेति होवाच । तस्या अग्निरेव मुखं यदि ह वा अपि बह्विवाग्नावभ्यादधति सर्वमेव तत्सन्दहत्येवं हैवैवंविद् यद्यपि बह्विव पापं कुरुते सर्वमेव तत्सम्प्साय शुद्धः पूतोऽजरोऽमृतः सम्भवति ॥ ८॥
etaddha vai tajjanako vaideho buḍilamāśvatarāśvimuvāca yannu ho tadgāyatrīvidabrūthā atha kathaṃ hastī bhūto vahasīti । mukhaṃ hyasyāḥ samrāṇ na vidāṃ cakāreti hovāca । tasyā agnireva mukhaṃ yadi ha vā api bahvivāgnāvabhyādadhati sarvameva tatsandahatyevaṃ haivaivaṃvid yadyapi bahviva pāpaṃ kurute sarvameva tatsampsāya śuddhaḥ pūto'jaro'mṛtaḥ sambhavati ॥ 8॥
तत् एतत् ह वै जनकः वैदेहः उवाच बुडिलम् आश्वतराश्विम् [tat etat ha vai janakaḥ vaidehaḥ uvāca buḍilam āśvatarāśvim] sobre esse assunto janaka de videha disse a buḍila aśvatarāśva* हो अब्रूथाः तत् यत् नु गायत्रीवित् [ho abrūthāḥ tat yat nu gāyatrīvit] oi você afirmou conhecer bem a gāyatrī* हो अथ कथम् हस्तीभूतः वहसि [ho atha katham hastībhūtaḥ vahasi] então como é que você se transformou em um elefante que transporta cargas* इति उवाच हि न विदाञ्चकार अस्याः मुखम् सम्राट् [iti uvāca hi na vidāñcakāra asyāḥ mukham samrāṭ] ele (buḍila) respondeu mas eu não conhecia sua boca ó majestade* इति अग्निः एव तस्याः मुखम् [iti agniḥ eva tasyāḥ mukham] (Janaka disse:) fogo de fato é sua boca* यदि ह वै अपि अभ्यादधीत बहु इव अग्नौ [yadi ha vai api abhyādadhīta bahu iva agnau] mesmo que coloquem uma grande quantidade de combustível no fogo* तत् सर्वम् एव सन्दहति [tat sarvam eva sandahati] tudo isso de fato é queimado* एवं ह एव एवंवित् यदि अपि कुरुते बहु इव पापम् [evaṃ ha eva evaṃvit yadi api kurute bahu iva pāpam] da mesma forma, um homem que sabe disso mesmo que cometa muitos pecados* संप्साय एव तत् सर्वम् सम्भवति पूतः शुद्धः अजरः अमृतः [saṃpsāya eva tat sarvam sambhavati pūtaḥ śuddhaḥ ajaraḥ amṛtaḥ] consome todos eles e se torna puro limpo imperecível e imortal*
5.14.8- Sobre esse assunto, Janaka de Videha, disse a Buḍila Aśvatarāśva: "Oi! Você afirmou conhecer bem a Gāyatrī? Então, como é que você se transformou em um elefante que transporta cargas?" Buḍila respondeu: "Mas eu não conhecia sua boca, ó Majestade." - Janaka disse: "Fogo é sua boca. Mesmo que coloquem uma grande quantidade de combustível no fogo, tudo é queimado. Da mesma forma, um homem que sabe disso, mesmo que cometa muitos pecados, consome todos eles e se torna puro, limpo, imperecível e imortal."

। अथ पञ्चदशं ब्राह्मणम् । - atha pañcadaśaṃ brāhmaṇam - Agora o Décimo Quinto Brāhmaṇa

5.15.1- हिरण्मयेन पात्रेण सत्यस्यापिहितं मुखम् । तत्त्वं पूषन्नपावृणु सत्यधर्माय दृष्टये ॥ पूषन्नेकर्षे यम सूर्य प्राजापत्य व्यूह रश्मीन् । समूह तेजो यत्ते रूपं कल्याणतमं तत्ते पश्यामि योऽसावसौ पुरुषः सोऽहमस्मि ॥ वायुरनिलममृतमथेदं भस्मान्तं शरीरम् | ओं क्रतो स्मर कृतं स्मर क्रतो स्मर कृतं स्मर ॥ अग्ने नय सुपथा राये अस्मान्विश्वानि देव वयुनानि विद्वान् । युयोध्यस्मज्जुहुराणमेनो भूयिष्ठां ते नम उक्तिं विधेम ॥ १ ॥
hiraṇmayena pātreṇa satyasyāpihitaṃ mukham | tattvaṃ pūṣannapāvṛṇu satyadharmāya dṛṣṭaye | pūṣannekarṣe yama sūrya prājāpatya vyūha raśmīn । samūha tejo yatte rūpaṃ kalyāṇatamaṃ tatte paśyāmi yo'sāvasau puruṣaḥ so'hamasmi ॥ vāyuranilamamṛtamathedaṃ bhasmāntaṃ śarīram | oṃ krato smara kṛtaṃ smara krato smara kṛtaṃ smara | agne naya supathā rāye asmānviśvāni deva vayunāni vidvān | yuyodhyasmajjuhurāṇameno bhūyiṣṭhāṃ te nama uktiṃ vidhema ॥ 1 ॥
मुखम् [mukham] a face* सत्यस्य [satyasya] da verdade* अपिहितम् [apihitam] está coberta* पात्रेण [pātreṇa] com uma máscara* हिरण्मयेन [hiraṇmayena] dourada* त्वम् [tvam] tu* पूषन् [pūṣan] ó pūṣan* अपावृणु [apāvṛṇu] remova* तत् [tat] isso* सत्यधर्माय [satyadharmāya] para que o devoto da verdade* दृष्टये [dṛṣṭaye] possa vê-la* पूषन् [pūṣan] ó pūṣan, sol protetor* एकर्षे [ekarṣe] ó ekarṣi, único vidente* यम [yama] ó yama, controlador* सूर्य [sūrya] ó sūrya, iluminador* प्राजापत्य [prājāpatya] ó prājāpatya, filho de prajāpati o criador* व्यूह [vyūha] recolha* रश्मीन् [raśmīn] teus raios* समूह [samūha] e retire* तेजः [tejaḥ] sua luz* यत् [yat] para que* पश्यामि [paśyāmi] eu possa ver* ते [te] tua* रूपम् [rūpam] forma* कल्याणतमम् [kalyāṇatamam] mais adorável* / अहम् [aham] eu* अस्मि [asmi] sou* असौ [asau] ele* तत् [tat] aquele* पुरुषः [puruṣaḥ] puruṣa* यः [yaḥ] que* असौ सः ते [asau saḥ te] se encontra em ti* वायुः [vāyuḥ] o ar (vāyu)* अथ [atha] então* अनिलम् [anilam] (se tornou) o ar (anila)* अमृतम् [amṛtam] imortal* इदम् [idam] e este* शरीरम् [śarīram] corpo* भस्मान्तं [bhasmāntaṃ] foi reduzido a cinzas* / ओं [oṃ] Oṃ* क्रतो [krato] ó kratu* स्मर [smara] lembre-se* स्मर [smara] lembre-se*कृतं [kṛtaṃ] dos atos* क्रतो [krato] ó kratu* स्मर [smara] lembre-se* स्मर [smara] lembre-se* कृतं [kṛtaṃ] das ações* अग्ने [agne] ó agni* नय [naya] conduza* अस्मान् [asmān] nos* राये [rāye] à fortuna* सुपथा [supathā] pelo bom caminho* विद्वान् [vidvān] sabendo* देव [deva] ó deva* विश्वानि [viśvāni] de todas* वयुनानि [vayunān] nossas ações* / युयोधि [yuyodhi] remova* अस्मत् [asmat] de nós* एनः [enaḥ] o pecado* जुहुराणम् [juhurāṇam] degradante* / विधेम [vidhema] oferecemos* ते [te] a ti* भूयिष्ठाम् [bhūyiṣṭhām] nossas prezadas* नम उक्तिम् [nama uktim] reverências*
5.15.1- A face da verdade está coberta com uma máscara dourada; Ó Pūṣan, remova-a para que o devoto da verdade possa vê-la. O! Pūṣan, sol protetor; O! Ekarṣi, único vidente; O! Yama, controlador; O! Sūrya, sol; O! Prajāpatya, filho de Prajāpati o criador; Recolha Teus raios e retire Tua luz, para que eu possa ver Tua forma mais adorável. Eu sou aquele Puruṣa que se encontra dentro de Ti. O ar, então, se tornou ar imortal e este corpo foi reduzido a cinzas. Oṃ, kratu, lembre-se, lembre-se dos atos; Ó kratu, lembre-se, lembre-se das ações. Ó Agni, conduza-nos à fortuna pelo bom caminho, sabendo, ó Deva, de todas nossas ações. Remova de nós o pecado degradante. Oferecemos a ti nossas prezadas reverências.

॥ इति पञ्चमोऽध्यायः ॥ - iti pañcamo'dhyāyaḥ - Assim termina o Quinto Capítulo

Nenhum comentário: