05/06/2021

Brihadaranyaka Upanishad III


॥ अथ तृतीयोध्यायः ॥ - atha tṛtīyodhyāyaḥ - Agora o Terceiro  Adhyāya (Capítulo)
। अथ प्रथमं ब्राह्मणम् । - atha prathamaṃ brāhmaṇam - Agora o Primeiro Brāhmaṇa - Versos (1 a 10)

3.1.1- ॐ जनको ह वैदेहो बहुदक्षिणेन यज्ञेनेजे । तत्र ह कुरुपञ्चालानां ब्राह्मणा अभिसमेता बभूवुस्तस्य ह जनकस्य वैदेहस्य विजिज्ञासा बभूव कः स्विदेषां ब्राह्मणानामनूचानतम इति । स ह गवां सहस्रमवरुरोध दशदश पादा एकैकस्याः श‍ृङ्गयोराबद्धा बभूवुः ॥ १॥
Oṃ janako ha vaideho bahudakṣiṇena yajñeneje । tatra ha kurupañcālānāṃ brāhmaṇā abhisametā babhūvustasya ha janakasya vaidehasya vijijñāsā babhūva kaḥ svideṣāṃ brāhmaṇānāmanūcānatama iti । sa ha gavāṃ sahasramavarurodha daśadaśa pādā ekaikasyāḥ śa‍ṛṅgayorābaddhā babhūvuḥ ॥ 1॥
ॐ [oṃ]* जनकः वैदेहः [janakaḥ vaidehaḥ] janaka de videha* ह ईजे यज्ञेन [ha īje yajñena] realizou um sacrifício* तत्र ह [tatra ha] no qual* बहु दक्षिणेन [bahu dakṣiṇena] foram distribuídos muitos presentes* / ब्राह्मणाः [brāhmaṇāḥ] brāhmaṇas* कुरुपञ्चालानाम् [kurupañcālānām] das regiões do kuru e pañcāla* बभूवुः अभिसमेताः [babhūvuḥ abhisametāḥ] foram reunidos (lá)* / जनकस्य वैदेहस्य [janakasya vaidehasya] Janaka de videha* विजिज्ञासा [vijijñāsā] desejava saber* कः स्वित् एषां ब्राह्मणानाम् अनूचानतमः [kaḥ svit eṣāṃ brāhmaṇānām anūcānatamaḥ] qual desses brāhmaṇānas era o mais versado nos (vedas)* / इति सः ह [iti saḥ ha] então ele* अवरुरोध [avarurodha] confinou* सहस्रम् [sahasram] mil* गवाम् तस्य ह [gavām tasya ha] vacas em (um curral)* बभूव आबद्धाः शृङ्गयोः एकैकस्याः [babhūva ābaddhāḥ śṛṅgayoḥ ekaikasyāḥ] e nos chifres de cada foram amarrados adornos* दशदश पादाःबभूवुः [daśadaśa pādāḥ babhūvuḥ] onde foram colocados dez pādas (de ouro)*
3.1.1- Om. Janaka, Rei de Videha, realizou um sacrifício no qual foram distribuídos muitos presentes. Brāhmaṇas das regiões de Kuru e Pañcāla foram reunidos lá. Janaka de Videha desejava saber qual desses brāhmaṇas era o mais versado nos Vedas. Então ele confinou mil vacas em um curral e nos chifres de cada vaca foram amarrados adornos onde foram colocados dez pādās de ouro.

3.1.2- तान्होवाच ब्राह्मणा भगवन्तो यो वो ब्रह्मिष्ठः स एता गा उदजतामिति । ते ह ब्राह्मणा न दधृषुरथ ह याज्ञवल्क्यः स्वमेव ब्रह्मचारिणमुवाचैताः सोम्योदज सामश्रवा३ इति । ता होदाचकार । ते ह ब्राह्मणाश्चुक्रुधुः कथं नु नो ब्रह्मिष्ठो ब्रुवीतेत्यथ ह जनकस्य वैदेहस्य होताऽश्वलो बभूव । स हैनं पप्रच्छ त्वं नु खलु नो याज्ञवल्क्य ब्रह्मिष्ठोऽसी इति । स होवाच नमो वयं ब्रह्मिष्ठाय कुर्मो गोकामा एव वयं स्म इति । तं ह तत एव प्रष्टुं दध्रे होताऽश्वलः ॥ २॥
tānhovāca brāhmaṇā bhagavanto yo vo brahmiṣṭhaḥ sa etā gā udajatāmiti । te ha brāhmaṇā na dadhṛṣuratha ha yājñavalkyaḥ svameva brahmacāriṇamuvācaitāḥ somyodaja sāmaśravā iti । tā hodācakāra । te ha brāhmaṇāścukrudhuḥ kathaṃ nu no brahmiṣṭho bruvītetyatha ha janakasya vaidehasya hotā'śvalo babhūva । sa hainaṃ papraccha tvaṃ nu khalu no yājñavalkya brahmiṣṭho'sī iti । sa hovāca namo vayaṃ brahmiṣṭhāya kurmo gokāmā eva vayaṃ sma iti । taṃ ha tata eva praṣṭuṃ dadhre hotā'śvalaḥ ॥ 2॥
सः [saḥ] ele (janaka)* उवाच ह [uvāca ha] disse* तान् [tān] a eles* भगवन्तः [bhagavantaḥ] veneráveis* ब्राह्मणाः [brāhmaṇāḥ] brāhmanas* यः ब्रह्मिष्ठः [yaḥ brahmiṣṭhaḥ] que o melhorr erudito védico* वाम् [vām] entre vocês* उदजताम् [udajatām] leve* एताः [etāḥ] essas* गाः [gāḥ] vacas (para casa)* न इति ते ह [na iti te ha] nenhum dos* ब्राह्मणाः [brāhmaṇāḥ] brāhmanas* दधृषुः [dadhṛṣuḥ] ousou* / अथ ह [atha ha] então* याज्ञवल्क्यः [yājñavalkya] yājñavalkya* उवाच [uvāca] disse* स्वम् एव ब्रह्मचारिणम् [svam eva brahmacāriṇam] ao seu próprio aluno* सोम्य [somya] querido* सामश्रवा३ [sāmaśravā] sāmaśravas* उदज [udaja] leve* एताः [etāḥ] essas (vacas)* इति ताः [iti tāḥ] e (ele)* होदाचकार ह [hodācakāra ha] as levou* / ते ह ब्राह्मणाः [te ha brāhmaṇāḥ] os brāhmanas* चुक्रुधुः [cukrudhuḥ] ficaram furiosos* कथम् [katham] como* ब्रुवीत [bruvīta] (ele) ousa (considerar a si mesmo)* ब्रह्मिष्ठः [brahmiṣṭhaḥ] o melhor erudito védico* नः [naḥ] entre todos nós* / अथ ह [atha ha] agora* बभूव अश्वलः होता [babhūva aśvalaḥ hotā] entre eles estava aśvala um sacerdote invocador* इति जनकस्य वैदेहस्य [iti janakasya vaidehasya] de janaka de videha* सः [saḥ] ele* पप्रच्छ ह [papraccha ha] perguntou* एनम् [enam] a ele* याज्ञवल्क्य [yājñavalkya] yājñavalkya* त्वं नु [tvaṃ nu] você* खलु [khalu] de fato* ब्रह्मिष्ठः असी [brahmiṣṭhaḥ asī] é o melhor erudito védico que há* नः [naḥ] entre nós* / इति सः ह [iti saḥ ha] ele* उवाच [uvāca] respondeu* वयम् नमः कुर्मः [vayam namaḥ kurmaḥ] curvo-me* ब्रह्मिष्ठाय [brahmiṣṭhāya] ao melhor erudito védico* वयम् एव इति ततः एव ह गोकामाः [vayam eva iti tataḥ eva ha gokāmāḥ] mas apenas desejo ter essas vacas* / होता अश्वलः [hotā aśvalaḥ] o sacerdote invocador aśvala* दध्रे [dadhre] resolveu* प्रष्टुम् तम् [praṣṭum tam] (então) questioná-lo*
3.1.2- Janaka disse a eles, 'Veneráveis ​​Brāhmanas, que o melhor erudito Védico entre vocês leve essas vacas para casa.' Nenhum dos Brāhmaṇas ousou. Então, Yājñavalkya disse ao seu próprio aluno, 'Querido Sāmaśravas leve essas vacas.' e ele as levou. Os Brāhmaṇas ficaram furiosos. 'Como ele ousa considerar a si mesmo o melhor erudito Védico entre todos nós?' Agora, entre eles estava Aśvala um sacerdote invocador de Janaka de Videha. Ele então perguntou a Yājñavalkya, ‘Yājñavalkya, você é de fato o maior erudito védico que há entre nós? 'Ele respondeu,' Curvo-me ao maior erudito Védico, mas apenas desejo ter essas vacas'. Aśvala, o sacerdote invocador, resolveu, então, questioná-lo.

3.1.3- याज्ञवल्क्येति होवाच यदिदं सर्वं मृत्युनाऽऽप्तम् सर्वं मृत्युनाऽभिपन्नं केन यजमानो मृत्योराप्तिमतिमुच्यत इति । होत्रर्त्विजाऽइना वाचा वाग्वै यज्ञस्य होता । तद्येयं वाक् सोऽयमग्निः स होता सा मुक्तिः साऽतिमुक्तिः ॥ ३॥
yājñavalkyeti hovāca yadidam sarvaṃ mṛtyunā''ptam, sarvaṃ mṛtyunā'bhipannaṃ kena yajamāno mṛtyorāptimatimucyata iti । hotrartvijā'inā vācā vāgvai yajñasya hotā । tadyeyaṃ vāk so'yamagniḥ sa hotā sā muktiḥ sā'timuktiḥ ॥ 3॥
याज्ञवल्क्य [yājñavalkya] yājñavalkya* इति उवाच ह [iti uvāca ha] disse ele (aśvala)* यत सर्वम् इदम् [yata sarvam idam] uma vez que tudo isso (conectado com o sacrifício)* आप्तम् [āptam] (é) alcançado* मृत्युना [mṛtyunā] pela morte* सर्वम् [sarvam] e tudo* अभिपन्नम् [abhipannam] dominado*मृत्युना [mṛtyunā] pela morte* केन [kena] através do que* यजमानः [yajamānaḥ] o sacrificador* अतिमुच्यते [atimucyate] se livra* आप्तिम् [āptim] do alcance* मृत्योः [mṛtyoḥ] da morte* / इति होत्रा ऋत्विजा [iti hotrā ṛtvijā] (respondeu yājñavalkya) através do sacerdote invocador* वाचा [vācā] e da fala* अग्निना [agninā] (considerada como) fogo* वाक् यज्ञस्य [vak yajñasya] a fala do sacrificador* वै [vai] de fato* होता [hotā] (é) o sacerdote invocador* तत् या इयम् [tat yā iyam] esta* वाक् [vāk] fala (é)* सः अयम् अग्निः [saḥ ayam agniḥ] este fogo* / सः [saḥ] este (o fogo)* होता [hotā] (é) o sacerdote invocador* / सः [saḥ] esse (o fogo)* मुक्तिः [muktiḥ] (é o meio para a) liberação* / सा अतिमुक्तिः [sā atimuktiḥ] esta é a liberação completa*
3.1.3- Aśvala disse a Yajnavalkya - ‘Uma vez que tudo isso (conectado com o sacrifício) é alcançado pela morte e tudo é dominado por ela, através do que o sacrificador se livra do alcance da morte? (Respondeu Yājñavalkya): "Através do sacerdote invocador e da fala - considerada como fogo. A fala do sacrificador é de fato o sacerdote invocador. Esta fala é este fogo. O fogo é o sacerdote invocador. Esse fogo é o meio para a liberação; esta é a liberação completa.'

3.1.4- याज्ञवल्क्येति होवाच यदिदं सर्वमहोरात्राभ्यामाप्तम् सर्वमहोरात्राभ्यामभिपन्नं केन यजमानोऽहोरात्रयोराप्तिमतिमुच्यत इत्यध्वर्युणर्त्विजा चक्षुषाऽऽदित्येन चक्षुर्वै यज्ञस्याध्वर्युस्तद्यदिदं चक्षुः सोऽसावादित्यः सोऽध्वर्युः सा मुक्तिः साऽतिमुक्तिः ॥ ४॥
yājñavalkyeti hovāca yadidaṃ sarvamahorātrābhyāmāptam sarvamahorātrābhyāmabhipannaṃ kena yajamāno'horātrayorāptimatimucyata ityadhvaryuṇartvijā cakṣuṣā''dityena cakṣurvai yajñasyādhvaryustadyadidaṃ cakṣuḥ so'sāvādityaḥ so'dhvaryuḥ sā muktiḥ sā'timuktiḥ ॥ 4॥
याज्ञवल्क्य [yājñavalkya] yājñavalkya* इति उवाच ह [iti uvāca ha] disse ele (aśvala)* यत सर्वम् इदम् [yata sarvam idam] uma vez que tudo isso (é capturado)* अहोरात्राभ्याम् [ahorātrābhyām] de dia e de noite* सर्वम् [sarvam] e tudo* अभिपन्नम् [abhipannam] é dominado (por eles)* केन [kena] através do que* यजमानः [yajamānaḥ] o sacrificador* अतिमुच्यते [atimucyate] se livra* आप्तिम् [āptim] do alcance* अहोरात्रयोः [ahorātrayoḥ] do dia e da noite* / अध्वर्युणा ऋत्विजा [adhvaryuṇā ṛtvijā] (respondeu yājñavalkya) através do sacerdote adhvaryu* चक्षुषा [cakṣuṣā] (e) do olho* आदित्येन [ādityena] visto como o sol* चक्षुः [cakṣuḥ] o olho do sacrificador* वै [vai] de fato* अध्वर्युः [adhvaryuḥ] (é) o adhvaryu* इदम् चक्षुः [idam cakṣuḥ] este olho* असौ आदित्यः [asau ādityaḥ] é o sol*/ सः [saḥ] este (sol)* अध्वर्युः [adhvaryuḥ] (é) o adhvaryu* / सः [saḥ] esse (sol)* मुक्तिः [muktiḥ] (é o meio para a) liberação* / सा अतिमुक्तिः [sā atimuktiḥ] esta é a liberação completa*
3.1.4- Aśvala disse a Yajnavalkya - ‘Uma vez que tudo isso é capturado de dia e noite, e tudo é dominado por eles, por que meios o sacrificador se livra do alcance do dia e da noite?’. (Respondeu Yājñavalkya) 'Através do sacerdote chamado Adhvaryu e do olho - visto como o sol. O olho do sacrificador é de fato o Adhvaryu. Este olho é o sol. O sol é o Adhvaryu. Esse sol é o meio para a liberação; esta é a liberação completa.'

3.1.5- याज्ञवल्क्येति होवाच यदिदं सर्वं पूर्वपक्षापरपक्षाभ्यामाप्तम् सर्वं पूर्वपक्षापरपक्षाभ्यामभिपन्नंम् केन यजमानः पूर्वपक्षापरपक्षयोराप्तिमतिमुच्यत इत्युद्गात्रर्त्विजा वायुना प्राणेन प्राणो वै यज्ञस्योद्गाता । तद्योऽयं प्राणः स वायुः स उद्गाता सा मुक्तिः साऽतिमुक्तिः ॥ ५॥
yājñavalkyeti hovāca yadidaṃ sarvaṃ pūrvapakṣāparapakṣābhyāmāptam sarvaṃ pūrvapakṣāparapakṣābhyāmabhipannaṃ kena yajamānaḥ pūrvapakṣāparapakṣayorāptimatimucyata ityudgātrartvijā vāyunā prāṇena prāṇo vai yajñasyodgātā । tadyo'yaṃ prāṇaḥ sa vāyuḥ sa udgātā sā muktiḥ sā'timuktiḥ ॥ 5॥
याज्ञवल्क्य [yājñavalkya] yājñavalkya* इति उवाच ह [iti uvāca ha] disse ele (aśvala)* यत सर्वम् इदम् [yata sarvam idam] uma vez que tudo isso (é captado)* पूर्वपक्ष अपरपक्षाभ्याम् [pūrvapakṣa aparapakṣābhyām] pelas quinzenas claras e escuras da lua* सर्वम् [sarvam] e tudo* अभिपन्नम् [abhipannam] é dominado (por elas)* केन [kena] através do que* यजमानः [yajamānaḥ] o sacrificador* अतिमुच्यते [atimucyate] se livra* आप्तिम् [āptim] do alcance* पूर्वपक्ष अपरपक्षयोः [pūrvapakṣa aparapakṣayoḥ] das quinzenas claras e escuras da lua* / उद्गात्रा ऋत्विजा [udgātrā ṛtvijā] (respondeu yājñavalkya) através do sacerdote Udgātṛ* प्राणेन [prāṇena] (e) do prāṇa* वायुना [vāyunā] considerado como vāyu* प्राणः [prāṇaḥ] o prāṇa do sacrificador* वै [vai] de fato* उद्गाता [udgātā] é o Udgātr* इदम् प्राणः [idam prāṇa] este prāṇa* असौ वायुः [asau vāyuḥ] é vāyu*/ सः [saḥ] e este (vāyu)* उद्गाता [udgātā] (é) o udgātā* / सः [saḥ] esse (vāyu)* मुक्तिः [muktiḥ] (é o meio para a) liberação* / सा अतिमुक्तिः [sā atimuktiḥ] esta é a liberação completa*
3.1.5- Aśvala disse a Yajnavalkya - ‘Uma vez que tudo isso é captado pelas quinzenas claras e escuras da lua, e dominado por elas, através do que o sacrificador se livra do alcance das quinzenas claras e escuras da lua? (Respondeu Yājñavalkya) ‘Através do sacerdote Udgatr e do prāṇa - considerado como ar (vāyu). O prāṇa do sacrificador é, de fato, é o Udgātr. Este prāṇa é vāyu e vāyu é o Udgātr. Esse vāyu é o meio para a liberação; essa é a liberação completa.'

3.1.6- याज्ञवल्क्येति होवाच यदिदमन्तरिक्षमनारम्बणमिव केनाऽऽक्रमेन यजमानः स्वर्गं लोकमाक्रमत इति ब्रह्मणर्त्विजा मनसा चन्द्रेण मनो वै यज्ञस्य ब्रह्मा । तद्यदिदं मनः सोऽसौ चन्द्रः स ब्रह्मा सा मुक्तिः सातिमुक्तिरित्यतिमोक्षा अथ सम्पदः ॥ ६॥
yājñavalkyeti hovāca yadidamantarikṣamanārambaṇamiva kenā''kramena yajamānaḥ svargaṃ lokamākramata iti brahmaṇartvijā manasā candreṇa mano vai yajñasya brahmā । tadyadidaṃ manaḥ so'sau candraḥ sa brahmā sā muktiḥ sātimuktirityatimokṣā atha sampadaḥ ॥ 6॥
याज्ञवल्क्य [yājñavalkya] yājñavalkya* इति उवाच ह [iti uvāca ha] disse ele (aśvala)* यत् इदम् [yat idam] uma vez que* अन्तरिक्षम् [antarikṣam] a região intermediária* इव [iva] de fato* अनारम्बणम् [anārambaṇam] (é) sem suporte* केन आक्रमेण [kena ākrameṇa] por meio de qual suporte* यजमानः [yajamānaḥ] o sacrificador* आक्रमते [ākramate] alcança* स्वर्गम् लोकम् [svargam lokam] o mundo celestial (o céu)* इति ब्रह्मणा ऋत्विजा [iti brahmaṇā ṛtvijā] (respondeu yājñavalkya) por meio do sacerdote brahma* मनसा [manasā] (e) da mente* चन्द्रेण [candreṇa] considerada como a lua* मनः [manaḥ] a mente (do sacrificador)* ब्रह्मा [brahmā] é brahma* असौ [asau] essa (mente)* चन्द्रः [candraḥ] é a lua* सः [saḥ] e esta (lua)* ब्रह्मा [brahmā] é brahma* इति [iti] a lua* अतिमोक्षाः [atimokṣāḥ] (é) o meio para a liberação* सा अतिमुक्तिः [sā atimuktiḥ] esta é a liberação completa* अथ [atha] agora* सम्पदः [sampadaḥ] a meditação baseada na semelhança*
3.1.6- Aśvala disse a Yajnavalkya - ‘Uma vez que a região intermediária é, de fato, sem um suporte; por meio de qual suporte o sacrificador alcança o céu? (Respondeu Yājñavalkya) ''Por meio do sacerdote Brahma e da mente - considerada como a Lua. A mente do sacrificador é Brahma. Essa mente é a lua. Esta lua é Brahma. A lua é o meio para a liberação; esta é a liberação completa; Agora sobre a meditação baseada na semelhança.

3.1.7- याज्ञवल्क्येति होवाच कतिभिरयमद्यर्ग्भिर्होतास्मिन्यज्ञे करिष्यतीति । तिसृभिरिति । कतमास्तास्तिस्र इति । पुरोनुवाक्या च याज्या च शस्यैव तृतीया । किं ताभिर्जयतीति । यत् किञ्चेदं प्राणभृदिति ॥ ७॥
yājñavalkyeti hovāca katibhirayamadyargbhirhotāsminyajñe kariṣyatīti । tisṛbhiriti । katamāstāstisra iti । puronuvākyā ca yājyā ca śasyaiva tṛtīyā । kiṃ tābhirjayatīti । yat kiñcedaṃ prāṇabhṛditi ॥ 7॥
याज्ञवल्क्य [yājñavalkya] yājñavalkya* इति उवाच ह [iti uvāca ha] disse (aśvala)* कतिभिः ऋग्भिः [katibhiḥ ṛgbhiḥ] com quantos tipos de versos do rgveda* अयम् होता [ayam hotā] o sacerdote invocador* करिष्यति [kariṣyati] usará* अद्य [adya] hoje* अस्मिन् यज्ञे [asmin yajñe] nesse sacrifício* इति तिसृभिः [iti tisṛbhiḥ] três tipos* इति कतमाः [iti katamāḥ] quais (são)* ताः [tāḥ] esses* तिस्रः [tisraḥ] três* इति पुरोनुवाक्या च [iti puronuvākyā ca] o introdutório* याज्या [yājyā] o sacrificial* च [ca] e* शस्या [śasyā] o laudatório* एव [eva] de fato* तृतीया [tṛtīyā] o terceiro* किम् [kim] o que* जयति [jayati] ele ganha* ताभिः [tābhiḥ] com eles* इति इदं यत् किं च [iti idaṃ yat kiṃ ca] tudo isso que* प्राणभृत् [prāṇabhṛt] sustenta a vida* इति [iti] assim...*
3.1.7- ‘Yājñavalkya’, disse (Aśvala), ‘com quantos tipos de versos do Rgveda o sacerdote invocador usará hoje neste sacrifício?' - "Três tipos". ‘Quais são esses três?’ - "O introdutório, o sacrificial e o laudatório, o terceiro'' 'O que ele ganha com eles?' ''Tudo isso que sustenta a vida."

3.1.8- याज्ञवल्क्येति होवाच कत्ययमद्याध्वर्युरस्मिन्यज्ञ आहुतीर्होष्यतीति । तिस्र इति । कतमास्तास्तिस्र इति । या हुता उज्ज्वलन्ति या हुता अतिनेदन्ते या हुता अधिशेरते । किं ताभिर्जयतीति । या हुता उज्ज्वलन्ति देवलोकमेव ताभिर्जयति दीप्यत इव हि देवलोको । या हुता अतिनेदन्ते पितृलोकमेव ताभिर्जयत्यतीव हि पितृलोको । या हुता अधिशेरते मनुष्यलोकमेव ताभिर्जयत्यध इव हि मनुष्यलोकः ॥ ८॥
yājñavalkyeti hovāca katyayamadyādhvaryurasminyajña āhutīrhoṣyatīti । tisra iti । katamāstāstisra iti । yā hutā ujjvalanti yā hutā atinedante yā hutā adhiśerate । kiṃ tābhirjayatīti । yā hutā ujjvalanti devalokameva tābhirjayati dīpyata iva hi devaloko । yā hutā atinedante pitṛlokameva tābhirjayatyatīva hi pitṛloko । yā hutā adhiśerate manuṣyalokameva tābhirjayatyadha iva hi manuṣyalokaḥ ॥ 8॥
याज्ञवल्क्य [yājñavalkya] yājñavalkya* इति उवाच ह [iti uvāca ha] disse (aśvala)* कति [kati] quantos (tipos)* आहुतीः [āhutīḥ] de oblação* अयम् [ayam] o* अध्वर्युः [adhvaryuḥ] sacerdote adhvaryu* होष्यति [hoṣyati] oferecerá* अस्मिन् यज्ञे [asmin yajñe] nessse sacrifício* अद्य [adya] hoje* इति तिस्रः [iti tisraḥ] três* इति कतमाः [iti katamāḥ] quais (são)* ताः [tāḥ] esses* तिस्रः [tisraḥ] três* इति याः [iti yāḥ] aqueles que* उज्ज्वलन्ति [ujjvalanti] se inflamam* हुताः [hutāḥ] quando oferecido* याः हुताः अतिनेदन्ते [yāḥ hutāḥ atinedante] aqueles que fazem um grande barulho quando oferecido* याः हुताः अतिशेरते [yāḥ hutāḥ atiśerate] aqueles que se afundam quando oferecidos* किम् [kim] o que* जयति [jayati] ele ganha* ताभिः [tābhiḥ] por meio deles* / इति याः हुताः उज्ज्वलन्ति ताभिः [iti yāḥ hutāḥ ujjvalanti tābhiḥ] por meio daqueles que se inflamam quando oferecido* एव [eva] de fato* जयति [jayati] (ele) ganha* देवलोकम् [devalokam] o mundo dos devas* देवलोक हि [devaloka hi] pois o mundo dos devas* इव [iva] de fato* दीप्यते [dīpyate] é brilhante* / याः हुताः अतिनेदन्ते ताभिः [yāḥ hutāḥ atinedante tābhiḥ] por meio daqueles que fazem um grande barulho quando oferecido* एव [eva] de fato* जयति [jayati] ele ganha* पितृलोकः [pitṛlokaḥ] o mundo dos ancestrais* हि [hi] pois* इव [iva] de fato* अति पितृलोकम् [ati pitṛlokam] o mundo dos ancestrais (é) muito (barulhento)* याः हुताः अतिशेरते ताभिः [yāḥ hutāḥ atiśerate tābhiḥ] e através daqueles que se afundam quando oferecido* एव [eva] de fato* जयति [jayati] (ele) ganha* मनुष्यलोकम् [manuṣyalokam] o mundo dos homens* हि [hi] pois* मनुष्यलोकः [manuṣyalokaḥ] o mundo dos homens* इव [iva] de fato* अधः [adhaḥ] (está) embaixo*
3.1.8- ‘Yājñavalkya’, disse (Aśvala), ‘quantos tipos de oblação este sacerdote Adhvaryu oferecerá neste sacrifício, hoje? ''Três.'' 'Quais são esses três?' ''Aqueles que se inflamam quando oferecido, aqueles que fazem um grande barulho e aqueles que se afundam." 'O que ele ganha por meio deles?' '' Por meio daqueles que se inflamam quando oferecido, ele ganha o mundo dos devas, pois o mundo dos devas é brilhante. Por meio daqueles que fazem grande ruído, ele ganha o mundo dos ancestrais, pois o mundo dos ancestrais é muito barulhento. E através daqueles que se afundam ele ganha o mundo dos homens, pois o mundo dos homens está embaixo."

3.1.9- याज्ञवल्क्येति होवाच कतिभिरयमद्य ब्रह्मा यज्ञं दक्षिणतो देवताभिर्गोपायतीत्येकयेति । कतमा सैकेति । मन एवेत्यनन्तं वै मनो अनन्ता विश्वे देवा अनन्तमेव स तेन लोकं जयति ॥ ९॥
yājñavalkyeti hovāca katibhirayamadya brahmā yajñaṃ dakṣiṇato devatābhirgopāyatītyekayeti । katamā saiketi । mana evetyanantaṃ vai mano anantā viśve devā anantameva sa tena lokaṃ jayati ॥ 9॥
याज्ञवल्क्य [yājñavalkya] yājñavalkya* इति उवाच ह [iti uvāca ha] disse (aśvala)* कतिभिः देवताभिः [katibhiḥ devatābhiḥ] através de quantos devas* अयम् [ayam] o sacerdote* ब्रह्मा [brahmā] brahma* दक्षिणतः [dakṣiṇataḥ] (sentado) à direita* गोपायति [gopāyati] protege* यज्ञम् [yajñam] sacrifício* अद्य [adya] hoje* इति एकया [iti ekayā] por meio de um* इति कतमा सा [iti katamā sā] qual é esse* एका [ekā] um (deva)* इति मनः एव [iti manaḥ eva] a própria mente* इति मनः [iti manaḥ] a mente* वै [vai] de fato* अनन्तम् [anantam] (é) infinita* अनन्ताः [anantāḥ] e infinitos (são)* विश्वेदेवाः [viśvedevāḥ] os viśvadevas* तेन [tena] por esta (meditação)* सः [saḥ] ele (o sacrificador)* एव [eva] também* जयति [jayati] ganha* लोकम् [lokam] um mundo* अनन्तम् [anantam] infinito*
3.1.9- ‘Yājñavalkya’, disse (Aśvala), ‘Através de quantos devas o sacerdote Brahma, sentado à direita, protege o sacrifício, hoje? ''Por meio de um'' 'Qual é esse deva?' ''A própria mente. A mente é infinita, e infinitos são os Viśvadevas. Por meio dessa meditação, ele (o sacrificador) também ganha um mundo infinito."

3.1.10- याज्ञवल्क्येति होवाच कत्ययमद्योद्गाताऽस्मिन्यज्ञे स्तोत्रियाः स्तोष्यतीति । तिस्र इति । कतमास्तास्तिस्र इति । पुरोनुवाक्या च याज्या च शस्यैव तृतीया कतमास्ता या अध्यात्ममिति । प्राण एव पुरोनुवाक्याऽपानो याज्या व्यानः शस्या । किं ताभिर्जयतीति । पृथिवीलोकमेव पुरोनुवाक्यया जयत्यन्तरिक्षलोकं याज्यया द्युलोकं शस्यया ततो ह होताऽश्वल उपरराम ॥ १०॥
yājñavalkyeti hovāca katyayamadyodgātā'sminyajñe stotriyāḥ stoṣyatīti । tisra iti । katamāstāstisra iti । puronuvākyā ca yājyā ca śasyaiva tṛtīyā katamāstā yā adhyātmamiti । prāṇa eva puronuvākyā'pāno yājyā vyānaḥ śasyā । kiṃ tābhirjayatīti । pṛthivīlokameva puronuvākyayā jayatyantarikṣalokaṃ yājyayā dyulokaṃ śasyayā tato ha hotā'śvala upararāma ॥ 10॥
याज्ञवल्क्य [yājñavalkya] yājñavalkya* इति उवाच ह [iti uvāca ha] disse (aśvala)* कति स्तोत्रियाः [kati stotriyāḥ] quantos tipos de hinos* अयम् [ayam] o sacerdote* उद्गाता [udgātā] udgātr* स्तोष्यति [stoṣyati] cantará* अद्य [adya] hoje* अस्मिन् यज्ञे [asmin yajñe] nesse sacrifício* इति तिस्रः [iti tisraḥ] três tipos* इति कतमाः [iti katamāḥ] quais (são)* ताः [tāḥ] eles* * इति पुरोनुवाक्या च [iti puronuvākyā ca] o introdutório* याज्या [yājyā] o sacrificial* च [ca] e* शस्या [śasyā] o laudatório* एव [eva] de fato* तृतीया [tṛtīyā] o terceiro* याः अध्यात्मम् [yāḥ adhyātmam] quais (são aqueles) que se referem ao corpo* एव [eva] de fato* इति पुरोनुवाक्या प्राणः [iti puronuvākyā prāṇaḥ] o prāṇa é o introdutório* याज्या अपानः [yājyā apānaḥ] apāna o sacrificial* व्यानः शस्या [vyānaḥ śasyā] e vyāna o laudatório* किम् जयति ताभिः [kim jayati tābhiḥ] o que ele ganha com eles* पुरोनुवाक्यया [puronuvākyayā] por meio do (hino) introdutório* एव [eva] de fato* जयति [jayati] (ele) ganha* पृथिवीलोकम् [pṛthivīlokam] o mundo terrestre (a terra)* याज्यया [yājyayā] por meio do sacrificial* अन्तरिक्षलोकम् [antarikṣa lokam] (ele ganha) a região intermediária* शस्यया [śasyayā] e através do laudatório* द्युलोकम् [dyulokam] (ele ganha) o céu* ततः ह अश्वल होता [tataḥ ha aśvalaḥ hotā] então aśvala o sacerdote invocador* उपरराम [upararāma] emudeceu*
3.1.10- 'Yājñavalkya', disse (Aśvala) 'Quantos tipos de hinos o sacerdote Udgātr cantará hoje neste sacrifício?' ''Três.'' 'Quais são eles?' "O introdutório, o sacrificial e o laudatório" 'Quais são aqueles que se referem ao corpo?' '‘O Prāṇa é o introdutório, o Apāna é o sacrificial e o Vyāna é o laudatório" ‘O que ele ganha por meio deles?' '‘Por meio do hino introdutório ele ganha a terra, por meio do sacrificial a região intermediária, e por meio do laudatório o céu." Então Aśvala, o sacerdote invocador, emudeceu.

। अथ द्वितीयं ब्राह्मणम् । - atha dvitīyaṃ brāhmaṇam - Agora o Segundo Brāhmaṇa - Versos (1 a 13)

3.2.1- अथ हैनं जारत्कारव आर्तभागः पप्रच्छ । याज्ञवल्क्येति होवाच कति ग्रहाः कत्यतिग्रहा इत्यष्टौ ग्रहा अष्टावतिग्रहा इति ये तेऽष्टौ ग्रहा अष्टावतिग्रहाः कतमे त इति ॥ १॥
atha hainaṃ jāratkārava ārtabhāgaḥ papraccha । yājñavalkyeti hovāca kati grahāḥ katyatigrahā ityaṣṭau grahā aṣṭāvatigrahā iti ye te'ṣṭau grahā aṣṭāvatigrahāḥ katame ta iti ॥ 1॥
अथ ह [atha ha] então* आर्तभागः जारत्कारवः [ārtabhāgaḥ jāratkāravaḥ] ārtabhāga jaratkāru* पप्रच्छ एनम् [papraccha enam] o questionou* याज्ञवल्क्य [yājñavalkya] yājñavalkya* इति उवाव ह [iti uvāva ha] disse (ele)* कति [kati] quantos* ग्रहाः [grahāḥ] grahas (órgãos)* कति [kati] e quantos* अतिग्रहाः [atigrahāḥ] atigrahās (objetos existem)* इति अष्टौ [iti aṣṭau] (existem) oito* ग्रहाः [grahāḥ] órgãos* अष्टौ [aṣṭau]e oito* अतिग्रहाः [atigrahāḥ] objetos* कतमे [katame] quais (são)* इति ते [iti te] esses* अष्टौ [aṣṭau] oito* ग्रहाः [grahāḥ] órgãos* ये ते [ye te] e quais (são) esses* अष्टौ [aṣṭau] oito* अतिग्रहाः [atigrahāḥ] objetos*
3.2.1- Então Ārtabhāga Jaratkāru, o questionou. ‘Yājñavalkya’, disse (ele), ‘Quantos órgãos (Grahas) e quantos objetos (Atigrahās) existem? '' Existem oito órgãos e oito objetos.'' 'Quais são esses oito órgãos e oito objetos?'

3.2.2- प्राणो वै ग्रहः । सोऽपानेनातिग्राहेण गृहीतोऽपानेन हि गन्धाञ्जिघ्रति ॥ २॥
prāṇo vai grahaḥ । so'pānenātigrāheṇa gṛhīto'pānena hi gandhāñjighrati ॥ 2॥
प्राणः [prāṇaḥ] o prāṇa (o nariz)* वै [vai] de fato* ग्रहः [grahaḥ] (é) um graha (órgão)* सः [saḥ] ele* गृहीतः अपानेन अतिग्राहेण [gṛhītaḥ apānena atigrāheṇa] percebe o odor (apāna), seu objeto (atigrāha)* हि [hi] pois* अपानेन [apānena] com a inspiração (apāna)* जिघ्रति गन्धान् [jighrati gandhān] percebe-se o odor*
3.2.2- O nariz (prāṇa) é de fato um órgão (graha). Ele percebe o odor (apāna), seu objeto (atigrāha). Pois com a inspiração percebe-se o odor.

3.2.3- वाग्वै ग्रहः । स नाम्नातिग्राहेण गृहीतो वाचा हि नामान्यभिवदति ॥ ३॥
vāgvai grahaḥ । sa nāmnātigrāheṇa gṛhīto vācā hi nāmānyabhivadati ॥ 3॥
वाक् [vāk] vāk (o órgão da fala)* वै [vai] de fato* ग्रहः [grahaḥ] (é) um graha (órgão)* सः [saḥ] ele* गृहीतः [gṛhītaḥ] captura (expressa)* नाम्ना [nāmnā] o nome* अतिग्राहेण [atigrāheṇa] seu objeto (atigrāha)* हि [hi] pois* नामानि अभिवदति [nāmāni abhivadati] os nomes são pronunciados* वाचा [vācā] pelo órgão da fala*
3.2.3- O órgão da fala (vāk) é, de fato, um órgão (graha). Ele expressa o nome seu objeto (atigrāha), pois os nomes são pronunciados pelo órgão da fala.

3.2.4- जिह्वा वै ग्रहः । स रसेनातिग्राहेण गृहीतो जिह्वया हि रसान्विजानाति ॥ ४॥
jihvā vai grahaḥ । sa rasenātigrāheṇa gṛhīto jihvayā hi rasānvijānāti ॥ 4॥
जिह्वा [jihvā] a língua (jihvā)* वै [vai] de fato* ग्रहः [grahaḥ] (é) um órgão* सः [saḥ] ela* गृहीतः रसेन अतिग्राहेण [gṛhītaḥ rasena atigrāheṇa] percebe o gosto seu objeto (atigrāha)* हि [hi] pois* रसान् [rasān] o sabor* विजानाति [vijānāti] é percebido* जिह्वया [jihvayā] pela língua*
3.2.4- A língua (jihvā) é de fato um órgão. Ela percebe o gosto, seu objeto (atigrāha), pois o sabor é percebido pela língua.

3.2.5- चक्षुर्वै ग्रहः । स रूपेणातिग्राहेण गृहीतश्चक्षुषा हि रूपाणि पश्यति ॥ ५॥
cakṣurvai grahaḥ । sa rūpeṇātigrāheṇa gṛhītaścakṣuṣā hi rūpāṇi paśyati ॥ 5॥
चक्षुः [cakṣuḥ] o olho* वै [vai] de fato* ग्रहः [grahaḥ] (é) um órgão* सः [saḥ] ele* गृहीतः रूपेण अतिग्राहेण [gṛhītaḥ rūpeṇa atigrāheṇa] percebe a forma, seu objeto (atigrāha) * हि [hi] pois* रूपाणि [rūpāṇi] as formas* पश्यति [paśyati] são vistas* चक्षुषा [cakṣuṣā] pelos olhos*
3.2.5- O olho de fato é um órgão. Ele percebe a forma, seu objeto (atigrāha), pois as formas são vistas pelos olhos.

3.2.6- श्रोत्रं वै ग्रहः । स शब्देनातिग्राहेण गृहीतः श्रोत्रेण हि शब्दाञ्श‍ृणोति ॥ ६॥
śrotraṃ vai grahaḥ । sa śabdenātigrāheṇa gṛhītaḥ śrotreṇa hi śabdāñśa‍ṛṇoti ॥ 6॥
श्रोत्रम् [śrotram] o ouvido* वै [vai] de fato* ग्रहः [grahaḥ] (é) um órgão* सः [saḥ] ele* गृहीतः शब्देन अतिग्राहेण [gṛhītaḥ śabdena atigrāheṇa] percebe o som, seu objeto (atigrāha)* हि [hi] pois* शृणोति [śṛṇoti] ouve-se* शब्दन् [śabdan] sons* श्रोत्रेण [śrotreṇa] pelos ouvidos*
3.2.6- O ouvido é de fato um órgão. Ele percebe o som, seu objeto (atigrāha), pois ouve-se sons pelos ouvidos.

3.2.7- मनो वै ग्रहः । स कामेनातिग्राहेण गृहीतो मनसा हि कामान्कामयते ॥ ७॥
mano vai grahaḥ । sa kāmenātigrāheṇa gṛhīto manasā hi kāmānkāmayate ॥ 7॥
मनः [manaḥ] a mente* वै [vai] de fato* ग्रहः [grahaḥ] (é) um órgão* सः [saḥ] ela* गृहीतः कामेन अतिग्राहेण [gṛhītaḥ kāmena atigrāheṇa] é dominada pelo desejo, seu objeto (atigrāha)* हि [hi] pois* कामयते [kāmayate] deseja-se* मनसा [manasā] pela mente* कामान् [kāmān] coisas desejáveis*
3.2.7- A mente, de fato, é um órgão. Ela é dominada por aquilo que se deseja, seu objeto (atigrāha), pois deseja-se pela mente coisas desejáveis.

3.2.8- हस्तौ वै ग्रहः । स कर्मणाऽतिग्राहेण गृहीतो हस्ताभ्यां हि कर्म करोति ॥ ८॥
hastau vai grahaḥ । sa karmaṇā'tigrāheṇa gṛhīto hastābhyāṃ hi karma karoti ॥ 8॥
हस्तौ [hastau] as mãos* वै [vai] de fato* ग्रहः [grahaḥ] (são) um órgão* सः [saḥ] elas* गृहीतः कर्मणा अतिग्राहेण [gṛhītaḥ karmaṇā atigrāheṇa] são dominadas pela ação, seu objeto (atigrāha)* हि [hi] pois* करोति [karoti] realiza-se* कर्म [karma] uma ação* हस्ताभ्याम् [hastābhyām] com as mãos*
3.2.8- As mãos são, de fato, um órgão. Elas são dominadas pela ação, seu objeto (atigrāha), pois realiza-se uma ação com as mãos.

3.2.9- त्वग्वै ग्रहः । स स्पर्शेनातिग्राहेण गृहीतस्त्वचा हि स्पर्शान्वेदयत । इत्येतेऽष्टौ ग्रहा अष्टावतिग्रहाः ॥ ९॥
tvagvai grahaḥ । sa sparśenātigrāheṇa gṛhītastvacā hi sparśānvedayata । ityete'ṣṭau grahā aṣṭāvatigrahāḥ ॥ 9 ॥
त्वक् [tvak] a pele* वै [vai] de fato* ग्रहः [grahaḥ] (é) um órgão* सः [saḥ] ela* गृहीतः स्पर्शेन अतिग्राहेण [gṛhītaḥ sparśena atigrāheṇa] é dominada pelo tato, seu objeto (atigrāha)* हि [hi] pois* वेदयते [vedayate] percebe-se* स्पर्शान् [sparśān] o toque* त्वचा [tvacā] pela pele* इति एते [iti ete] esses* अष्टौ [aṣṭau] (são) os oito* ग्रहाः [grahāḥ] órgãos* अष्टौ [aṣṭau] (e) os oito* अतिग्रहाः [atigrahāḥ] objetos*
3.2.9- A pele, de fato, é um órgão. Ela é dominada pelo tato, seu objeto (atigrāha), pois percebe-se o toque através da pele. Estes são os oito órgãos (graha) e oito objetos (atigrāha).

3.2.10- याज्ञवल्क्येति होवाच यदिदं सर्वं मृत्योरन्नं का स्वित्सा देवता यस्या मृत्युरन्नमित्यग्निर्वै मृत्युः सोऽपामन्नमप पुनर्मृत्युं जयति ॥ १०॥
yājñavalkyeti hovāca yadidaṃ sarvaṃ mṛtyorannaṃ kā svitsā devatā yasyā mṛtyurannamityagnirvai mṛtyuḥ so'pāmannamapa punarmṛtyuṃ jayati ॥ 10॥
याज्ञवल्क्य [yājñavalkya] yājñavalkya* इति उवाच ह [iti uvāca ha] disse (ārtābhaga)* यत् [yat] visto que* सर्वम् [sarvam] tudo* इदम् [idam] isso* अन्नम् [annam] (é) alimento* मृत्योः [mṛtyoḥ] da morte* का स्वित् देवता सा [kā svit sā devatā] quem é a divindade* यस्याः [yasyāḥ] para a qual* मृत्युः [mṛtyuḥ] a morte* अन्नम् [annam] é alimento* इति अग्निः [iti agniḥ] o fogo* वै [vai] de fato* मृत्युः [mṛtyuḥ] (é) morte* सः [saḥ] ele* अन्नम् [annam] (é) o alimento* अपाम् [apām] da água* अपजयति [apajayati] (quem sabe disso) conquista* पुनःमृत्युम् [punaḥmṛtyum] a morte recorrente*
3.2.10- 'Yājñavalkya’, disse Ārtabhāga,‘Visto que tudo isso é alimento da morte, quem é a divindade para a qual a Morte é o alimento?’ - "O fogo é morte; ele é o alimento da água. Quem sabe disso conquista a morte recorrente." (Respondeu Yājñavalkya)

3.2.11- याज्ञवल्क्येति होवाच यत्रायं पुरुषो म्रियत उदस्मात्प्राणाः क्रामन्त्यहो३ नेति नेति होवाच याज्ञवल्क्योऽत्रैव समवनीयन्ते स उच्छ्वयत्याध्मायति आध्मातो मृतः शेते ॥ ११॥
yājñavalkyeti hovāca yatrāyaṃ puruṣo mriyata udasmātprāṇāḥ krāmantyaho3 neti neti hovāca yājñavalkyo'traiva samavanīyante sa ucchvayatyādhmāyati ādhmāto mṛtaḥ śete ॥ 11॥
याज्ञवल्क्य इति उवाच ह [yājñavalkya iti uvāca ha] yājñavalkya’ disse ele* यत्र [yatra] quando* अयम् पुरुषः म्रियते [ayam puruṣaḥ mriyate] um homem (liberado) morre* प्राणाः [prāṇāḥ] seus órgãos (prāṇāḥ)* उत्क्रामन्ति [utkrāmanti] partem* अस्मात् [asmāt] dele* आहो [āho] ou* न [na] não* इति उवाच ह [iti uvāca ha] respondeu* याज्ञवल्क्यः [yājñavalkyaḥ] yājñavalkya* न [na] não* समवनीयन्ते [samavanīyante] (eles) permanecem* अत्र [atra] nele* एव [eva] mesmo* सः [saḥ] ele (o corpo)* उच्छ्वयति [ucchvayati] incha* आध्मायति [ādhmāyati] é inflado* शेते [śete] e permanece* आध्मातः [ādhmātaḥ] inchado* मृतः [mṛtaḥ] com a morte*
3.2.11- ‘Yājñavalkya’, disse ele, ‘Quando um homem liberado morre, seus órgãos (prāṇaḥ) se afastam dele ou não? - Disse Yājñavalkya, "Não eles permanecem nele mesmo. O corpo incha, é inflado e permanece inchado com a morte"

3.2.12- याज्ञवल्क्येति होवाच यत्रायं पुरुषो म्रियते किमेनं न जहातीति । नामेत्यनन्तं वै नामानन्ता विश्वे देवा अनन्तमेव स तेन लोकं जयति ॥ १२॥
yājñavalkyeti hovāca yatrāyaṃ puruṣo mriyate kimenaṃ na jahātīti । nāmetyanantaṃ vai nāmānantā viśve devā anantameva sa tena lokaṃ jayati ॥ 12॥
याज्ञवल्क्य इति उवाच ह [yājñavalkya iti uvāca ha] yājñavalkya’ disse ele* यत्र अयं पुरुषः म्रियते [yatra ayaṃ puruṣaḥ mriyate] quando o homem morre* किम् [kim] o que* न [na] não* जहाति एनम् [jahāti enam] o deixa* इति नाम [iti nāma] o nome* वै [vai] pois* इति नाम [iti nāma] o nome* अनन्तम् [anantam] (é) infinito* विश्वे देवाः [viśve devāḥ] e os viśvadevas* अनन्ताः [anantāḥ] (são) infinitos* तेन [tena] com isso* सः [saḥ] ele* जयति [jayati] ganha* एव [eva] de fato* लोकम् [lokam] um mundo* अनन्तम् [anantam] infiniot*
3.2.12- 'Yajnavalkya', disse ele, 'quando o homem morre, o que é que não o deixa?' - "O nome! pois o nome é infinito e os viśvadevas são infinitos. Com isso ele ganha um mundo infinito."

3.2.13- याज्ञवल्क्येति होवाच यत्रास्य पुरुषस्य मृतस्याग्निं वागप्येति वातं प्राणश्चक्षुरादित्यं मनश्चन्द्रं दिशः श्रोत्रं पृथिवीम् शरीरमाकाशमात्मौषधीर्लोमानि वनस्पतीन्केशा अप्सु लोहितं च रेतश्च निधीयते क्वायं तदा पुरुषो भवतीत्यहर सौम्य हस्तं आर्तभागेति होवाऽऽचावामेवैतस्य वेदिष्यावो न नावेतत्सजन इति । तौ होत्क्रम्य मन्त्रयां चक्राते तौ ह यदूचतुः कर्म हैव तदूचतुरथ ह यत्प्रशशंसतुः कर्म हैव तत् प्रशशंसतुः पुण्यो वै पुण्येन कर्मणा भवति पापः पापेनेति । ततो ह जारत्कारव आर्तभाग उपरराम ॥ १३॥
yājñavalkyeti hovāca yatrāsya puruṣasya mṛtasyāgniṃ vāgapyeti vātaṃ prāṇaścakṣurādityaṃ manaścandraṃ diśaḥ śrotraṃ pṛthivīm śarīramākāśamātmauṣadhīrlomāni vanaspatīnkeśā apsu lohitaṃ ca retaśca nidhīyate kvāyaṃ tadā puruṣo bhavatītyahara saumya hastaṃ ārtabhāgeti hovā''cāvāmevaitasya vediṣyāvo na nāvetatsajana iti । tau hotkramya mantrayāṃ cakrāte tau ha yadūcatuḥ karma haiva tadūcaturatha ha yatpraśaśaṃsatuḥ karma haiva tat praśaśaṃsatuḥ puṇyo vai puṇyena karmaṇā bhavati pāpaḥ pāpeneti । tato ha jāratkārava ārtabhāga upararāma ॥ 13॥
याज्ञवल्क्य इति उवाच ह [yājñavalkya iti uvāca ha] yājñavalkya disse ele* यत्र [yatra] quando* वाक् [vāk] vāk (o órgão da fala)* अस्य मृतस्य पुरुषस्य [asya mṛtasya puruṣasya] desse homem morto* अप्येति [apyeti] se dissolve* अग्निम् [agnim] no fogo* प्राणः [prāṇaḥ] prāṇa (o nariz)* वातम् [vātam] no ar* चक्षुः [cakṣuḥ] o olho* आदित्यम् [ādityam] no sol* मनः [manaḥ] a mente* चन्द्रम् [candram] na lua* श्रोत्रम् [śrotram] o ouvido* दिशः [diśaḥ] em todas direções do espaço* शरीरम् [śarīram] o corpo* पृथिवीम् [pṛthivīm] pṛthivi (na terra)* आत्मा [ātmā] o ātman* आकाशम् [ākāśam] ākāśa (no espaço)* लोमानि [lomāni] o cabelo (do corpo)* ओषधीः [oṣadhīḥ] nas ervas* केशाः [keśāḥ] o cabelo (da cabeça)* वनस्पतीन् [vanaspatīn] nas árvores* लोहितं च [lohitaṃ ca] o sangue* च [ca] e* रेतः [retaḥ] o sêmem* निधीयते [nidhīyate] são depositados* अप्सु [apsu] na água* क्व [kva] onde* भवति [bhavati] está* तदा [tadā] então* अयम् [ayam] este* पुरुषः [puruṣaḥ] homem* / आहर [āhara] (yājñavalkya respondeu) dê-me* हस्तम् [hastam] suas mãos* इति सोम्य [iti somya] querido* आर्तभाग [ārtabhāga] ārtabhāga* वेदिष्यावः एतस्य [vediṣyāvaḥ etasya] devemos discutir isso* एव आवाम् नौ [eva āvām nau] somente entre nos dois* न एतत् सजने [na etat sajane] isto não (deve ser tratado) em público* / इति तौ ह [iti tau ha] então os dois (eles)* उत्क्रम्य [utkramya] saíram* मन्त्रयाञ्चक्राते ऊचतुः [mantrayāñcakrāte ūcatuḥ] e discutiram* / यत् [yat] o que* तौ ह [tau ha] eles* ऊचतुः [ūcatuḥ] falaram* तत् कर्म [tat karma] sobre este karma (foi sobre ação)* / अथ ह एव [atha ha eva] o que eles* प्रशशंसतुः [praśaśaṃsatuḥ] elogiaram* तत् कर्म [tat karma] foi sobre ação* / वै [vai] certamente* भवति यत् ह एव प्रशशंसतुः पुण्यः [bhavati yat ha eva praśaśaṃsatuḥ puṇyaḥ] (alguém) se torna bom praticando* पुण्येन कर्मगा [puṇyena karmagā] boas ações* पापः [pāpaḥ] (e) mau* पापेन [pāpena] através de más (ações)* / इति ततः ह [iti tataḥ ha] então* आर्तभागः [ārtabhāgaḥ] ārtabhāga* जारत्कारवः [jāratkāravaḥ] jaratkāru* उपरराम [upararāma] emudeceu*
3.2.13- 'Yājñavalkya', disse ele, 'quando o órgão da fala deste homem morto se dissolve no fogo, o nariz no ar, o olho no sol, a mente na lua, o ouvido no espaço, o corpo na terra, o Self no ākāśa, o cabelo do corpo nas ervas, o cabelo da cabeça nas árvores e o sangue e o sêmen são depositados na água, onde então está este homem?' - Yājñavalkya respondeu: "Dê-me sua mão, querido Ārtabhāga. Devemos discutir isso somente entre nós; isto não deve ser tratado em público." Então eles saíram e discutiram: o que eles falaram foi sobre karma (ação) e o que eles elogiaram foi sobre karma (ação). Certamente, alguém se torna bom praticando boas ações e mau através de más ações. Então, Ārtabhāga Jaratkaru emudeceu.

। अथ तृतीयं ब्राह्मणम् । - atha tṛtīyaṃ brāhmaṇam - Agora o Terceiro Brāhmaṇa - Versos (1 e 2)

3.3.1- अथ हैनं भुज्युर्लाह्यायनिः पप्रच्छ । याज्ञवल्क्येति होवाच मद्रेषु चरकाः पर्यव्रजाम ते पतञ्चलस्य काप्यस्य गृहानैम । तस्याऽऽसीद् दुहिता गन्धर्वगृहीता तमपृच्छाम कोऽसीति । सोऽब्रवीत् सुधन्वाऽऽङ्गिरस इति । तं यदा लोकानामन्तानपृच्छामाथैतदथैनमब्रूम क्व पारिक्षिता अभवन्निति क्व पारिक्षिता अभवन् स त्वा पृच्छामि याज्ञवल्क्य क्व पारिक्षिता अभवन्निति ॥ १॥
atha hainaṃ bhujyurlāhyāyaniḥ papraccha । yājñavalkyeti hovāca madreṣu carakāḥ paryavrajāma te patañcalasya kāpyasya gṛhānaima । tasyā''sīd duhitā gandharvagṛhītā tamapṛcchāma ko'sīti । so'bravīt sudhanvā''ṅgirasa iti । taṃ yadā lokānāmantānapṛcchāmāthaitadathainamabrūma kva pārikṣitā abhavanniti kva pārikṣitā abhavan sa tvā pṛcchāmi yājñavalkya kva pārikṣitā abhavanniti ॥ 1॥
अथ ह [atha ha] então* भुज्युः [bhujyuḥ] bhujyu* लाह्यायनिः [lāhyāyaniḥ] lāhyāyaniḥ* एनम् पप्रच्छ [enam papraccha] o questionou* याज्ञवल्क्य [yājñavalkya] yājñavalkya* इति उवाच ह [iti uvāca ha] disse (ele)* पर्यव्रजाम [paryavrajāma] estávamos viajando* मद्रेषु [madreṣu] em madras* चरकाः [carakāḥ] observando votos de estudo* ऐमः [aimaḥ] e chegamos* गृहान् [gṛhān] à casa de* पतञ्चलस्य [patañcalasya] de Patañcala* काप्यस्य [kāpyasya] kāpya* तस्य [tasya] sua* दुहिता [duhitā] filha* आसीत् [āsīt] estava* गन्धर्व गृहीता [gandharva gṛhītā] possuída por um gandharva* क्त्वाम ते [ktvāma te] perguntamos a ele* कः [kaḥ] quem* असि तम् [asi tam] é você* इति सः [iti saḥ] ele* अब्रवीत् [abravīt] disse* सुधन्वा [sudhanvā] (eu sou) sudhanvan* आङ्गिरसः [āṅgirasaḥ] āṅgirasa* अपृच्छाम [apṛcchāma] perguntamos* इति तम् [iti tam] a ele* अन्तान् [antān] sobre os confins* लोकानाम् [lokānām] dos mundos* यदा [yadā] quando* अथ [atha] então* अब्रूम् [abrūm] perguntamos* एनम् [enam] a ele* क्व [kva] onde* अभवन् [abhavan] estavam* पारिक्षिताः [pārikṣitāḥ] os descendentes de pārikṣit* / पृच्छामि [pṛcchāmi] pergunto* सः त्वा [saḥ tvā] a você* इति याज्ञवल्क्य [iti yājñavalkya] yājñavalkya* क्व [kva] onde* अभवन् [abhavan] estavam* पारिक्षिताः [pārikṣitāḥ] os pārikṣits* क्व पारिक्षिताः अभवन् इति [kva pārikṣitāḥ abhavan iti] onde estavam os pārikṣits*
3.3.1- Então Bhujyu Lāhyāyani o questionou. ‘Yājñavalkya’, disse ele, ‘Estávamos viajando em Madras cumprindo um voto, e chegamos à casa de Patañcala Kāpya. Sua filha estava possuída por um Gandharva. Perguntamos a ele: Quem é você? ”Ele disse, Eu sou Sudhanvan Āṅgirasa. Perguntamos a ele sobre os confins dos mundos, quando, então, perguntamos: “Onde estavam os descendentes de Pārikṣit? - Pergunto a você, Yājñavalkya, onde estavam os Pārikṣits? Onde estavam os Pārikṣits?'

3.3.2- स होवाचोवाच वै सोऽगच्छन्वै ते तद् यत्राश्वमेधयाजिनो गच्छन्तीति । क्व न्वश्वमेधयाजिनो गच्छन्तीति । द्वात्रिंशतं वै देवरथाह्न्यान्ययं लोकस्तं समन्तं पृथिवी द्विस्तावत्पर्येति तां समन्तं पृथिवी द्विस्तावत्समुद्रः पर्येति । तद्यावती क्षुरस्य धारा यावद्वा मक्षिकायाः पत्रं तावानन्तरेणाऽऽकाशस्तान् इन्द्रः सुपर्णो भूत्वा वायवे प्रायच्छत् तान् वायुरात्मनि धित्वा तत्रागमयद्यत्र अश्वमेधयाजिनोऽभवन्नित्येवमिव वै स वायुमेव प्रशशंस तस्माद्वायुरेव व्यष्टिर्वायुः समष्टिरप पुनर्मृत्युं जयति य एवं वेद । ततो ह भुज्युर्लाह्यायनिरुपरराम ॥ २॥
sa hovācovāca vai so'gacchanvai te tad yatrāśvamedhayājino gacchantīti । kva nvaśvamedhayājino gacchantīti । dvātriṃśataṃ vai devarathāhnyānyayaṃ lokastaṃ samantaṃ pṛthivī dvistāvatparyeti tāṃ samantaṃ pṛthivī dvistāvatsamudraḥ paryeti । tadyāvatī kṣurasya dhārā yāvadvā makṣikāyāḥ patraṃ tāvānantareṇā''kāśastān indraḥ suparṇo bhūtvā vāyave prāyacchat tān vāyurātmani dhitvā tatrāgamayadyatra aśvamedhayājino'bhavannityevamiva vai sa vāyumeva praśaśaṃsa tasmādvāyureva vyaṣṭirvāyuḥ samaṣṭirapa punarmṛtyuṃ jayati ya evaṃ veda । tato ha bhujyurlāhyāyanirupararāma ॥ 2॥
सः [saḥ] ele (yājñavalkya)* उवाच ह [uvāca ha] falou* स [sa] ele (o Gandharva)* वै [vai] sem dúvida* उवाच [uvāca] disse que* ते [te] eles* अगच्छन् [agacchan] foram* तत् यत्र [tat yatra] para onde* गच्छन्ति [gacchanti] vão* वै [vai] de fato* अश्वमेध याजिनः [aśvamedha yājinaḥ] os ofertantes do sacrifício do cavalo* इति [iti] (bhujyu disse:)* क्व नु [kva nu] e para onde* अश्वमेध याजिनः गच्छन्ति इति [aśvamedha yājinaḥ gacchanti iti] vão os ofertantes do sacrifício do cavalo* / द्वात्रिंशतम् [dvātriṃśatam] trinta e duas vezes* देव रथ अह्नयानि [deva ratha ahnayāni] (o espaço coberto) pela carruagem do sol em um dia* वै [vai] de fato cobre* अयम् [ayam] este* लोकः [lokaḥ] mundo* समन्तम् पर्येति तम् [samantam paryeti tam] envolvendo-o por todos os lados* द्विः तावत् [dviḥ tāvat] com o dobro (da área)* पृथिवी [pṛthivī] (está) a terra* समन्तम् पर्येति ताम् [paryeti samantam tām] envolvendo por todos os lados a* पृथिवीम् [pṛthivīm] terra* तावत् द्विः [dviḥ tāvat] com dobro (da área)* समुद्रः [samudraḥ] (está) o oceano* / तत् [tat] agora* आकाशः [ākāśaḥ] (há) um espaço* अन्तरेण [antareṇa] ​intermediário* यावती [yāvatī] tão (fino)* यावत् [yāvat] como* धारा [dhārā] o fio* क्षुरस्य [kṣurasya] de uma navalha* वा [vā] ou* तावान् [tāvān] tanto (fino) como* पत्रम् [patram] a asa* मक्षिकायाः [makṣikāyāḥ] de um mosquito* / इन्द्रः [indraḥ] indra (o fogo)* भूत्वा सुपर्णः [bhūtvā suparṇaḥ] como um falcão* प्रायच्छत् तान् [prāyacchat tān] lançou (os pārikṣits)* वायवे [vāyave] a vāyu (ao vento)* / वायुः [vāyuḥ] vāyu* धित्वा [dhitvā] colocando* तान् [tān] os* आत्मनि [ātmani] em si mesmo* अगमयत् [agamayat] levou-os* तत्र [tatra] para lá* यत्र [yatra] onde* अभवन् [abhavan] estavam* अश्वमेध याजिनः [aśvamedha yājinaḥ] os ofertantes do sacrifício do cavalo* / एवम् [evam] assim* इव वै [iva vai] de fato* सः [saḥ] ele (o gandharva)* प्रशशंस [praśaśaṃsa] louvou* वायुम् [vāyum] vāyu* / तस्मात् [tasmāt] portanto* व्यष्टिः [vyaṣṭiḥ] a individualidade (vyaṣṭi)* एव [eva] de fato* वायुः [vāyuḥ] é vāyu* समष्टिः [samaṣṭiḥ] e a totalidade (samaṣṭi)* एव [eva] também* वायुः [vāyuḥ] é vāyu* / यः [yaḥ] aquele que* एवम् [evam] assim*वेद [veda] sabe* अपजयति [apajayati] supera* पुनर्मृत्युम् [punarmṛtyum] a morte recorrente (saṃsāra)* ततः ह [tataḥ ha] Então* भुज्युः [bhujyuḥ] bhujyu* लाह्यायनिः [lāhyāyaniḥ] lāhyāyani* उपरराम [upararāma] emudeceu*
3.3.2- Yājñavalkya falou: "O Gandharva sem dúvida disse que eles foram para onde vão os ofertantes do sacrifício do cavalo". - 'E para onde vão os ofertantes do sacrifício do cavalo?' - ''Trinta e duas vezes o espaço coberto pela carruagem do sol em um dia cobre este mundo (loka); em torno dele, com o dobro da área, está a terra; ao redor da terra (pṛthivi), cobrindo o dobro da área, está o oceano. Agora, há um espaço intermediário tão fino quanto o fio de uma navalha ou a asa de um mosquito. O fogo como um falcão, lançou os Pārikṣits ao Vento (Vāyu); Vāyu, colocando-os em si mesmos, levou-os para onde estavam os ofertantes do sacrifício do cavalo." Assim o Gandharva louvou Vāyu. Portanto, a individualidade (vyaṣṭi) é Vāyu e a totalidade (samaṣṭi) também é Vāyu. Aquele que assim sabe supera a morte recorrente (saṃsāra). Depois disso Bhujyu Lāhyāyani emudeceu.

। अथ चतुर्थं ब्रह्मणम् । - atha caturthaṃ brahmaṇam - Agora o Quarto Brāhmaṇa - Versos (1 e 2)

3.4.1- अथ हैनमूषस्तश्चाक्रायणः पप्रच्छ । याज्ञवल्क्येति होवाच यत्साक्षादपरोक्षाद्ब्रह्म य आत्मा सर्वान्तरस्तं मे व्याचक्ष्वेत्येष त आत्मा सर्वान्तरः । कतमो याज्ञवल्क्य सर्वान्तरो । यः प्राणेन प्राणिति स त आत्मा सर्वान्तरो योऽपानेनापानिति स त आत्मा सर्वान्तरो यो व्यानेन व्यानिति स त आत्मा सर्वान्तरो य उदानेनोदानिति स त आत्मा सर्वान्तर एष त आत्मा सर्वान्तरः ॥ १॥
atha hainamūṣastaścākrāyaṇaḥ papraccha । yājñavalkyeti hovāca yatsākṣādaparokṣādbrahma ya ātmā sarvāntarastaṃ me vyācakṣvetyeṣa ta ātmā sarvāntaraḥ । katamo yājñavalkya sarvāntaro । yaḥ prāṇena prāṇiti sa ta ātmā sarvāntaro yo'pānenāpāniti sa ta ātmā sarvāntaro yo vyānena vyāniti sa ta ātmā sarvāntaro ya udānenodāniti sa ta ātmā sarvāntara eṣa ta ātmā sarvāntaraḥ ॥ 1॥
अथ ह [atha ha] então* उषस्तः [uṣastaḥ] uṣasta* चाक्रायणः [cākrāyaṇaḥ] cākrāyaṇa* पप्रच्छ एनम् [papraccha enam] o questionou* याज्ञवल्क्य [yājñavalkya] yājñavalkya* इति उवाच ह [iti uvāca ha] disse (ele)* व्याचक्ष्व मे [vyācakṣva me] explique-me* ब्रह्म [brahma] brahman* यत् [yat] que é* साक्षात् [sākṣāt] imediata* अपरोक्षात् [aparokṣāt] e diretamente (percebido)* तम् [tam] o* आत्मा [ātmā] ātman (self)* यः [yaḥ] que (está)* सर्वान्तरः [sarvāntaraḥ] dentro de tudo* / इति एषः [iti eṣaḥ] (yājñavalkya respondeu) ele (é)* ते [te] o seu* आत्मा [ātmā] self* सर्वान्तरः [sarvāntaraḥ] (que está) dentro de tudo* कतमः [katamaḥ] quem* सर्वान्तरः [sarvāntaraḥ] (está) dentro de tudo* याज्ञवल्क्य [yājñavalkya] yājñavalkya* / यः [yaḥ] aquilo* प्राणिति [prāṇiti] que vive* प्राणेन [prāṇena] através do prāṇa* सः [saḥ] ele (é)* ते [te] seu* आत्मा [ātmā] self* सर्वान्तरः [sarvāntaraḥ] (que está) dentro de tudo* / यः [yaḥ] aquilo que* अपानीति [apānīti] exala* अपानेन [apānena] através do apāna* सः ते आत्मा सर्वान्तरः [saḥ te ātmā sarvāntaraḥ] é a seu self que está dentro de tudo* / व्यानीति [vyānīti] (aquilo) que permeia (todo corpo)* व्यानेन [vyānena] através de vyāna* सः ते आत्मा सर्वान्तरः [saḥ te ātmā sarvāntaraḥ] é a seu self que está dentro de tudo* उदानिति [udāniti] aquilo que respira* उदानेन [udānena] através do udāna* सः ते आत्मा सर्वान्तरः [saḥ te ātmā sarvāntaraḥ] é a seu self que está dentro de tudo* / एषः [eṣaḥ] este (é)* ते [te] o seu* आत्मा [ātmā] self* सर्वान्तरः [sarvāntaraḥ] (que está) dentro de tudo*
3.4.1- Então Uṣasta Cākrāyaṇa o questionou. 'Yājñavalkya', disse (ele), 'Explique-me Brahman que é imediata e diretamente percebido, o Ātman (o Self), que está dentro de tudo.' - (Yājñavalkya respondeu) "É o seu Self que está dentro de tudo." - 'Quem está dentro de tudo, Yājñavalkya?' - "Aquilo que vive através do Prāṇa é a seu Self que está dentro de tudo. Aquilo que exala através do Apāna é seu Self que está dentro de tudo. Aquilo que permeia todo corpo através do Vyāna é seu Self que está dentro de tudo. Aquilo que respira através do Udāna é seu Self que está dentro de tudo. Ele é seu Self, que está dentro de tudo."

3.4.2- स होवाचोषस्तश्चाक्रायणः यथा विब्रूयादसौ गौरसावश्व इत्येवमेवैतद्व्यपदिष्टं भवति । यदेव साक्षादपरोक्षाद् ब्रह्म य आत्मा सर्वान्तरः तं मे व्याचक्ष्वेति । एष त आत्मा सर्वान्तरः । कतमो याज्ञवल्क्य सर्वान्तरो । न दृष्टेर्द्रष्टारं पश्येर्न श्रुतेः श्रोतारं श‍ृणुया न मतेर्मन्तारं मन्वीथा न विज्ञातेर्विज्ञातारं विजानीया एष त आत्मा सर्वान्तरोऽतोऽन्यदार्तं ततो होषस्तस्चाक्रायण उपरराम ॥ २॥
sa hovācoṣastaścākrāyaṇaḥ yathā vibrūyādasau gaurasāvaśva ityevamevaitadvyapadiṣṭaṃ bhavati । yadeva sākṣādaparokṣād brahma ya ātmā sarvāntaraḥ taṃ me vyācakṣveti । eṣa ta ātmā sarvāntaraḥ । katamo yājñavalkya sarvāntaro । na dṛṣṭerdraṣṭāraṃ paśyerna śruteḥ śrotāraṃ śa‍ṛṇuyā na matermantāraṃ manvīthā na vijñātervijñātāraṃ vijānīyā eṣa ta ātmā sarvāntaro'to'nyadārtaṃ tato hoṣastascākrāyaṇa upararāma ॥ 2॥
सः उषस्तः चाक्रायणः उवाच ह [saḥ uṣastaḥ cākrāyaṇaḥ uvāca ha] uṣasta cākrāyaṇa disse* यथा [yathā] como* विबूयात् [vibūyāt] se diz* असौ गौः [asau gauḥ] isso é uma vaca* असौ अश्वः [asau aśvaḥ] isso é um cavalo* इति एवम् एव एतत् व्यपदिष्टम् भवति [iti evam eva etat vyapadiṣṭam bhavati] assim como isto foi demonstrado por você* व्याचक्ष्व मे [vyācakṣva me] explique-me* ब्रह्म [brahma] brahman* यत् [yat] que é* एव [eva] de fato* साक्षात् [sākṣāt] imediata* अपरोक्षात् [aparokṣāt] e diretamente (percebido)* तम् [tam] o* आत्मा [ātmā] ātman (self)* यः [yaḥ] que (está)* सर्वान्तरः [sarvāntaraḥ] dentro de tudo* / इति एषः [iti eṣaḥ] (yājñavalkya respondeu) ele (é)* ते [te] o seu* आत्मा [ātmā] self* सर्वान्तरः [sarvāntaraḥ] (que está) dentro de tudo* कतमः [katamaḥ] quem* सर्वान्तरः [sarvāntaraḥ] (está) dentro de tudo* न पश्येः [paśyeḥ] (ele respondeu) (você) não pode ver* द्रष्टारम् [draṣṭāram] o vidente* दृष्टेः [dṛṣṭeḥ] da visão* न शृणुयात्त् [na śṛṇuyātt] (você) não pode ouvir* श्रोतारम् [śrotāram] o ouvinte* श्रुतेः [śruteḥ] da audição* न मन्वीथाः [na manvīthāḥ] (você) não pode pensar* मन्तारम् [mantāram] o pensador* मतेः [mateḥ] do pensamento* न विजानीयाः [na vijānīyāḥ] (você) não pode conhecer* विज्ञातारम् [vijñātāram] o conhecedor* विज्ञातेः [vijñāteḥ] do conhecimento* एषः ते आत्मा सर्वान्तरः [eṣaḥ te ātmā sarvāntaraḥ] este é o seu self que está dentro de tudo* / अन्यत् [anyat] tudo* अतः [ataḥ] além disso* आर्तम् [ārtam] (é) sofrimento* / ततः [tataḥ] então* उषस्तः [uṣastaḥ] uṣasta* चाक्रायणः [cākrāyaṇaḥ] cākrāyaṇa* उपरराम [upararāma] emudeceu*
3.4.2- Uṣasta Cākrāyaṇa disse: 'Como se diz - Isso é uma vaca, isso é um um cavalo, assim como foi demonstrado por você; Explique-me Brahman que é imediata e diretamente percebido - o Ātman (o Self) que está dentro de tudo' (Yājñavalkya respondeu) "Ele é o seu Self que está dentro de tudo." - 'Yājñavalkya, Quem está dentro de tudo?' - (Ele respondeu) "Você não pode ver o vidente da visão, você não pode ouvir o ouvinte da audição, você não pode pensar o pensador do pensamento, você não pode conhecer o conhecedor do conhecimento. Este é o seu Self que está dentro de tudo. Tudo além disso é sofrimento." Então, Uṣasta Cākrāyaṇa emudeceu.

। अथ पञ्चमं ब्राह्मणम् । - atha pañcamaṃ brāhmaṇam - Agora o Quinto Brāhmaṇa

3.5.1- अथ हैनं कहोलः कौषीतकेयः पप्रच्छ याज्ञवल्क्येति होवाच यदेव साक्षादपरोक्षाद्ब्रह्म य आत्मा सर्वान्तरस्तं मे व्याचक्ष्वेत्येष त आत्मा सर्वान्तरः । कतमो याज्ञवल्क्य सर्वान्तरो । योऽशनायापिपासे शोकं मोहं जरां मृत्युमत्येत्येतं वै तमात्मानं विदित्वा ब्राह्मणाः पुत्रैषणायाश्च वित्तैषणायाश्च लोकैषणायाश्च व्युत्थायाथ भिक्षाचर्यं चरन्ति । या ह्येव पुत्रैषणा सा वित्तैषणा या वित्तैषणा सा लोकैषणोभे ह्येते एषणे एव भवतस्तस्माद्ब्राह्मणः पाण्डित्यं निर्विद्य बाल्येन तिष्ठासेत् । बाल्यं च पाण्डित्यं च निर्विद्याथ मुनिरमौनं च मौनं च निर्विद्याथ ब्राह्मणः । स ब्राह्मणः केन स्याद् येन स्यात् तेनेदृश एवातोऽन्यदार्तम् । य एवं वेद एवातोऽन्यदार्तम् । ततो ह कहोलः कौषीतकेय उपरराम ॥ १॥
atha hainaṃ kaholaḥ kauṣītakeyaḥ papraccha yājñavalkyeti hovāca yadeva sākṣādaparokṣādbrahma ya ātmā sarvāntarastaṃ me vyācakṣvetyeṣa ta ātmā sarvāntaraḥ । katamo yājñavalkya sarvāntaro । yo'śanāyāpipāse śokaṃ mohaṃ jarāṃ mṛtyumatyetyetaṃ vai tamātmānaṃ viditvā brāhmaṇāḥ putraiṣaṇāyāśca vittaiṣaṇāyāśca lokaiṣaṇāyāśca vyutthāyātha bhikṣācaryaṃ caranti । yā hyeva putraiṣaṇā sā vittaiṣaṇā yā vittaiṣaṇā sā lokaiṣaṇobhe hyete eṣaṇe eva bhavatastasmādbrāhmaṇaḥ pāṇḍityaṃ nirvidya bālyena tiṣṭhāset । bālyaṃ ca pāṇḍityaṃ ca nirvidyātha muniramaunaṃ ca maunaṃ ca nirvidyātha brāhmaṇaḥ । sa brāhmaṇaḥ kena syād yena syāt tenedṛśa evāto'nyadārtam । ya evaṃ veda evāto'nyadārtam । tato ha kaholaḥ kauṣītakeya upararāma ॥ 1॥
अथ ह [atha ha] então* कहोल [kahola] kahola* कौषीतकेयः [kauṣītakeyaḥ] kauṣītakeya* पप्रच्छ एनम् [papraccha enam] o questionou* याज्ञवल्क्य [yājñavalkya] yājñavalkya* इति उवाच ह [iti uvāca ha] disse (ele)* व्याचक्ष्व मे [vyācakṣva me] explique-me* ब्रह्म [brahma] brahman* यत् [yat] que é* साक्षात् [sākṣāt] imediata* अपरोक्षात् [aparokṣāt] e diretamente (percebido)* तम् [tam] o* आत्मा [ātmā] ātman (self)* यः [yaḥ] que (está)* सर्वान्तरः [sarvāntaraḥ] dentro de tudo* / इति एषः [iti eṣaḥ] (yājñavalkya respondeu) ele (é)* ते [te] o seu* आत्मा [ātmā] self* सर्वान्तरः [sarvāntaraḥ] (que está) dentro de tudo* कतमः [katamaḥ] quem* सर्वान्तरः [sarvāntaraḥ] (está) dentro de tudo* याज्ञवल्क्य [yājñavalkya] yājñavalkya* / यः [yaḥ] aquilo que* अत्येति [atyeti] está além* अशनाया पिपासे [aśanāyā-pipāse] da fome e da sede* शोकम् [śokam] da dor* मोहम् [moham] da ilusão* जराम् [jarām] da velhice* मृत्युम् [mṛtyum] e da morte* / विदित्वा [viditvā] percebendo* एतम् [etam] seu* वै [vai] próprio* आत्मानम् [ātmānam] self* तम् [tam] esses* ब्राह्मणाः [brāhmaṇāḥ] brāhmaṇas (renunciam o desejo)* पुत्रैषणायाः च [putraiṣaṇāyāḥ ca] de filhos* वित्तैषणायाः च [vittaiṣaṇāyāḥ ca] de riqueza* लोकैषणायाः [lokaiṣaṇāyāḥ] e dos mundos* च [ca] e* अथ व्युत्थाय भिक्षाचर्यम् चरन्ति [atha vyutthāya bhikṣācaryam caranti] levam a vida de um asceta mendicante* / हि [hi] porque* या [yā] o que é* एव [eva] de fato* पुत्रैषणा [putraiṣaṇā] desejo por filhos* सा [sā] (é) o* वित्तैषणा [vittaiṣaṇā] desejo por riqueza* या [yā] e o que é* वित्तेषणा [vitteṣaṇā] desejo por riqueza* सा [sā] (é) o* लोकैषणा [lokaiṣaṇā] desejo por mundos* हि [hi] pois* एते उभे [ete ubhe] ambos* भवतः [bhavataḥ] sâo* एव [eva] apenas* एषणे [eṣaṇe] desejos* / तस्मात् [tasmāt] portanto* ब्राह्मणः [brāhmaṇaḥ] um brāhmaṇa* निर्विद्यपाण्डित्यम् [nirvidya pāṇḍityam] depois de terminar sua instrução* तिष्ठासेत् [tiṣṭhāset] deve viver* बाल्येन [bālyena] aquela força (que vem do conhecimento)* / निर्विद्य बाल्यं च [nirvidya bālyaṃ ca] depois que ele termina com essa força* च [ca] e* पाण्डित्यम् [pāṇḍityam] esse conhecimento* अथ [atha] então* मुनिः [muniḥ] (ele se torna) um muni (yogin)* च [ca] e* निर्विद्य मौनं च अमौनं [nirvidya maunaṃ ca amaunaṃ] e depois de superar o processo de meditação* अथ [atha] então* ब्राह्मणः [brāhmaṇaḥ] (ele se torna) um brāhmaṇa* / केन स्यात् सः ब्राह्मणः [kena syāt saḥ brāhmaṇaḥ] como um brāhmaṇa se comporta* / तेन येन स्यात् एव ईदृशः [tena yena syāt eva īdṛśaḥ] de qulaquer maneira (que se comporta) é apenas isso* अन्यत् [anyat] tudo* अतः [ataḥ] além disso* आर्तम् [ārtam] (é) sofrimento* ततः ह [tataḥ ha] então* कहोलः [kaholaḥ] Kahola* कौषीतकेयः [kauṣītakeyaḥ] Kuṣītakeya* उपरराम [upararāma] emudeceu*
3.5.1- Então Kahola Kaushītakeya o questionou. 'Yājñavalkya' disse (ele), 'Explique-me Brahman que é imediata e diretamente percebido - o Ātman (Self) que está dentro de tudo'. - "Ele é o seu Self que está dentro de tudo" (yājñavalkya respondeu). 'Quem está dentro de tudo, Yājñavalkya?' - "Aquilo que está além da fome e da sede, da dor e da ilusão, da velhice e da morte. Percebendo seu próprio Self, os brāhmaṇas renunciam o desejo de filhos, de riqueza e dos mundos, e levam a vida de um asceta mendicante. Porque o que é o desejo por filhos é o desejo por riqueza, e o que é o desejo por riqueza é o desejo por mundos, pois ambos são apenas desejos. Portanto, um brāhmaṇa, depois de terminar sua instrução, deve tentar viver aquela força que vem do conhecimento. Depois que ele termina com essa força e esse conhecimento, ele se torna um muni (yogin) e depois de superar o processo de meditação, ele se torna um brāhmaṇa. Como um brāhmaṇa se comporta? De qualquer maneira que ele se comporta, ele é apenas isso. Todo resto é apenas sofrimento." Então Kahola Kaushītakeya emudeceu.

। अथ षष्ठं ब्राह्मणम् । - atha ṣaṣṭhaṃ brāhmaṇam - Agora o Sexto Brāhmaṇa

3.6.1- अथ हैनं गार्गी वाचक्नवी पप्रच्छ याज्ञवल्क्येति होवाच यदिदं सर्वमप्स्वोतं च प्रोतं च कस्मिन्नु खल्वाप ओताश्च प्रोताश्चेति । वायौ गार्गीति । कस्मिन्नु खलु वायुरोतश्च प्रोतश्चेत्यन्तरिक्षलोकेषु गार्गीति । कस्मिन्नु खल्वन्तरिक्षलोका ओताश्च प्रोताश्चेति । गन्धर्वलोकेषु गार्गीति । कस्मिन्नु गन्धर्वलोका ओताश्च प्रोताश्चेत्यादित्यलोकेषु गार्गीति । कस्मिन् नु खल्वादित्यलोका ओताश्च प्रोताश्चेति । चन्द्रलोकेषु गार्गीति । कस्मिन्नु खलु चन्द्रलोका ओताश्च प्रोताश्चेति । नक्षत्रलोकेषु गार्गीति । कस्मिन्नु खलु नक्षत्रलोका ओताश्च प्रोताश्चेति । देवलोकेषु गार्गीति । कस्मिन्नु खलु देवलोका ओताश्च प्रोताश्चेति इन्द्रलोकेषु गार्गीति । कस्मिन्नु खल्विन्द्रलोका ओताश्च प्रोताश्चेति । प्रजापतिलोकेषु गार्गीति । कस्मिन्नु खलु प्रजापतिलोका ओताश्च प्रोताश्चेति । ब्रह्मलोकेषु गार्गीति । कस्मिन्नु खलु ब्रह्मलोका ओताश्च प्रोताश्चेति । स होवाच गार्गि मातिप्राक्षीर्मा ते मूर्धा व्यपप्तदनतिप्रश्न्यां वै देवतामतिपृच्छसि । गार्गि माऽतिप्राक्षीरिति । ततो ह गार्गी वाचक्नव्युपरराम ॥ १॥
atha hainaṃ gārgī vācaknavī papraccha yājñavalkyeti hovāca yadidaṃ sarvamapsvotaṃ ca protaṃ ca kasminnu khalvāpa otāśca protāśceti । vāyau gārgīti । kasminnu khalu vāyurotaśca protaścetyantarikṣalokeṣu gārgīti । kasminnu khalvantarikṣalokā otāśca protāśceti । gandharvalokeṣu gārgīti । kasminnu gandharvalokā otāśca protāścetyādityalokeṣu gārgīti । kasmin nu khalvādityalokā otāśca protāśceti । candralokeṣu gārgīti । kasminnu khalu candralokā otāśca protāśceti । nakṣatralokeṣu gārgīti । kasminnu khalu nakṣatralokā otāśca protāśceti । devalokeṣu gārgīti । kasminnu khalu devalokā otāśca protāśceti indralokeṣu gārgīti । kasminnu khalvindralokā otāśca protāśceti । prajāpatilokeṣu gārgīti । kasminnu khalu prajāpatilokā otāśca protāśceti । brahmalokeṣu gārgīti । kasminnu khalu brahmalokā otāśca protāśceti । sa hovāca gārgi mātiprākṣīrmā te mūrdhā vyapaptadanatipraśnyāṃ vai devatāmatipṛcchasi । gārgi mā'tiprākṣīriti । tato ha gārgī vācaknavyupararāma ॥ 1॥
अथ ह [atha ha] então* गार्गी [gārgī*] gārgī* वाचक्नवी [vācaknavī] vācaknavī* पप्रच्छ एनं [papraccha enaṃ] o questionou* याज्ञवल्क्य [yājñavalkya] yājñavalkya* इति उवाच ह [iti uvāca ha] (ela) disse* यत् [yat] quando* इदम् सर्वम् [idam sarvam] todo esse mundo* ओतं च प्रोतं च [otaṃ ca protaṃ ca] é entrelaçado como os fios em uma trama (é permeado)* अप्सु [apsu] pela água* कस्मिन् नु [kasmin nu] o que* खलु [khalu] de fato* ओताः च प्रोताः च [otāḥ ca protāḥ ca] permeia* आपः [āpaḥ] a água* इति वायौ [iti vāyau] pelo ar (vāyu)* गार्गि [gārgi] ó gārgī* कस्मिन् नु [kasmin nu] o que* खलु [khalu] de fato* ओताः च प्रोताः च [otāḥ ca protāḥ ca] permeia* इति वायुः [iti vāyuḥ] o ar* अन्तरिक्षलोकाः [antarikṣalokāḥ] o mundo intermediário* गार्गि [gārgi] ó gārgī* कस्मिन् नु [kasmin nu] o que* खलु [khalu] de fato* ओताः च प्रोताः च [otāḥ ca protāḥ ca] permeia* अन्तरिक्षलोकेषु [antarikṣalokeṣu] o mundo intermediário* गन्धर्वलोक [gandharvaloka] o mundo dos gandharvas* गार्गि [gārgi] ó gārgī* कस्मिन् नु [kasmin nu] o que* खलु [khalu] de fato* ओताः च प्रोताः च [otāḥ ca protāḥ ca] permeia* गन्धर्वलोकेषु [gandharvalokeṣu] o mundo dos gandharvas* आदित्यलोक [ādityaloka] o mundo do sol* गार्गि [gārgi] ó gārgī* कस्मिन् नु [kasmin nu] o que* खलु [khalu] de fato* ओताः च प्रोताः च [otāḥ ca protāḥ ca] permeia* आदित्यलोकेषु [ādityalokeṣu] o mundo do sol* चन्द्रलोक [candraloka] o mundo da lua* गार्गि [gārgi] ó gārgī* कस्मिन् नु [kasmin nu] o que* खलु [khalu] de fato* ओताः च प्रोताः च [otāḥ ca protāḥ ca] permeia* चन्द्रलोकेषु [candralokeṣu] o mundo da lua* नक्षत्रलोक [nakṣatraloka] o mundo das estrelas* गार्गि [gārgi] ó gārgī* कस्मिन् नु [kasmin nu] o que* खलु [khalu] de fato* ओताः च प्रोताः च [otāḥ ca protāḥ ca] permeia* नक्षत्रलोक [nakṣatralokeṣu] o mundo das estrelas* देवलोकेषु [devaloka] o mundo dos devas* गार्गि [gārgi] ó gārgī* कस्मिन् नु [kasmin nu] o que* खलु [khalu] de fato* ओताः च प्रोताः च [otāḥ ca protāḥ ca] permeia* देवलोकेषु [devalokeṣu] o mundo dos devas* इन्द्रलोक [indraloka] o mundo de indra Indra* गार्गि [gārgi] ó gārgī* कस्मिन् नु [kasmin nu] o que* खलु [khalu] de fato* ओताः च प्रोताः च [otāḥ ca protāḥ ca] permeia* इन्द्रलोकेषु [indralokeṣu] o mundo de Indra* प्रजापतिलोक [prajāpatiloka] o mundo de prajāpati* गार्गि [gārgi] ó gārgī* कस्मिन् नु [kasmin nu] o que* खलु [khalu] de fato* ओताः च प्रोताः च [otāḥ ca protāḥ ca] permeia* प्रजापतिलोकेषु [prajāpatilokeṣu] o mundo de prajāpati* ब्रह्मलोक [brahmaloka] o mundo de brahman* गार्गि [gārgi] ó gārgī* कस्मिन् नु [kasmin nu] o que* खलु [khalu] de fato* ओताः च प्रोताः च [otāḥ ca protāḥ ca] permeia* ब्रह्मलोकेषु [brahmalokeṣu] o mundo de brahman* सः [saḥ] ele (yājñavalkya)* उवाच ह [uvāca ha] disse* न मा अतिप्राक्षीः [na mā atiprākṣīḥ] não se aprofunde muito* गार्गि [gārgi] ó gārgī* ते [te] sua* मूर्धा [mūrdhā] cabeça* व्यपप्तत् [vyapaptat] pode explodir* गार्गि [gārgi] ó gārgī* अतिपृच्छसि [atipṛcchasi] (você) está questionando* देवताम् [devatām] sobre uma divindade* वै [vai] que de fato* अनतिप्रश्न्याम् [anatipraśnyām] não pode ser conhecida pelo raciocínio* इति ततः ह [iti tataḥ ha] então* गार्गी वाचक्नवी उपरराम [gārgī vācaknavī upararāma] gārgī vācaknav emudeceu*
3.6.1- Então Gārgī Vācaknavī o questionou. ‘Yājñavalkya’, disse (ela), 'quando todo esse mundo é permeado pela água, pelo que a água está permeada?' - "Pelo ar (vāyu), ó Gārgī.'' - 'O que permeia o ar?' - "O mundo intermediário, ó Gārgī.'' - 'O que permeia o mundo intermediário?' - "O mundo dos Gandharvas, ó Gārgī.'' - 'O que permeia o mundo dos Gandharvas?' - "O mundo do sol, ó Gārgī." - 'O que permeia o mundo do sol?' - "O mundo da lua, ó Gārgī.'' - 'O que permeia o mundo da lua?' - ''O mundo das estrelas, ó Gārgī.'' - 'O que permeia o mundo das estrelas?' - '‘O mundo dos devas, ó Gārgī.'' - 'O que permeia o mundo dos devas?' - "O mundo de Indra, ó Gārgī.'' - 'O que permeia o mundo de Indra?' - '‘O mundo de Prajāpati, ó Gārgī.'' - 'O que permeia o mundo de Prajāpati?' - "O mundo de Brahman, ó Gārgī.'' - 'O que permeia o mundo de Brahman?' - Ele disse: "Não se aprofunde muito, ó Gārgī, sua cabeça pode explodir, ó Gārgī, você está questionando sobre uma divindade que não pode ser conhecida pelo raciocínio." - Então Gārgī Vācaknavī emudeceu.

। अथ सप्तमं ब्राह्मणम् । - atha saptamaṃ brāhmaṇam - Agora o Sétimo Brāhmaṇa (Versos 1 a 23)

3.7.1- अथ हैनमूद्दालक आरुणिः पप्रच्छ याज्ञवल्क्येति होवाच मद्रेष्ववसाम पतञ्चलस्य काप्यस्य गृहेषु यज्ञमधीयानास्तस्याऽऽसीद्भार्या गन्धर्वगृहीता । तमपृच्छाम कोऽसीति । सोऽब्रवीत् कबन्ध आथर्वण इति । सोऽब्रवीत्पतञ्चलं काप्यं याज्ञिकांश्च वेत्थ नु त्वं काप्य तत्सूत्रं येनायं च लोकः परश्च लोकः सर्वाणि च भूतानि सन्दृब्धानि भवन्तीति । सोऽब्रवीत्पतञ्चलः काप्यो नाहं तद् भगवन् वेदेति । सोऽब्रवीत् पतञ्चलं काप्यं याज्ञिकांश्च वेत्थ नु त्वं काप्य तमन्तर्यामिणं य इमं च लोकं परं च लोकं सर्वाणि च भूतानि योऽन्तरो यमयतीति । सोऽब्रवीत् पतञ्चलः काप्यो नाहं तं भगवन् वेदेति । सोऽब्रवीत् पतञ्चलं काप्यं याज्ञिकांश्च यो वै तत् काप्य सूत्रं विद्यात्तं चान्तर्यामिणमिति स ब्रह्मवित् स लोकवित् स देववित् स वेदवित् स भूतवित् स आत्मवित् स सर्वविदिति तेभ्योऽब्रवीत् तदहं वेद । तच्चेत्त्वं याज्ञवल्क्य सूत्रमविद्वांस्तं चान्तर्यामिणं ब्रह्मगवीरुदजसे मूर्धा ते विपतिष्यतीति । वेद वा अहं गौतम तत्सूत्रं तं चान्तर्यामिणमिति । यो वा इदं कश्चिद्ब्रूयात् वेद वेदेति । यथा वेत्थ तथा ब्रूहीति ॥ १॥
atha hainamūddālaka āruṇiḥ papraccha yājñavalkyeti hovāca madreṣvavasāma patañcalasya kāpyasya gṛheṣu yajñamadhīyānāstasyā''sīdbhāryā gandharvagṛhītā । tamapṛcchāma ko'sīti । so'bravīt kabandha ātharvaṇa iti । so'bravītpatañcalaṃ kāpyaṃ yājñikāṃśca vettha nu tvaṃ kāpya tatsūtraṃ yenāyaṃ ca lokaḥ paraśca lokaḥ sarvāṇi ca bhūtāni sandṛbdhāni bhavantīti । so'bravītpatañcalaḥ kāpyo nāhaṃ tad bhagavan vedeti । so'bravīt patañcalaṃ kāpyaṃ yājñikāṃśca vettha nu tvaṃ kāpya tamantaryāmiṇaṃ ya imaṃ ca lokaṃ paraṃ ca lokaṃ sarvāṇi ca bhūtāni yo'ntaro yamayatīti । so'bravīt patañcalaḥ kāpyo nāhaṃ taṃ bhagavan vedeti । so'bravīt patañcalaṃ kāpyaṃ yājñikāṃśca yo vai tat kāpya sūtraṃ vidyāttaṃ cāntaryāmiṇamiti sa brahmavit sa lokavit sa devavit sa vedavit sa bhūtavit sa ātmavit sa sarvaviditi tebhyo'bravīt tadahaṃ veda । taccettvaṃ yājñavalkya sūtramavidvāṃstaṃ cāntaryāmiṇaṃ brahmagavīrudajase mūrdhā te vipatiṣyatīti । veda vā ahaṃ gautama tatsūtraṃ taṃ cāntaryāmiṇamiti । yo vā idaṃ kaścidbrūyāt veda vedeti । yathā vettha tathā brūhīti ॥ 1॥
अथ ह [atha ha] então* उद्दालकः [uddālakaḥ] uddālaka* आरुणिः [āruṇiḥ] āruṇi* पप्रच्छ एनम् [papraccha enam] perguntou-lhe* याज्ञवल्क्य [yājñavalkya] yājñavalkya* इति उवाच ह [iti uvāca ha] disse (ele)* मद्रेषु [madreṣu] em madras* अवसाम [avasāma] (nos) vivíamos* गृहेषु [gṛheṣu] na casa* पतञ्चलस्य [patañcalasya] de patañcala* काप्यस्य [kāpyasya] kāpya* अधीयानाः [adhīyānāḥ] estudando* यज्ञम् [yajñam] yajña (sacrifícios)* तस्य [tasya] sua* भार्या [bhāryā] esposa* आसीत् [āsīt] estava* गन्धर्वगृहीता [gandharvagṛhītā] possuída por um gandharva* अपृच्छाम तम् कः आस [apṛcchāma tam kaḥ āsa] perguntamos quem ele era* इति सः [iti saḥ] ele* अब्रवीत् [abravīt] disse* कबन्धः [kabandhaḥ] (eu sou) kabandha* आथर्वणः [ātharvaṇaḥ] atharvan* इति सः [iti saḥ] ele (gandharva)* अब्रवीत् [abravīt] disse* पतञ्चलम् [patañcalam] a patañcala* काप्यम् [kāpyam] kāpya* च [ca] e* याज्ञिकान् [yājñikān] e aos outros estudantes de yajña* काप्य [kāpya] kāpya* वेत्थ नु त्वं [vettha nu tvaṃ] você conhece* तत् [tat] aquele* सूत्रम् [sūtra] sūtra (o cordel)* येन [yena] pelo qual* अयं च [ayaṃ ca] este* लोकः [lokaḥ] mundo* परः च [paraḥ ca] o outro* लोकः [lokaḥ] mundo* च [e]* सर्वाणि [sarvāṇi] todos* भूतानि [bhūtāni] os seres* भवन्ति [bhavanti] estão* संदृब्धानि [saṃdṛbdhāni] entrelaçados* इति सः पतञ्चलः [iti saḥ patañcalaḥ] ele patañcala* काप्यः [kāpyaḥ] kāpya* अब्रवीत् [abravīt] disse* अहम् [aham] eu* न [na] não* वेद [veda] sei* तत् [tat] isso* भगवन् [bhagavan] senhor* / इति सः [iti saḥ] ele (gandharva)* अब्रवीत् [abravīt] disse* पतञ्चलम् [patañcalam] a patañcala* काप्यम् [kāpyam] kāpya* च [ca] e* याज्ञिकान् [yājñikān] e aos outros estudantes de yajña* काप्य [kāpya] kāpya* वेत्थ नु त्वं [vettha nu tvaṃ] você conhece* तम् [tam] aquele* अन्तर्यामिणम् [antaryāmiṇam] controlador interno* यः [yaḥ] que* यमयति [yamayati] controla* इमं च [imaṃ ca] este* लोकः [lokaḥ] mundo* परः च [paraḥ ca] o outro* लोकः [lokaḥ] mundo* च [e]* सर्वाणि [sarvāṇi] todos* अन्तरः भूतानि [antaraḥ bhūtāni] os seres de dentro* इति सः पतञ्चलः [iti saḥ patañcalaḥ] ele patañcala* काप्यः [kāpyaḥ] kāpya* अब्रवीत् [abravīt] disse* अहम् [aham] eu* न [na] não* वेद [veda] conheço* तत् [tat] isso* भगवन् [bhagavan] senhor* / इति सः [iti saḥ] ele (gandharva)* अब्रवीत् [abravīt] disse* पतञ्चलम् [patañcalam] a patañcala* काप्यम् [kāpyam] kāpya* च [ca] e* याज्ञिकान् [yājñikān] e aos outros estudantes de yajña* यः वै [yaḥ vai] que* विद्यात् [vidyāt] conhece* तत् [tat] aquele* सूत्रम् [sūtram] sūtra* च [ca] e* तम् [tam] aquele* अन्तर्यामिणम् [antaryāmiṇam] controlador interno* इति [iti] como acima* सः [saḥ] ele* ब्रह्मवित् [brahmavit] conhece brahman* सः लोकवित् [saḥ lokavit] ele conhece os mundos* सः देववित् [saḥ devavit] ele conhece os devas* सः वेदवित् [saḥ vedavit] ele conhece os Vedas* स भूतवित् [sa bhūtavit] ele conhece os seres* स आत्मवित् [sa ātmavit] ele conhece o self* सः सर्ववित् [saḥ sarvavit] ele conhece tudo* / अब्रवीत् [abravīt] (ele) explicou* इति तेभ्यः [iti tebhyaḥ] tudo a eles* अहम् [aham] eu* वेद [veda] sei* तत् [tat] isso* / चेत् [cet] se* त्वम् [tvam] você* याज्ञवल्क्य [yājñavalkya] yājñavalkya* अविद्वान् [avidvān] não conhecer* तत् [tat] aquele* सूत्रम् [sūtram] sūtra* च [ca] e* तम् [tam] aquele* अन्तर्यामिणम् [antaryāmiṇam] controlador interno* उदजसे ब्रह्मगवीः [udajase brahmagavīḥ] e quer levar as vaca dos conhecedores de brahman* ते [te] sua* मूर्धा [mūrdhā] cabeça* विपतिष्यति [vipatiṣyati] rolará* / वै [vai] de fato* अहम् [aham] eu* वेद [veda] conheço* इति गौतम [iti gautama] ó gautama* तत् [tat] aquele* सूत्रम् [sūtram] sūtra* च [ca] e* तम् [tam] aquele* अन्तर्यामिणम् [antaryāmiṇam] controlador interno* / इति यः कश्चित् [iti yaḥ kaścit] qualquer um* वै [vai] de fato* ब्रूयात् [brūyāt] pode dizer* इदम् [idam] isso* वेद [veda] eu sei* वेद [veda] eu sei* / इति ब्रूहि तथा [iti brūh tathā] diga-nos então* इति यथा [iti yathā] o que* वेत्थ [vettha] (você) sabe*
3.7.1- Então Uddālaka Āruṇi perguntou-lhe. ‘Yājñavalkya’, disse ele, ‘Em Madra vivíamos na casa de Patañcala Kāpya, estudando yajña (sacrifícios). Sua esposa estava possuída por um Gandharva. Perguntamos quem ele era. Ele disse: "Kabandha Atharvan." - Ele disse a Patañcala Kāpya e aos outros estudantes de yajña: "Kāpya, você conhece aquele Sutra pelo qual este mundo, o outro mundo e todos os seres estão entrelaçados?" Patañcala Kāpya disse: "Eu não sei, senhor." O Gandharva disse a ele e aos alunos: "Kāpya, você conhece aquele Controlador Interno que controla este mundo, o outro mundo e todos os seres de dentro?" - Patañcala Kāpya disse: Eu não sei, senhor. - O Gandharva disse a ele e aos alunos: "Aquele que conhece aquele Sutra e aquele Controlador Interno como acima, de fato conhece Brahman, conhece os mundos, conhece os devas, conhece os Vedas, conhece os seres, conhece o Self e conhece tudo." - 'Ele explicou tudo a eles. Eu sei isso. Se você, Yājñavalkya, não conhecer aquele Sutra e aquele Controlador Interno, e quer levar as vaca dos conhecedores de Brahman, sua cabeça rolará.' - ''Eu sei, ó Gautama, aquele Sutra e aquele Controlador Interno.'' - 'Qualquer um pode dizer: Eu sei, eu sei. Diga-nos o que você sabe.'

.7.2- स होवाच वायुर्वै गौतम तत्सूत्रं वायुना वै गौतम सूत्रेणायं च लोकः परश्च लोकः सर्वाणि च भूतानि सन्दृब्धानि भवन्ति । तस्माद्वै गौतम पुरुषं प्रेतमाहुर्व्यस्रंसिषतास्याङ्गानीति वायुना हि गौतम सूत्रेण संदृब्धानि भवन्तीत्येवमेवैतद् याज्ञवल्क्यान्तर्यामिणं ब्रूहीति ॥ २॥
sa hovāca vāyurvai gautama tatsūtraṃ vāyunā vai gautama sūtreṇāyaṃ ca lokaḥ paraśca lokaḥ sarvāṇi ca bhūtāni sandṛbdhāni bhavanti । tasmādvai gautama puruṣaṃ pretamāhurvyasraṃsiṣatāsyāṅgānīti vāyunā hi gautama sūtreṇa saṃdṛbdhāni bhavantītyevamevaitad yājñavalkyāntaryāmiṇaṃ brūhīti ॥ 2॥
सः [saḥ] ele (yājñavalkya)* उवाच ह [uvāca ha] disse* वायुः [vāyuḥ] vāyu* गौतम [gautama] ó gautama* वै [vai] de fato* तत् [tat] (é) aquele* सूत्रम् [sūtram] sūtra* / वै [vai] realmente* सूत्रेण [sūtreṇa] (é) pelo sūtra* गौतम वायुना [gautama vāyunā] ou vāyu, ó gautama* अयं च [ayaṃ ca] que este* लोकः [lokaḥ] mundo* परः च [paraḥ ca] o outro* लोकः [lokaḥ] mundo* च [e]* सर्वाणि [sarvāṇi] todos* भूतानि [bhūtāni] os seres* भवन्ति [bhavanti] estão* संदृब्धानि [saṃdṛbdhāni] interligados* / गौतम तस्मात् [gautama tasmāt] portanto ó gautama* आहुः [āhuḥ] diz-se* पुरुषम् [puruṣam] de uma pessoa* प्रेतम् [pretam] morta* अस्य [asya] que seus* अङ्गानि [aṅgāni] membros* व्यस्रंसिषत [vyasraṃsiṣata] estão afrouxados* हि [hi] porque* वै [vai] de fato* भवन्ति [bhavanti] (eles) estavam*संदृब्धानि [saṃdṛbdhāni] amarrados juntos* सूत्रेण [sūtreṇa] pelo sūtra* इति गौतम वायुना [iti gautama vāyunā] ou vāyu, ó gautama* / एव [eva] é realmente* एवम् [evam] assim* इति याज्ञवल्क्य [iti yājñavalkya] yajñavalkya* / ब्रूहि [brūhi] diga-nos (agora)* एतत् अन्तर्यामिणम् [etat antaryāmiṇam] sobre o controlador interno*
3.7.2- Yājñavalkya disse, "Vāyu, ó Gautama, é aquele Sutra. É pelo Sutra, ou Vāyu, ó Gautama, que este mundo, o outro mundo e todos os seres estão interligados. Portanto, ó Gautama, diz-se de um homem morto que seus membros estão afrouxados, porque eles estavam amarrados juntos pelo Sutra ou Vāyu" - ‘É realmente assim, Yājñavalkya, agora, diga-nos sobre o Controlador Interno.'

3.7.3- यः पृथिव्यां तिष्ठन्पृथिव्या अन्तरो यं पृथिवी न वेद यस्य पृथिवी शरीरं यः पृथिवीमन्तरो यमयत्येष त आत्माऽन्तर्याम्यमृतः ॥ ३॥
yaḥ pṛthivyāṃ tiṣṭhanpṛthivyā antaro yaṃ pṛthivī na veda yasya pṛthivī śarīraṃ yaḥ pṛthivīmantaro yamayatyeṣa ta ātmā'ntaryāmyamṛtaḥ ॥ 3॥
यः [yaḥ] aquele que* तिष्ठन् [tiṣṭhan] mora* पृथिव्याम् [pṛthivyām] na terra* पृथिव्याः अन्तरः [pṛthivyāḥ antaraḥ] (e está) dentro dela* यम् [yam] a quem* पृथिवी [pṛthivī] a terra (pṛthivi)* न [na] não* वेद [veda] conhece* यस्य [yasya] cujo* शरीरम् [śarīram] corpo* पृथिवी [pṛthivī] (é) a terrra* यः [yaḥ] e que* यमयति [yamayati] controla* पृथिवीम् [pṛthivīm] a terra* अन्तरः [antaraḥ] de dentro* एषः [eṣaḥ] esse* अन्तर्यामी [antaryāmī] (é) o controlador interno* ते [te] seu* आत्मा [ātmā] ātman (self)* अमृतः [amṛtaḥ] o imortal*
3.7.3- "Aquele que mora na terra e está dentro dela, a quem a terra não conhece, cujo corpo é a terra, e que controla a terra de dentro, é o Controlador Interno, seu Ātman (Self), o imortal."

3.7.4- योऽप्सु तिष्ठन्नद्भ्योऽन्तरो यमापो न विदुः यस्यापः शरीरं योऽपोऽन्तरो यमयत्येष त आत्माऽन्तर्याम्यमृतः ॥ ४॥
yo'psu tiṣṭhannadbhyo'ntaro yamāpo na viduḥ yasyāpaḥ śarīraṃ yo'po'ntaro yamayatyeṣa ta ātmā'ntaryāmyamṛtaḥ ॥ 4॥
यः [yaḥ] aquele que* तिष्ठन् [tiṣṭhan] mora* अप्सु [apsu] na água* अद्भयः अन्तरः [adbhayaḥ antaraḥ] (e está) dentro da água* यम् [yam] a quem* आपः [āpaḥ] a água* न [na] não* विदुः [viduḥ] conhece* यस्य [yasya] cujo* शरीरम् [śarīram] corpo* आपः [āpaḥ] é a água* यः [yaḥ] e que* यमयति [yamayati] controla* आपः [āpaḥ] a água* अन्तरः [antaraḥ] de dentro* एषः [eṣaḥ] esse* अन्तर्यामी [antaryāmī] (é) o controlador interno* ते [te] seu* आत्मा [ātmā] ātman (self)* अमृतः [amṛtaḥ] o imortal*
3.7.4- "Aquele que mora na água e está dentro dela, a quem a água não conhece, cujo corpo é água, e que controla a água de dentro, é o Controlador Interno, seu Ātman (Self), o imortal."

3.7.5- योऽग्नौ तिष्ठन्नग्नेरन्तरो यमग्निर्न वेद यस्याग्निः शरीरं योऽग्निमन्तरो यमयति एष त आत्मान्तर्याम्यमृतः ॥ ५॥
yo'gnau tiṣṭhannagnerantaro yamagnirna veda yasyāgniḥ śarīraṃ yo'gnimantaro yamayati eṣa ta ātmāntaryāmyamṛtaḥ ॥ 5॥
यः [yaḥ] aquele que* तिष्ठन् [tiṣṭhan] mora* अग्नौ [agnau] no fogo* अग्नेः अन्तरः [agneḥ antaraḥ] (e está) dentro do fogo* यम् [yam] a quem* अग्निः [agniḥ] o fogo* न [na] não* वेद [veda] conhece* यस्य [yasya] cujo* शरीरम् [śarīram] corpo* अग्निः [agniḥ] é o fogo* यः [yaḥ] e que* यमयति [yamayati] controla* अग्निः [agniḥ] o fogo* अन्तरः [antaraḥ] de dentro* एषः [eṣaḥ] esse* अन्तर्यामी [antaryāmī] (é) o controlador interno* ते [te] seu* आत्मा [ātmā] ātman (self)* अमृतः [amṛtaḥ] o imortal*
3.7.5- "Aquele que mora no fogo e está dentro dele, a quem o fogo não conhece, cujo corpo é o fogo, e que controla o fogo de dentro, é o Controlador Interno, seu Ātman (Self), o imortal."

3.7.6- योऽन्तरिक्षे तिष्ठन्नन्तरिक्षादन्तरो यमन्तरिक्षं न वेद यस्यान्तरिक्षं शरीरं योऽन्तरिक्षमन्तरो यमयत्येष त आत्माऽन्तर्याम्यमृतः ॥ ६॥
yo'ntarikṣe tiṣṭhannantarikṣādantaro yamantarikṣaṃ na veda yasyāntarikṣaṃ śarīraṃ yo'ntarikṣamantaro yamayatyeṣa ta ātmā'ntaryāmyamṛtaḥ ॥ 6॥
यः [yaḥ] aquele que* तिष्ठन् [tiṣṭhan] mora* अन्तरिक्षे [antarikṣe] no espaço intermediário (atmosfera)* अन्तरिक्षात् अन्तरः [antarikṣāt antaraḥ] (e está) dentro da atmosfera* यम् [yam] a quem* अन्तरिक्षम् [antarikṣam] a atmosfera* न [na] não* वेद [veda] conhece* यस्य [yasya] cujo* शरीरम् [śarīram] corpo* अन्तरिक्षम् [antarikṣam] é a atmosfera* यः [yaḥ] e que* यमयति [yamayati] controla* अन्तरिक्षम् [antarikṣam] a atmosfera* अन्तरः [antaraḥ] de dentro* एषः [eṣaḥ] esse* अन्तर्यामी [antaryāmī] (é) o controlador interno* ते [te] seu* आत्मा [ātmā] ātman (self)* अमृतः [amṛtaḥ] o imortal*
3.7.6- "Aquele que mora no espaço intermediário (atmosfera) e está dentro dele, a quem a atmosfera não conhece, cujo corpo é a atmosfera, e que controla a atmosfera de dentro, é o Controlador Interno, seu Ātman (Self), o imortal."

3.7.7- यो वायौ तिष्ठन्वायोरन्तरो यं वायुर्न वेद यस्य वायुः शरीरं यो वायुमन्तरो यमयत्येष त आत्माऽन्तर्याम्यमृतः ॥ ७॥
yo vāyau tiṣṭhanvāyorantaro yaṃ vāyurna veda yasya vāyuḥ śarīraṃ yo vāyumantaro yamayatyeṣa ta ātmā'ntaryāmyamṛtaḥ ॥ 7॥
यः [yaḥ] aquele que* तिष्ठन् [tiṣṭhan] mora* वायौ [vāyau] no vāyu (ar)* वायोः अन्तरः [vāyuḥ antaraḥ] (e está) dentro do vāyu* यम् [yam] a quem* वायुः [vāyuḥ] o vāyu* न [na] não* वेद [veda] conhece* यस्य [yasya] cujo* शरीरम् [śarīram] corpo* वायुः [vāyuḥ] é o vāyu* यः [yaḥ] e que* यमयति [yamayati] controla* वायुः [vāyuḥ] o vāyu* अन्तरः [antaraḥ] de dentro* एषः [eṣaḥ] esse* अन्तर्यामी [antaryāmī] (é) o controlador interno* ते [te] seu* आत्मा [ātmā] ātman (self)* अमृतः [amṛtaḥ] o imortal*
3.7.7- "Aquele que mora no vāyu (ar) e está dentro dele, a quem o vāyu não conhece, cujo corpo é o vāyu, e que controla o vāyu de dentro, é o Controlador Interno, seu Ātman (Self), o imortal."

3.7.8- यो दिवि तिष्ठन्दिवोऽन्तरो यं द्यौर्न वेद यस्य द्यौः शरीरं यो दिवमन्तरो यमयत्येष त आत्माऽन्तर्याम्यमृतः ॥ ८॥
yo divi tiṣṭhandivo'ntaro yaṃ dyaurna veda yasya dyauḥ śarīraṃ yo divamantaro yamayatyeṣa ta ātmā'ntaryāmyamṛtaḥ ॥ 8॥
यः [yaḥ] aquele que* तिष्ठन् [tiṣṭhan] mora* दिवि [divi] no céu* वायोः दिवः अन्तरः [divaḥ antaraḥ] (e está) dentro do céu* यम् [yam] a quem* द्यौः [dyauḥ] o céu* न [na] não* वेद [veda] conhece* यस्य [yasya] cujo* शरीरम् [śarīram] corpo* द्यौः [dyauḥ] (é) o céu* यः [yaḥ] e que* यमयति [yamayati] controla* द्यौः [dyauḥ] o céu* अन्तरः [antaraḥ] de dentro* एषः [eṣaḥ] esse* अन्तर्यामी [antaryāmī] (é) o controlador interno* ते [te] seu* आत्मा [ātmā] ātman (self)* अमृतः [amṛtaḥ] o imortal*
3.7.8- “Aquele que mora no céu e está dentro dele, a quem o céu não conhece, cujo corpo é o céu, e que controla o céu de dentro, é o Controlador Interno, seu Ātman (Self), o imortal."

3.7.9- य आदित्ये तिष्ठन्नादित्यादन्तरो यमादित्यो न वेद यस्याऽऽदित्यः शरीरं य आदित्यमन्तरो यमयत्येष त आत्माऽन्तर्याम्यमृतः ॥ ९॥
ya āditye tiṣṭhannādityādantaro yamādityo na veda yasyā''dityaḥ śarīraṃ ya ādityamantaro yamayatyeṣa ta ātmā'ntaryāmyamṛtaḥ ॥ 9॥
यः [yaḥ] aquele que* तिष्ठन् [tiṣṭhan] mora* आदित्ये [āditye] no sol* आदित्यात् अन्तरः [ādityāt antaraḥ] (e está) dentro do sol* यम् [yam] a quem* आदित्यः [ādityaḥ] o sol* न [na] não* वेद [veda] conhece* यस्य [yasya] cujo* शरीरम् [śarīram] corpo* आदित्यः [ādityaḥ] é o sol* यः [yaḥ] e que* यमयति [yamayati] controla* आदित्यः [ādityaḥ] o sol* अन्तरः [antaraḥ] de dentro* एषः [eṣaḥ] esse* अन्तर्यामी [antaryāmī] (é) o controlador interno* ते [te] seu* आत्मा [ātmā] ātman (self)* अमृतः [amṛtaḥ] o imortal*
3.7.9- “Aquele que mora no sol e está dentro dele, a quem o sol não conhece, cujo corpo é o sol, e que controla o sol por dentro, é o Controlador Interno, seu Ātman (Self), o imortal."

3.7.10- यो दिक्षु तिष्ठन्दिग्भ्योऽन्तरो यं दिशो न विदुर्यस्य दिशः शरीरं यो दिशोऽन्तरो यमयत्येष त आत्माऽन्तर्याम्यमृतः ॥ १०॥
yo tiṣṭhandigbhyo'ntaro yaṃ diśo na viduryasya diśaḥ śarīraṃ yo diśo'ntaro yamayatyeṣa ta ātmā'ntaryāmyamṛtaḥ ॥ 10॥
यः [yaḥ] aquele que* तिष्ठन् [tiṣṭhan] mora* दिक्षु [dikṣu] em todas as direções (espaço)* दिग्भ्यः अन्तरः [digbhyaḥ antaraḥ] (e está) dentro do espaço* यम् [yam] a quem* दिशः [diśaḥ] o espaço* न [na] não* विदुः [viduḥ] conhece* यस्य [yasya] cujo* शरीरम् [śarīram] corpo* दिशः [diśaḥ] é o espaço* यः [yaḥ] e que* यमयति [yamayati] controla* दिशः [diśaḥ] o espaço* अन्तरः [antaraḥ] de dentro* एषः [eṣaḥ] esse* अन्तर्यामी [antaryāmī] (é) o controlador interno* ते [te] seu* आत्मा [ātmā] ātman (self)* अमृतः [amṛtaḥ] o imortal*
3.7.10- “Aquele que mora no espaço e está dentro dele, a quem o espaço não conhece, cujo corpo é o espaço, e que controla o espaço de dentro, é o Controlador Interno, seu Ātman (Self), o imortal."

3.7.11- यश्चन्द्रतारके तिष्ठंश्चन्द्रतारकादन्तरो यं चन्द्रतारकं न वेद यस्य चन्द्रतारकं शरीरं यश्चन्द्रतारकमन्तरो यमयत्येष त आत्माऽन्तर्याम्यमृतः ॥ ११॥
yaścandratārake tiṣṭhaṃścandratārakādantaro yaṃ candratārakaṃ na veda yasya candratārakaṃ śarīraṃ yaścandratārakamantaro yamayatyeṣa ta ātmā'ntaryāmyamṛtaḥ ॥ 11॥
यः [yaḥ] aquele que* तिष्ठन् [tiṣṭhan] mora* चन्द्रतारके [candratārake] na lua e nas estrelas* चन्द्रतारकात् अन्तरः [candratārakāt antaraḥ] (e está) dentro da lua e das estrelas* यम् [yam] a quem* चन्द्रतारकम् [candratārakaṃ] a lua e as estrelas* न [na] não* वेद [veda] conhece* यस्य [yasya] cujo* शरीरम् [śarīram] corpo* चन्द्रतारकम् [candratārakaṃ] (é) a lua e as estrelas* यः [yaḥ] e que* यमयति [yamayati] controla* चन्द्रतारकम् [candratārakaṃ] a lua e as estrelas* अन्तरः [antaraḥ] de dentro* एषः [eṣaḥ] esse* अन्तर्यामी [antaryāmī] (é) o controlador interno* ते [te] seu* आत्मा [ātmā] ātman (self)* अमृतः [amṛtaḥ] o imortal*
3.7.11- “Aquele que mora na lua e nas estrelas, mas está dentro delas, a quem a lua e as estrelas não conhecem, cujo corpo é a lua e as estrelas, e que controla a lua e as estrelas de dentro, é o Controlador Interno, seu Ātman (Self), o imortal."

3.7.12- य आकाशे तिष्ठन्नाकाशादन्तरो यमाकाशो न वेद यस्याऽऽकाशः शरीरं य आकाशमन्तरो यमयत्येष त आत्माऽन्तर्याम्यमृतः ॥ १२॥
ya ākāśe tiṣṭhannākāśādantaro yamākāśo na veda yasyā''kāśaḥ śarīraṃ ya ākāśamantaro yamayatyeṣa ta ātmā'ntaryāmyamṛtaḥ ॥ 12॥
यः [yaḥ] aquele que* तिष्ठन् [tiṣṭhan] mora* आकाशे [ākāśe] no ākāśa* आकाशात् अन्तरः [ākāśāt antaraḥ] (e está) dentro do ākāśa* यम् [yam] a quem* आकाशः [ākāśaḥ] o ākāśa* न [na] não* वेद [veda] conhece* यस्य [yasya] cujo* शरीरम् [śarīram] corpo* आकाशः [ākāśaḥ] (é) o ākāśa* यः [yaḥ] e que* यमयति [yamayati] controla* आकाशः [ākāśaḥ] o ākāśa* अन्तरः [antaraḥ] de dentro* एषः [eṣaḥ] esse* अन्तर्यामी [antaryāmī] (é) o controlador interno* ते [te] seu* आत्मा [ātmā] ātman (self)* अमृतः [amṛtaḥ] o imortal*
3.7.12- "Aquele que mora no ākāśa e está dentro dele, a quem o ākāśa não conhece, cujo corpo é o ākāśa, e que controla o ākāśa de dentro, é o Controlador Interno, seu Ātman (Self), o imortal."

3.7.13- यस्तमसि तिष्ठंस्तमसोऽन्तरो यं तमो न वेद यस्य तमः शरीरं यस्तमोऽन्तरो यमयत्येष त आत्मान्तर्याम्यमृतः ॥ १३॥
yastamasi tiṣṭhaṃstamaso'ntaro yaṃ tamo na veda yasya tamaḥ śarīraṃ yastamo'ntaro yamayatyeṣa ta ātmāntaryāmyamṛtaḥ ॥ 13॥
यः [yaḥ] aquele que* तिष्ठन् [tiṣṭhan] mora* तमसि [tamasi] na escuridão (tamas)* तमसः अन्तरः [tamasaḥ antaraḥ] (e está) dentro da escuridão* यम् [yam] a quem* तमः [tamaḥ] a escuridão* न [na] não* वेद [veda] conhece* यस्य [yasya] cujo* शरीरम् [śarīram] corpo* तमः [tamaḥ] (é) a escuridão* यः [yaḥ] e que* यमयति [yamayati] controla* तमः [tamaḥ] a escuridão* अन्तरः [antaraḥ] de dentro* एषः [eṣaḥ] esse* अन्तर्यामी [antaryāmī] (é) o controlador interno* ते [te] seu* आत्मा [ātmā] ātman (self)* अमृतः [amṛtaḥ] o imortal*
3.7.13- “Aquele que mora na escuridão (tamas) e está dentro dela, a quem a escuridão não conhece, cujo corpo é a escuridão, e que controla a escuridão por dentro, é o Controlador Interno, seu Ātman (Self), o imortal”.

3.7.14- यस्तेजसि तिष्ठंस्तेजसोऽन्तरो यं तेजो न वेद यस्य तेजः शरीरं यस्तेजोऽन्तरो यमयत्य्स एष त आत्माऽन्तर्याम्यमृत इत्यधिदैवतं अथाधिभूतम् ॥ १४॥
yastejasi tiṣṭhaṃstejaso'ntaro yaṃ tejo na veda yasya tejaḥ śarīraṃ yastejo'ntaro yamayatysa eṣa ta ātmā'ntaryāmyamṛta ityadhidaivataṃ athādhibhūtam ॥ 14॥
यः [yaḥ] aquele que* तिष्ठन् [tiṣṭhan] mora* तेजसि [tejasi] na luz* तेजसः अन्तरः [tejasaḥ antaraḥ] (e está) dentro da luz* यम् [yam] a quem* तेजः [tejaḥ] a luz* न [na] não* वेद [veda] conhece* यस्य [yasya] cujo* शरीरम् [śarīram] corpo* तेजः [tejaḥ] (é) a luz* यः [yaḥ] e que* यमयति [yamayati] controla* तेजः [tejaḥ] a luz* अन्तरः [antaraḥ] de dentro* एषः [eṣaḥ] esse* अन्तर्यामी [antaryāmī] (é) o controlador interno* ते [te] seu* आत्मा [ātmā] ātman (self)* अमृतः [amṛtaḥ] o imortal* इति [iti] isso* अधिदैवतम् [adhidaivatam] com relação às divindades* अथ [atha] agora* अधिभूतम् [adhibhūtam] com relação aos seres*
3.7.14- “Aquele que mora na luz (tejas) e está dentro dela, a quem a luz não conhece, cujo corpo é a luz, e que controla a luz de dentro, é o Controlador Interno, seu Ātman (Self), o imortal.” - 'Isto é com referência às divindades. Agora, com referência aos seres.'

3.7.15- यः सर्वेषु भूतेषु तिष्ठन्सर्वेभ्यो भूतेभ्योऽन्तरो यं सर्वाणि भूतानि न विदुर्यस्य सर्वाणि भुतानि शरीरं यः सर्वाणि भूतान्यन्तरो यमयत्येष त आत्माऽन्तर्याम्यमृत इत्यधिभूतमथाध्यात्मम् ॥ १५॥
yaḥ sarveṣu bhūteṣu tiṣṭhansarvebhyo bhūtebhyo'ntaro yaṃ sarvāṇi bhūtāni na viduryasya sarvāṇi bhutāni śarīraṃ yaḥ sarvāṇi bhūtānyantaro yamayatyeṣa ta ātmā'ntaryāmyamṛta ityadhibhūtamathādhyātmam ॥ 15॥
यः [yaḥ] aquele que* तिष्ठन् [tiṣṭhan] mora* सर्वेषु भूतेषु [sarveṣu bhūteṣu] em todos os seres* सर्वेभ्यः भूतेभ्यः अन्तरः [sarvebhyaḥ bhūtebhyaḥ antaraḥ] (e está) dentro de todos os seres* यम् [yam] a quem* सर्वाणि भूतानि [sarvāṇi bhutāni] nenhum dos seres* न [na] não* विदुः [viduḥ] conhece* यस्य [yasya] cujo* शरीरम् [śarīram] corpo* सर्वाणि भूतानि [sarvāṇi bhutāni] (são) todos os seres* यः [yaḥ] e que* यमयति [yamayati] controla* सर्वाणि भूतानि [sarvāṇi bhutāni] todos os seres* अन्तरः [antaraḥ] de dentro* एषः [eṣaḥ] esse* अन्तर्यामी [antaryāmī] (é) o controlador interno* ते [te] seu* आत्मा [ātmā] ātman (self)* अमृतः [amṛtaḥ] o imortal* इति [iti] isso* अधिभूतम् [adhibhūtam] com relação aos seres* अथ [atha] agora* अध्यात्मम् [adhyātmam] com relação ao corpo*
3.7.15- “Aquele que mora em todos os seres e está dentro deles, a quem nenhum dos seres conhece, cujo corpo são todos os seres, e que controla todos os seres de dentro, é o Controlador Interno, seu Ātman (Ser), o imortal.” - 'Isso, com relação aos seres. Agora, com relação ao corpo.'

3.7.16- यः प्राणे तिष्ठन्प्राणादन्तरो यं प्राणो न वेद यस्य प्राणः शरीरं यः प्राणमन्तरो यमयत्येष त आत्माऽन्तर्याम्यमृतः ॥ १६॥
yaḥ prāṇe tiṣṭhanprāṇādantaro yaṃ prāṇo na veda yasya prāṇaḥ śarīraṃ yaḥ prāṇamantaro yamayatyeṣa ta ātmā'ntaryāmyamṛtaḥ ॥ 16॥
यः [yaḥ] aquele que* तिष्ठन् [tiṣṭhan] mora* प्राणे [prāṇe] no prāṇa (respiração)* प्राणात् अन्तरः [prāṇāt antaraḥ] (e está) dentro do prāṇa* यम् [yam] a quem* प्राणः [prāṇaḥ] o prāṇa* न [na] não* वेद [veda] conhece* यस्य [yasya] cujo* शरीरम् [śarīram] corpo* प्राणः [prāṇaḥ] (é) o prāṇa* यः [yaḥ] e que* यमयति [yamayati] controla* प्राणः [prāṇaḥ] o prāṇa* अन्तरः [antaraḥ] de dentro* एषः [eṣaḥ] esse* अन्तर्यामी [antaryāmī] (é) o controlador interno* ते [te] seu* आत्मा [ātmā] ātman (self)* अमृतः [amṛtaḥ] o imortal*
3.7.16- “Aquele que mora no prāṇa (respiração) e está dentro dele, a quem o prāṇa não conhece, cujo corpo é o prāṇa, e que controla o prāṇa por dentro, é o Controlador Interno, seu Ātman (Self), o imortal.”

3.7.17- यो वाचि तिष्ठन्वाचोऽन्तरो यं वाङ्न वेद यस्य वाक् शरीरं यो वाचमन्तरो यमयत्येष त आत्माऽन्तर्याम्यमृतः ॥ १७॥
yo vāci tiṣṭhanvāco'ntaro yaṃ vāṅna veda yasya vāk śarīraṃ yo vācamantaro yamayatyeṣa ta ātmā'ntaryāmyamṛtaḥ ॥ 17॥
यः [yaḥ] aquele que* तिष्ठन् [tiṣṭhan] mora* वाचि [vāci] na fala (vāk)* वाचः अन्तरः [vācaḥ antaraḥ] (e está) dentro da fala* यम् [yam] a quem* वाक् [vāk] a fala (vāk)* न [na] não* वेद [veda] conhece* यस्य [yasya] cujo* शरीरम् [śarīram] corpo* वाक् [vāk] é a fala (vāk)* यः [yaḥ] e que* यमयति [yamayati] controla* वाक् [vāk] a fala (vāk)* अन्तरः [antaraḥ] de dentro* एषः [eṣaḥ] esse* अन्तर्यामी [antaryāmī] (é) o controlador interno* ते [te] seu* आत्मा [ātmā] ātman (self)* अमृतः [amṛtaḥ] o imortal*
3.7.17- “Aquele que mora na fala (vāk) e está dentro dela, a quem a fala não conhece, cujo corpo é a fala, e que controla a fala por dentro, é o Controlador Interno, seu Ātman (Self), o imortal.”

3.7.18- यश्चक्षुषि तिष्ठंश्चक्षुषोऽन्तरो यं चक्षुर्न वेद यस्य चक्षुः शरीरं यश्चक्षुरन्तरो यमयत्येष त आत्माऽन्तर्याम्यमृतः ॥ १८॥
yaścakṣuṣi tiṣṭhaṃścakṣuṣo'ntaro yaṃ cakṣurna veda yasya cakṣuḥ śarīraṃ yaścakṣurantaro yamayatyeṣa ta ātmā'ntaryāmyamṛtaḥ ॥ 18॥
यः [yaḥ] aquele que* तिष्ठन् [tiṣṭhan] mora* चक्षुषि [cakṣuṣi] na visão (cakṣus)* चक्षुष अन्तरः [cakṣuṣa antaraḥ] (e está) dentro da visão* यम् [yam] a quem* चक्षुः [cakṣuḥ] a visão* न [na] não* वेद [veda] conhece* यस्य [yasya] cujo* शरीरम् [śarīram] corpo* चक्षुः [cakṣuḥ] é a visão* यः [yaḥ] e que* यमयति [yamayati] controla* चक्षुः [cakṣuḥ] a visão* अन्तरः [antaraḥ] de dentro* एषः [eṣaḥ] esse* अन्तर्यामी [antaryāmī] (é) o controlador interno* ते [te] seu* आत्मा [ātmā] ātman (self)* अमृतः [amṛtaḥ] o imortal*
3.7.18- “Aquele que mora na visão e está dentro dela, a quem a visão não conhece, cujo corpo é a visão, e que controla a visão por dentro, é o Controlador Interno, seu Ātman (Self), o imortal.”

3.7.19- यः श्रोत्रे तिष्ठञ्छ्रोत्रादन्तरो यं श्रोत्रं न वेद यस्य श्रोत्रं शरीरं यः श्रोत्रमन्तरो यमयत्य्स एष त आत्माऽन्तर्याम्यमृतः ॥ १९॥
yaḥ śrotre tiṣṭhañchrotrādantaro yaṃ śrotraṃ na veda yasya śrotraṃ śarīraṃ yaḥ śrotramantaro yamayatysa eṣa ta ātmā'ntaryāmyamṛtaḥ ॥ 19॥
यः [yaḥ] aquele que* तिष्ठन् [tiṣṭhan] mora* श्रोत्रे [śrotre] na audição* श्रोत्रात् अन्तरः [śrotrāt antaraḥ] (e está) dentro da audição* यम् [yam] a quem* श्रोत्रम् [śrotraṃ] a audição* न [na] não* वेद [veda] conhece* यस्य [yasya] cujo* शरीरम् [śarīram] corpo* श्रोत्रम् [śrotraṃ] é a audição* यः [yaḥ] e que* यमयति [yamayati] controla* श्रोत्रम् [śrotraṃ] a audição* अन्तरः [antaraḥ] de dentro* एषः [eṣaḥ] esse* अन्तर्यामी [antaryāmī] (é) o controlador interno* ते [te] seu* आत्मा [ātmā] ātman (self)* अमृतः [amṛtaḥ] o imortal*
3.7.19- “Aquele que mora na audição e está dentro dela, a quem a audição não conhece, cujo corpo é a audição, e que controla a audição por dentro, é o Controlador Interno, seu Ātman (Self), o imortal.”

3.7.20- यो मनसि तिष्ठन्मनसोऽन्तरो यं मनो न वेद यस्य मनः शरीरं यो मनोऽन्तरो यमयत्येष त आत्माऽन्तर्याम्यमृतः ॥ २०॥
yo manasi tiṣṭhanmanaso'ntaro yaṃ mano na veda yasya manaḥ śarīraṃ yo mano'ntaro yamayatyeṣa ta ātmā'ntaryāmyamṛtaḥ ॥ 20॥
यः [yaḥ] aquele que* तिष्ठन् [tiṣṭhan] mora* मनसि [manasi] na mente* मनसः अन्तरः [manasaḥ antaraḥ] (e está) dentro da mente* यम् [yam] a quem* मनः [manaḥ] a mente* न [na] não* वेद [veda] conhece* यस्य [yasya] cujo* शरीरम् [śarīram] corpo* मनः [manaḥ] é a mente* यः [yaḥ] e que* यमयति [yamayati] controla* मनः [manaḥ] a mente* अन्तरः [antaraḥ] de dentro* एषः [eṣaḥ] esse* अन्तर्यामी [antaryāmī] (é) o controlador interno* ते [te] seu* आत्मा [ātmā] ātman (self)* अमृतः [amṛtaḥ] o imortal*
3.7.20- "Aquele que mora na mente e está dentro dela, a quem a mente não conhece, cujo corpo é a mente, e que controla a mente de dentro, é o Controlador Interno, seu Ātman (Self), o imortal.”

3.7.21-यस्त्वचि तिष्ठंस्त्वचोऽन्तरो यं त्वङ्न वेद यस्य त्वक् शरीरं यस्त्वचमन्तरो यमयत्येष त आत्माऽन्तर्याम्यमृतः ॥ २१॥
yastvaci tiṣṭhaṃstvaco'ntaro yaṃ tvaṅna veda yasya tvak śarīraṃ yastvacamantaro yamayatyeṣa ta ātmā'ntaryāmyamṛtaḥ ॥ 21॥
यः [yaḥ] aquele que* तिष्ठन् [tiṣṭhan] mora* त्वचि [tvaci] no tato (tvac)* त्वचः अन्तरः [tvacaḥ antaraḥ] (e está) dentro do tato* यम् [yam] a quem* त्वक् [tvak] o tato* न [na] não* वेद [veda] conhece* यस्य [yasya] cujo* शरीरम् [śarīram] corpo* त्वक् [tvak] é o tato* यः [yaḥ] e que* यमयति [yamayati] controla* त्वक् [tvak] o tato* अन्तरः [antaraḥ] de dentro* एषः [eṣaḥ] esse* अन्तर्यामी [antaryāmī] (é) o controlador interno* ते [te] seu* आत्मा [ātmā] ātman (self)* अमृतः [amṛtaḥ] o imortal*
3.7.21- “Aquele que mora no tato e está dentro dele, a quem o tato não conhece, cujo corpo é o tato, e que controla o tato por dentro, é o Controlador Interno, seu Ātman (Self), o imortal.”

3.7.22- यो विज्ञाने तिष्ठन्विज्ञानादन्तरो यं विज्ञानं न वेद यस्य विज्ञानं शरीरं यो विज्ञानमन्तरो यमयत्येष त आत्माऽन्तर्याम्यमृतः ॥ २२॥
yo vijñāne tiṣṭhanvijñānādantaro yaṃ vijñānaṃ na veda yasya vijñānaṃ śarīraṃ yo vijñānamantaro yamayatyeṣa ta ātmā'ntaryāmyamṛtaḥ ॥ 22॥
यः [yaḥ] aquele que* तिष्ठन् [tiṣṭhan] mora* विज्ञाने [vijñāne] no intelecto* विज्ञानात् अन्तरः [vijñānāt antaraḥ] (e está) dentro do intelecto* यम् [yam] a quem* विज्ञानम् [vijñānaṃ] o intelecto* न [na] não* वेद [veda] conhece* यस्य [yasya] cujo* शरीरम् [śarīram] corpo* विज्ञानम् [vijñānaṃ] é o intelecto* यः [yaḥ] e que* यमयति [yamayati] controla* विज्ञानम् [vijñānaṃ] o intelecto* अन्तरः [antaraḥ] de dentro* एषः [eṣaḥ] esse* अन्तर्यामी [antaryāmī] (é) o controlador interno* ते [te] seu* आत्मा [ātmā] ātman (self)* अमृतः [amṛtaḥ] o imortal*
3.7.22- “Aquele que mora no intelecto e está dentro dele, a quem o intelecto não conhece, cujo corpo é o intelecto e que controla o intelecto de dentro, é o Controlador Interno, seu Ātman (Self), o imortal.”

3.7.23- यो रेतसि तिष्ठन् रेतसोऽन्तरो यं रेतो न वेद यस्य रेतः शरीरं यो रेतोऽन्तरो यमयत्येष त आत्माऽन्तर्याम्यमृतोऽदृष्टो द्रष्टाऽश्रुतः श्रोताऽमतो मन्ताऽविज्ञतो विज्ञाता । नान्योऽतोऽस्ति द्रष्टा नान्योऽतोऽस्ति श्रोता नान्योऽतोऽस्ति मन्ता नान्योऽतोऽस्ति विज्ञातैष त आत्माऽन्तर्याम्यमृतोऽतोऽन्यदार्तं ततो होद्दालक आरुणिरुपरराम ॥ २३॥
yo retasi tiṣṭhan retaso'ntaro yaṃ reto na veda yasya retaḥ śarīraṃ yo reto'ntaro yamayatyeṣa ta ātmā'ntaryāmyamṛto'dṛṣṭo draṣṭā'śrutaḥ śrotā'mato mantā'vijñato vijñātā । nānyo'to'sti draṣṭā nānyo'to'sti śrotā nānyo'to'sti mantā nānyo'to'sti vijñātaiṣa ta ātmā'ntaryāmyamṛto'to'nyadārtaṃ tato hoddālaka āruṇirupararāma ॥ 23॥
यः [yaḥ] aquele que* तिष्ठन् [tiṣṭhan] mora* रेतसि [retasi] no sêmen (retas)* रेतसः अन्तरः [retasaḥ antaraḥ] e está dentro do sêmen* यम् [yam] a quem* रेतः [retaḥ] o sêmen* न [na] não* वेद [veda] conhece* यस्य [yasya] cujo* शरीरम् [śarīram] corpo* रेतः [retaḥ] é o sêmen* यः [yaḥ] e que* यमयति [yamayati] controla* रेतः [retaḥ] o sêmen* अन्तरः [antaraḥ] de dentro* एषः [eṣaḥ] esse* अन्तर्यामी [antaryāmī] (é) o controlador interno* ते [te] seu* आत्मा [ātmā] ātman (self)* अमृतः [amṛtaḥ] o imortal* अदृष्टः [adṛṣṭaḥ] ele nunca é visto* द्रष्टा [draṣṭā] mas é o vidente* अश्रुतः [aśrutaḥ] ele nunca é ouvido* श्रोता [śrotā] mas é o ouvinte* अमतः [amataḥ] ele nunca é pensado* मन्ता [mantā] mas é o pensador* अविज्ञातः [avijñātaḥ] ele nunca é conhecido* विज्ञाता [vijñātā] mas é o conhecedor* न अस्ति अतः अन्यः द्रष्टा [na asti ataḥ anyaḥ draṣṭā] não há outro vidente senão ele* न अस्ति अतः अन्यः श्रोता [na asti ataḥ anyaḥ śrotā] não há outro ouvinte além de ele* न अस्ति अतः अन्यः मन्ता [na asti ataḥ anyaḥ mantā] não há outro pensador além de ele* न अस्ति अतः अन्यः विज्ञाता एषः [na asti ataḥ anyaḥ vijñātā eṣaḥ] não há outro conhecedor (superior) a ele* अन्तर्यामी [antaryāmī] ele é o controlador Interno* ते [te] seu* आत्मा [ātmā] ātman self* अमृतः [amṛtaḥ] o imortal* अन्यत् अतः आर्तम् [anyat ataḥ ārtam] além dele tudo é perecível* ततः ह [tataḥ ha] então* उद्दालकः आरुणिः [uddālakaḥ āruṇiḥ] uddālaka āruṇi* उपरराम [upararāma] emudeceu*
3.7.23- “Aquele que mora no sêmen e está dentro dele, a quem o sêmen não conhece, cujo corpo é o sêmen e que controla o sêmen por dentro, é o Controlador Interno, seu Ātman (Self), o imortal. Ele nunca é visto, mas é o Vidente; Ele nunca é ouvido, mas é o Ouvinte; Ele nunca é pensado, mas é o Pensador; Ele nunca é conhecido, mas é o Conhecedor. Não há outro vidente senão Ele, não há outro ouvinte além de Ele, não há outro pensador além d'Ele, não há outro conhecedor superior a Ele. Ele é o Controlador Interno, seu Ātman (Self), o imortal. Além d'Ele tudo é perecível." Então, Uddālaka Āruṇi emudeceu.

। अथ अष्टमं ब्राह्मणम् । - atha aṣṭamaṃ brāhmaṇam - Agora o Oitavo Brāhmaṇa (Versos 1 a 12)

3.8.1- अथ ह वाचक्नव्युवाच ब्राह्मणा भगवन्तो हन्ताहमिमं द्वौ प्रश्नौ प्रक्ष्यामि तौ चेन्मे वक्ष्यति न वै जातु युष्माकमिमं कश्चिद्ब्रह्मोद्यं जेतेति । पृच्छ गार्गीति ॥ १॥
atha ha vācaknavyuvāca brāhmaṇā bhagavanto hantāhamimaṃ dvau praśnau prakṣyāmi tau cenme vakṣyati na vai jātu yuṣmākamimaṃ kaścidbrahmodyaṃ jeteti । pṛccha gārgīti ॥ 1॥
अथ ह [atha ha] então* वाचक्नवी [vācaknavī] (gārgī) vācaknavī* उवाच [uvāca] disse* भगवन्तः [bhagavantaḥ] veneráveis* ब्राह्मणाः [brāhmaṇāḥ] brāhmaṇas* हन्त अहम् प्रक्ष्यामि इमम् द्वौ प्रश्नौ [hanta aham prakṣyāmi imam dvau praśnau] permitam-me fazer-lhe duas perguntas* चेत् [cet] se* वक्ष्यति मे [vakṣyati me] (ele) responder-me* तौ [tau] a essas duas (perguntas)* वै [vai] (então) realmente* न कश्चित् [na kaścit] nenhum* युष्माकम् [yuṣmākam] entre vocês* जातु [jātu] jamais* जेता इमम् [jetā imam] poderá derrotá-lo* ब्रह्मोद्यम् [brahmodyam] num debate sobre brahman* पृच्छ [pṛccha] pergunte* इति गार्गि [iti gārgi] ó gārgī*
3.8.1- Então Gārgī Vācaknavī disse: 'Veneráveis brāhmaṇas, permitam-me fazer-lhe duas perguntas. Se ele responder-me a essas duas perguntas, então nenhum de vocês poderá derrotá-lo num debate sobre Brahman'. "Pergunte, ó Gārgī."

3.8.2- सा होवाचाहं वै त्वा याज्ञवल्क्य यथा काश्यो वा वैदेहो वोग्रपुत्र उज्ज्यं धनुरधिज्यं कृत्वा द्वौ बाणवन्तौ सपत्नातिव्याधिनौ हस्ते कृत्वोपोत्तिष्ठेदेवमेवाहं त्वा द्वाभ्यां प्रश्नाभ्यामुपोदस्थाम् । तौ मे ब्रूहीति । पृच्छ गार्गीति ॥ २॥
sā hovācāhaṃ vai tvā yājñavalkya yathā kāśyo vā vaideho vograputra ujjyaṃ dhanuradhijyaṃ kṛtvā dvau bāṇavantau sapatnātivyādhinau haste kṛtvopottiṣṭhedevamevāhaṃ tvā dvābhyāṃ praśnābhyāmupodasthām । tau me brūhīti । pṛccha gārgīti ॥ 2॥
सा [sā] ela (gārgī)* उवाच ह [uvāca ha] disse* याज्ञवल्क्य [yājñavalkya] yājñavalkya* अहं [ahaṃ] eu* वै [vai] de fato* त्वा [tvā] a você (vou fazer duas perguntas)* यथा [yathā] assim como* उग्रपुत्रः [ugraputraḥ] o filho de um guerreiro* काश्यः वा [kāśyaḥ vā] de kāśis* वा [vā] ou* वैदेहः [vaidehaḥ] de videha* अधिज्यम् धनुः उज्ज्यम् [adhijyam dhanuḥ ujjyam] pode armar seu arco solto* कृत्वा [kṛtvā] e pegar* हस्ते [haste] em suas mãos* द्वौ [dvau] duas (flechas)* वाणवन्तौ [vāṇavantau] pontiagudas* कृत्वा सपत्न अतिव्याधिनौ उपोत्तिष्ठेत् [kṛtvā sapatna ativyādhinau upottiṣṭhet] que ferem profundamente e se aproximar de seus inimigos* एवम् एव [evam eva] assim também* अहम् [aham] eu* उपोदस्थाम् मे [upodasthām me] aproximo-me de você* द्वाभ्याम् प्रश्नाभ्याम् [dvābhyām praśnābhyām] com duas perguntas* ब्रूहि [brūhi] responda* तौ [tau] a essas duas (perguntas)* पृच्छ [pṛccha] pergunte* इति गार्गि [iti gārgi] ó gārgī*
3.8.2- Gārgī disse: 'Yājñavalkya, vou fazer-lhe duas perguntas: assim como o filho de um guerreiro de Kāśis ou de Videha pode armar seu arco solto e pegar duas flechas pontiagudas que ferem profundamente e se aproximar de seus inimigos, assim também eu me aproximo de você com duas perguntas. Responda essas minhas perguntas.' - "Pergunte, ó Gārgī"

3.8.3- सा होवाच यदूर्ध्वं याज्ञवल्क्य दिवो यदवाक्पृथिव्या यदन्तरा द्यावापृथिवी इमे यद्भूतं च भवच्च भविष्यच्चेत्याचक्षते कस्मिंस्तदोतं च प्रोतं चेति ॥ ३॥
sā hovāca yadūrdhvaṃ yājñavalkya divo yadavākpṛthivyā yadantarā dyāvāpṛthivī ime yadbhūtaṃ ca bhavacca bhaviṣyaccetyācakṣate kasmiṃstadotaṃ ca protaṃ ceti ॥ 3॥
सा [sā] ela (gārgī)* उवाच ह [uvāca ha] disse* याज्ञवल्क्य [yājñavalkya] ó yājñavalkya* कस्मिन् ओतं च प्रोतं च [kasmin otaṃ ca protaṃ ca] o que permeia* तत् [tat] aquele (sutra)* यत् [yat] que* दिवः ऊर्ध्वम् [divaḥ ūrdhvam] (está) acima do céu* पृथिव्याः अवाक् [pṛthivyāḥ avāk] (e) abaixo da terra* यत् [yat] que* द्यावापृथिवी [dyāvāpṛthivī] é o céu e a terra* यत् [yat] e que* अन्तरा [antarā] (está) entre* इमे [ime] eles* च यत् इति आचक्षते [ca yat iti ācakṣate] e que se diz referir* भूतं च [bhūtaṃ ca] ao passado* भवत् च [bhavat ca] presente* भविष्यत् [bhaviṣyat] e futuro*
3.8.3- Gārgī disse: 'Ó Yājñavalkya, o que permeia aquele Sutra que está acima do céu e abaixo da terra, que é o céu e a terra e que está entre eles, e que se diz referir ao passado, presente e futuro?'

3.8.4- स होवाच यदूर्ध्वं गार्गि दिवो यदवाक्पृथिव्या यदन्तरा द्यावापृथिवी इमे यद्भूतं च भवच्च भविष्यच्चेत्याचक्षत आकाशे तदोतं च प्रोतं चेति ॥ ४॥
sa hovāca yadūrdhvaṃ gārgi divo yadavākpṛthivyā yadantarā dyāvāpṛthivī ime yadbhūtaṃ ca bhavacca bhaviṣyaccetyācakṣata ākāśe tadotaṃ ca protaṃ ceti ॥ 4॥
सः [saḥ] ele (yājñavalkya)* उवाच ह [uvāca ha] disse* गार्गि [gārgi] ó gārgi* आकाशे [ākāśe] (é) o ākāśa* कस्मिन् ओतं च प्रोतं च [kasmin otaṃ ca protaṃ ca] que permeia* तत् [tat] aquele (sutra)* यत् [yat] que* दिवः ऊर्ध्वम् [divaḥ ūrdhvam] (está) acima do céu* पृथिव्याः अवाक् [pṛthivyāḥ avāk] (e) abaixo da terra* यत् [yat] que* द्यावापृथिवी [dyāvāpṛthivī] é o céu e a terra* यत् [yat] e que* अन्तरा [antarā] (está) entre* इमे [ime] eles* च यत् इति आचक्षते [ca yat iti ācakṣate] e que se diz referir* भूतं च [bhūtaṃ ca] ao passado* भवत् च [bhavat ca] presente* भविष्यत् [bhaviṣyat] e futuro*
3.8.4- Yājñavalkya disse: "Ó Gārgī, é o Ākāśa que permeia aquele Sutra que está acima do céu e abaixo da terra, que é o céu e a terra e que está entre eles, e que se diz referir ao passado, presente e futuro"

3.8.5- सा होवाच नमस्तेऽस्तु याज्ञवल्क्य यो म एतं व्यवोचोऽपरस्मै धारयस्वेति । पृच्छ गार्गीति ॥ ५॥
sā hovāca namaste'stu yājñavalkya yo ma etaṃ vyavoco'parasmai dhārayasveti । pṛccha gārgīti ॥ 5॥
सा [sā] ela (gārgī)* उवाच ह [uvāca ha] disse* नमः ते अस्तु [namaḥ te astu] minhas reverências a você* याज्ञवल्क्य [yājñavalkya] yājñavalkya* यः व्यवोचः एतम् मे [yaḥ vyavocaḥ etam me] por responder (perfeitamente) a esta minha (pergunta)* अपरस्मै धारयस्व [aparasmai dhārayasva] (então) prepare-se para a próxima (pergunta)* पृच्छ [pṛccha] pergunte* इति गार्गि [iti gārgi] ó gārgi*
3.8.5- Gārgī disse: ‘Minhas reverências a você, Yājñavalkya, por responder perfeitamente a esta minha pergunta. Então prepare-se para a próxima pergunta.‘ - "Pergunte, ó Gārgi."

3.8.6- सा होवाच यदूर्ध्वं याज्ञवल्क्य दिवो यदवाक्पृथिव्याः यदन्तरा द्यावापृथिवी इमे यद्भूतं च भवच्च भविष्यच्चेत्याचक्षते कस्मिंस्तदोतं च प्रोतं चेति ॥ ६॥
sā hovāca yadūrdhvaṃ yājñavalkya divo yadavākpṛthivyāḥ yadantarā dyāvāpṛthivī ime yadbhūtaṃ ca bhavacca bhaviṣyaccetyācakṣate kasmiṃstadotaṃ ca protaṃ ceti ॥ 6॥
सा [sā] ela (gārgī)* उवाच ह [uvāca ha] disse* याज्ञवल्क्य [yājñavalkya] ó yājñavalkya* कस्मिन् ओतं च प्रोतं च [kasmin otaṃ ca protaṃ ca] o que permeia* तत् [tat] aquele (sutra)* यत् [yat] que* दिवः ऊर्ध्वम् [divaḥ ūrdhvam] (está) acima do céu* पृथिव्याः अवाक् [pṛthivyāḥ avāk] (e) abaixo da terra* यत् [yat] que* इमे [ime] (é) esses (dois)* यत् [yat] e que* द्यावापृथिवी अन्तरा [dyāvāpṛthivī antarā] (está) entre o céu e a terra* च यत् इति आचक्षते [ca yat iti ācakṣate] e que se diz referir* भूतं च [bhūtaṃ ca] ao passado* भवत् च [bhavat ca] presente* भविष्यत् [bhaviṣyat] e futuro*
3.8.6- Gārgī disse: 'Ó Yājñavalkya, o que permeia aquele Sutra que está acima do céu e abaixo da terra, que é esses dois e que está entre o céu e a terra, e que se diz referir ao passado, presente e futuro?'

3.8.7- स होवाच यदूर्ध्वं गार्गि दिवो यदवाक्पृथिव्या यदन्तरा द्यावापृथिवी इमे यद्भूतं च भवच्च भविष्यच्चेत्याचक्षत आकाश एव तदोतं च प्रोतं चेति । कस्मिन्नु खल्वाकाश ओतश्च प्रोतश्चेति ॥ ७॥
sa hovāca yadūrdhvaṃ gārgi divo yadavākpṛthivyā yadantarā dyāvāpṛthivī ime yadbhūtaṃ ca bhavacca bhaviṣyaccetyācakṣata ākāśa eva tadotaṃ ca protaṃ ceti । kasminnu khalvākāśa otaśca protaśceti ॥ 7॥
सः [saḥ] ele (yājñavalkya)* उवाच ह [uvāca ha] disse* गार्गि [gārgi] ó gārgi* आकाशे [ākāśe] (é) o ākāśa* कस्मिन् ओतं च प्रोतं च [kasmin otaṃ ca protaṃ ca] que permeia* तत् [tat] aquele (sutra)* यत् [yat] que* दिवः ऊर्ध्वम् [divaḥ ūrdhvam] (está) acima do céu* पृथिव्याः अवाक् [pṛthivyāḥ avāk] (e) abaixo da terra* यत् [yat] que* द्यावापृथिवी [dyāvāpṛthivī] é o céu e a terra * यत् [yat] e que* अन्तरा [antarā] (está) entre* इमे [ime] eles* च यत् इति आचक्षते [ca yat iti ācakṣate] e que se diz referir* भूतं च [bhūtaṃ ca] ao passado* भवत् च [bhavat ca] presente* भविष्यत् [bhaviṣyat] e futuro* / कस्मिन् नु खलुओतश्च प्रोतश्चेति आकाशः [kasminnu khalvākāśa otaśca protaśceti] o que permeia o o ākāśa*
3.8.7- Yājñavalkya disse: "Ó Gārgi, é o ākāśa que permeia aquele Sutra que está acima do céu e abaixo da terra, que é o céu e a terra e que está entre eles, e que se diz referir ao passado, presente e futuro" - 'O que permeia o ākāśa?'

3.8.8- स होवाचैतद्वै तदक्षरं गार्गि ब्राह्मणा अभिवदन्ति अस्थूलमनण्वह्रस्वमदीर्घम् अलोहितमस्नेहमच्छायमतम अवाय्वनाकाशमसङ्गं अरसम् अगन्धम् अचक्षुष्कमश्रोत्रमवाग् अमनोऽतेजस्कमप्राणममुखममात्रं अनन्तरमबाह्यं न तदश्नाति किञ्चन न तदश्नाति कश्चन ॥ ८॥
sa hovācaitadvai tadakṣaram gārgi brāhmaṇā abhivadanti asthūlamanaṇvahrasvamadīrgham alohitamasnehamacchāyamatamas avāyvanākāśamasaṅgaṃ arasam agandham acakṣuṣkam aśrotramavāg amanas atejaskamaprāṇamamukhamamātraṃ anantaramabāhyaṃ na tadaśnāti kiñcana na tadaśnāti kaścana ॥ 8॥
सः [saḥ] ele (yājñavalkya) * उवाच ह [uvāca ha] disse* गार्गि [gārgi] ó gārgī* ब्राह्मणाः [brāhmaṇāḥ] os conhecedores de brahman* वै [vai] de fato* अभिवदन्ति एतत् [abhivadanti etat] o descrevem* तत् [tat] como o* अक्षरम् [akṣaram] imperecível* अस्थूलम् [asthūlam] não grosseiro* अनणु [anaṇu] não sutil* अह्रस्वम् [ahrasvam] nem curto* अदीर्घम् [adīrgham] nem longo* अलोहिनम् [alohinam] não brilha como o fogo* अस्नेहम् [asneham] nem flui como a água* अच्छायम् [acchāyam] nem sombra* अतमः [atamaḥ] nem escuridão* अवायु [avāyu] nem ar (vāyu)* अनाकशम् [anākaśam] nem ākāśa* असङ्गम् [asaṅgam] não se apega* अरसम् [arasam] sem sabor* अगन्धम् [agandham] ou odor* अचक्षुष्कम् [acakṣuṣkam] não tem olhos* अश्रोत्रम् [aśrotram] nem ouvidos* अवाक् [avāk] sem fala (vak)* अमनः [amanaḥ] sem mente* अतेजस्कम् [atejaskam] sem luz* अप्राणम [aprāṇam] sem prāṇa* अमुखम् [amukham] sem boca* अमात्रम् [amātram] não é mensurável* अनन्तरम् [anantaram] e não tem interior* अबाह्यम् [abāhyam] nem exterior* तत् [tat] ele* न [na] não* अश्नाति किञ्चन [aśnāti kiñcana] se alimenta de nada* न [na] e não (é)* अश्नाति कश्चन तत् [aśnāti kaścana tat] alimento de ninguém*
3.8.8- Yājñavalkya disse, "Ó Gārgī, os conhecedores de Brahman o descrevem como o Imperecível (Akṣara). Não é grosseiro nem sutil, nem curto nem longo, não brilha como o fogo nem flui como a água, sem sombra sem escuridão, sem ar (vāyu) sem ākāśa, sem apego, sem sabor ou odor. Não tem olhos e ouvidos, sem fala e sem mente, sem luz, sem prāṇa e sem boca. Não é mensurável e não tem interior ou exterior. Ele não se alimenta de nada e nem é alimento de ninguém.

3.8.9- एतस्य वा अक्षरस्य प्रशासने गार्गि सूर्याचन्द्रमसौ विधृतौ तिष्ठत एतस्य वा अक्षरस्य प्रशासने गार्गि द्यावापृथिव्यौ विधृते तिष्ठत एतस्य वा अक्षरस्य प्रशासने गार्गि निमेषा मुहूर्ता अहोरात्राण्यर्धमासा मासा ऋतवः संवत्सरा इति विधृतास्तिष्ठन्त्येतस्य वा अक्षरस्य प्रशासने गार्गि प्राच्योऽन्या नद्यः स्यन्दन्ते श्वेतेभ्यः पर्वतेभ्यः प्रतीच्योऽन्या यां यां दिशमन्वेतस्य वा अक्षरस्य प्रशासने गार्गि ददतो मनुष्याः प्रशंसन्ति यजमानं देवा दर्वीं पितरोऽन्वायत्ताः ॥ ९॥
etasya vā akṣarasya praśāsane gārgi sūryācandramasau vidhṛtau tiṣṭhata etasya vā akṣarasya praśāsane gārgi dyāvāpṛthivyau vidhṛte tiṣṭhata etasya vā akṣarasya praśāsane gārgi nimeṣā muhūrtā ahorātrāṇyardhamāsā māsā ṛtavaḥ saṃvatsarā iti vidhṛtāstiṣṭhantyetasya vā akṣarasya praśāsane gārgi prācyo'nyā nadyaḥ syandante śvetebhyaḥ parvatebhyaḥ pratīcyo'nyā yāṃ yāṃ diśamanvetasya vā akṣarasya praśāsane gārgi dadato manuṣyāḥ praśaṃsanti yajamānaṃ devā darvīṃ pitaro'nvāyattāḥ ॥ 9॥
गार्गि [gārgi] ó gārgī* प्रशासने एतस्य वै अक्षरस्य [praśāsane etasya vai akṣarasya] sob o comando do imperecível (akṣara)* सुर्याचन्द्रमसौ [suryācandramasau] o sol e a lua* विधृतौ तिष्ठतः [vidhṛtau tiṣṭhataḥ] mantém seus próprios cursos* गार्गि [gārgi] ó gārgī* प्रशासने एतस्य वै अक्षरस्य [praśāsane etasya vai akṣarasya] sob o comando do imperecível (akṣara)* द्यावापृथिव्यौ [dyāvāpṛthivyau] o céu e a terra* विधृते तिष्ठतः [vidhṛte tiṣṭhataḥ] mantém suas posições* गार्गि [gārgi] ó gārgī* प्रशासने एतस्य वै अक्षरस्य [praśāsane etasya vai akṣarasya] sob o comando do imperecível (akṣara)* निमेषाः [nimeṣāḥ ] os momentos (nimeṣās)* मुहूर्ताः [muhūrtāḥ] as horas (muhūrtas)* अहो रात्राणि [aho rātrāṇi] os dias e as noites* अर्धमासाः [ardhamāsāḥ] as quinzenas* मायाः [māyāḥ] os meses* ऋतवः [ṛtavaḥ] as estações* संवत्सराः [saṃvatsarāḥ] e os anos इति विधृताः तिष्ठन्ति [iti vidhṛtāḥ tiṣṭhanti] mantém-se inalterados* गार्गि [gārgi] ó gārgī* प्रशासने एतस्य वै अक्षरस्य [praśāsane etasya vai akṣarasya] sob o comando do imperecível (akṣara)* नद्यः [nadyaḥ] (alguns) rios* स्यन्दन्ति [syandanti] fluem* पर्वतेभ्यः श्वेतेभ्यः [parvatebhyaḥ śvetebhyaḥ] das montanhas brancas* प्राच्यः [prācyaḥ] para leste* अन्याः [anyāḥ] outros* प्रतीच्यः [pratīcyaḥ] para oeste* अन्यो यां यं दिशम् अनु [anyo yāṃ yaṃ diśam anu] e outros em outras direções* गार्गि [gārgi] ó gārgī* प्रशासने एतस्य वै अक्षरस्य [praśāsane etasya vai akṣarasya] sob o comando do imperecível (akṣara)* मनुष्याः [manuṣyāḥ] os homens* प्रशंसन्ति [praśaṃsanti] louvam* ददतः [dadataḥ] os generosos* देवाः [devāḥ] os devas* अन्वायत्ताः [anvāyattāḥ] se conectam* यजमानम् [yajamānam] o sacrificador* पितरः [pitaraḥ] e os ancestrais* दर्वीम् [darvīm] com o sacrificio darvī*
3.8.9- "Ó Gārgī, sob o comando deste Imperecível (Akṣara), o sol e a lua mantém seus próprios cursos. Ó Gārgī, sob o comando deste Akṣara, o céu e a terra mantêm suas posições. Ó Gārgī, sob o comando deste Akṣara os momentos (nimeṣās), as horas (muhūrtas), os dias e as noites, as quinzenas, os meses, as estações e os anos não se alteram. Ó Gārgī, sob o comando deste Akṣara, alguns rios fluem para o leste das montanhas brancas, outros fluem para o oeste e outros em outras direções. Ó Gārgī, sob o comando deste Akṣara, as pessoas louvam os generosos, os devas se conectam com o sacrificador e os ancestrais com o sacrifício Darvī."

3.8.10- यो वा एतदक्षरं गार्ग्यविदित्वाऽस्मिंल्लोके जुहोति यजते तपस्तप्यते बहूनि वर्षसहस्राण्यन्तवदेवास्य तद्भवति लोको भवति यो वा एतदक्षरं गार्ग्यविदित्वाऽस्माल्लोकात्प्रैति स कृपणोऽथ य एतदक्षरं गार्गि विदित्वाऽस्माल्लोकात्प्रैति स ब्राह्मणः ॥ १०॥
yo vā etadakṣaraṃ gārgyaviditvā'smiṃlloke juhoti yajate tapastapyate bahūni varṣasahasrāṇyantavadevāsya tadbhavati loko bhavati yo vā etadakṣaraṃ gārgyaviditvā'smāllokātpraiti sa kṛpaṇo'tha ya etadakṣaraṃ gārgi viditvā'smāllokātpraiti sa brāhmaṇaḥ ॥ 10॥
यः वै [yaḥ vai] aquele* गार्गि [gārgi] ó gārgī* जुहोति [juhoti] que faz oferendas* यजते [yajate] realiza sacrifícios* तप्यते तपः [tapyate tapaḥ] pratica austeridades* बहूनिवर्षमहस्राणि [bahūni varṣamahasrāṇi] por milhares de anos* अस्मिन् लोके [asmin loke] nesse mundo* अविदित्वा [aviditvā] sem conhecer* एतत् [etat] este* अक्षरम् [akṣaram] imperecível (akṣara)* एव [eva] de fato* तत् अस्य भवति अन्तवत् [tat asya bhavati antavat] todas as suas ações se perdem (são inúteis)* यः वै गार्गि [yaḥ vai gārgi] aquele que ó gārgī* प्रैति [praiti] parte* अस्मात् लोकात् [asmāt lokāt] desse mundo* अविदित्वा [aviditvā] sem conhecer* एतत् [etat] este* अक्षरम् [akṣaram] imperecível (akṣara)* सः [saḥ] ele é* कृपणः [kṛpaṇaḥ] um mal-aventurado* अथ [atha] mas* यः [yaḥ] aquele* गार्गि [gārgi] ó gārgī* प्रैति [praiti] que parte* अस्मात् लोकात् [asmāt lokāt] deste mundo* विदित्वा [viditvā] após conhecer* एतत् [etat] este* अक्षरम् [akṣaram] imperecível (akṣara)* सः [saḥ] ele* ब्राह्मणः [brāhmaṇaḥ] é um conhecedor de brahma*
3.8.10- "Aquele, ó Gārgī, que faz oferendas, realiza sacrifícios e pratica austeridades por milhares de anos nesse mundo, sem conhecer este Akṣara, todas suas ações se tornam inúteis. Aquele, ó Gārgī, que parte desse mundo sem conhecer este Akṣara é um mal-aventurado, mas aquele, ó Gārgī, que deixa este mundo após conhecer este Akṣara, é um conhecedor de Brahman."

3.8.11- तद्वा एतदक्षरं गार्ग्यदृष्टं द्रष्टृश्रुतं श्रोत्त्रमतं मन्त्रविज्ञातं विज्ञातृ नान्यदतोऽस्ति द्रष्टृ नान्यदतोऽस्ति श्रोतृ नान्यदतोऽस्ति मन्तृ नान्यदतोऽस्ति विज्ञात्त्रेतस्मिन्नु खल्वक्षरे गार्ग्याकाश ओतश्च प्रोतश्चेति ॥ ११॥
tadvā etadakṣaraṃ gārgyadṛṣṭaṃ draṣṭṛśrutaṃ śrottramataṃ mantravijñātaṃ vijñātṛ nānyadato'sti draṣṭṛ nānyadato'sti śrotṛ nānyadato'sti mantṛ nānyadato'sti vijñāttretasminnu khalvakṣare gārgyākāśa otaśca protaśceti ॥ 11॥
गार्गि [gārgi] ó Gārgī* तत् [tat] aquele* वै एतत् अक्षरम् [vai etat akṣaram] realmente é o akṣara (imperecível)* द्रष्टृ [draṣṭṛ] que vê* अदृष्टम् [adṛṣṭam] mas não é visto* श्रोतृ अश्रुतम् [śrotṛ aśrutam] ouve mas não é ouvido* मन्तृ अमतम् [mantṛ amatam] pensa mas não é pensado* विज्ञातृ अविज्ञातम् [vijñātṛ avijñātam] percebe mas não é percebido* अतः न अस्ति अन्यत् दृष्टृ [ataḥ na asti anyat dṛṣṭṛ] além deste (akṣara) não há algo que veja* अतः अन्यत् श्रोतृ [ataḥ anyat śrotṛ] algo que ouça* न अस्ति अतः अन्यत् मन्तृ [na asti ataḥ anyat mantṛ] não há além dele algo que pense* न अस्ति अतः अन्यत् विज्ञातृ [na asti ataḥ anyat vijñātṛ] não há além dele algo que perceba* एतीस्मिन् उ खलु अक्षरे [etīsmin u khalu akṣare] este mesmo akṣara* गार्गि [gārgi] ó gārgī* ओतः च प्रोतः च आकशः [otaḥ ca protaḥ ca ākaśaḥ] permeia todo ākāśa (espaço)* इति [iti] ...*
3.8.11- " Ó Gãrgi! aquele é o Akṣara (imperecível) que vê mas não pode ser visto; que ouve mas não pode ser ouvido; que pensa mas não pode ser pensado; que percebe mas não pode ser percebido. Além deste Akṣara, não há algo que veja, algo que ouça, algo que pense e algo que perceba. "Este mesmo Akṣara, ó Gãrgi, permeia todo o ākāśa (espaço)"

3.8.12- सा होवाच ब्राह्मणा भगवन्तस्तदेव बहु मन्येध्वं यदस्मान्नमस्कारेण मुच्येध्वं न वै जातु युष्माकमिमं कश्चिद्ब्रह्मोद्यं जेतेति ततो ह वाचक्नव्युपरराम ॥ १२॥
sā hovāca brāhmaṇā bhagavantastadeva bahu manyedhvaṃ yadasmānnamaskāreṇa mucyedhvaṃ na vai jātu yuṣmākamimaṃ kaścidbrahmodyaṃ jeteti tato ha vācaknavyupararāma ॥ 12॥
भगवन्तः [bhagavantaḥ] distintos* व्राह्मणाः [brāhmaṇāḥ] brāhmaṇas* उवाच ह [uvāca ha] disse* सा [sā] ela (gãrgi)* मन्येध्वम् [manyedhvam] (vocês) deveriam se considerar afortunados* यत् [yat] se* मुच्येध्वम् [mucyedhvam] pudessem escapar* अस्मात् [asmāt] dele* नमस्कारेण [namaskāreṇa] com saudações* न कश्चित् एव युष्माकम् वै जातु बहु [na kaścit eva yuṣmākam vai jātu bahu] nenhum de vocês jamais* इमम् जेता तत् ब्रह्मोद्यम् [imam jetā tat brahmodyam] o derrotara em um debate sobre Brahman* इति ततः ह वाचक्नवी उपरराम [iti tataḥ ha vācaknavī upararāma] então a filha de vācaknu (gãrgi) ficou em silêncio*
3.8.12- "Distintos brāhmanas!" disse Gãrgi. "Vocês deveriam se considerar afortunados se pudessem escapar dele com saudações. Nenhum de vocês jamais o derrotará em um debate sobre Brahman" Então, Gãrgi ficou em silêncio.

। अथ नवमं ब्राह्मणम् । - atha navamam brāhmaṇam - Agora o nono Brāhmaṇa (Versos 1 a 28)

3.9.1- अथ हैनं विदग्धः शाकल्यः पप्रच्छ कति देवा याज्ञवल्क्येति । स हैतयैव निविदा प्रतिपेदे यावन्तो वैश्वदेवस्य निविद्युच्यन्ते त्रयश्च त्री च शता त्रयश्च त्री च सहस्रेत्योमिति होवाच कत्येव देवा याज्ञवल्क्येति । त्रयस्त्रिंशदित्योमिति होवाच । कत्येव देवा याज्ञवल्क्येति । षडित्योमिति होवाच । कत्येव देवा याज्ञवल्क्येति । त्रय इत्योमिति होवाच । कत्येव देवा याज्ञवल्क्येत्य्द्वावित्योमिति होवाच । कत्येव देवा याज्ञवल्क्येत्यध्यर्ध इत्योमिति होवाच । कत्येव देवा याज्ञवल्क्येत्येक इत्योमिति होवाच । कतमे ते त्रयश्च त्री च शता त्रयश्च त्री च सहस्रेति ॥ १ ॥
atha hainaṃ vidagdhaḥ śākalyaḥ papraccha kati devā yājñavalkyeti । sa haitayaiva nividā pratipede yāvanto vaiśvadevasya nividyucyante trayaśca trī ca śatā trayaśca trī ca sahasretyomiti hovāca katyeva devā yājñavalkyeti । trayastriṃśadityomiti hovāca । katyeva devā yājñavalkyeti । ṣaḍityomiti hovāca । katyeva devā yājñavalkyeti । traya ityomiti hovāca । katyeva devā yājñavalkyetydvāvityomiti hovāca । katyeva devā yājñavalkyetyadhyardha ityomiti hovāca । katyeva devā yājñavalkyetyeka ityomiti hovāca । katame te trayaśca trī ca śatā trayaśca trī ca sahasreti ॥ 1 ॥
अथ ह [atha ha] então* विदग्धः [vidagdhaḥ] vidagdha* शाकल्यः [śākalyaḥ] filho de śākala* पप्रच्छ [papraccha] perguntou* एनम् [enam] a ele* याज्ञवल्क्य [yājñavalkya] yājñavalkya* कति [kati] quantos* देवाः [devāḥ] devas (existem)* इति सः ह [iti saḥ ha he] ele (Yājñavalkya) respondeu* एतया निविदा [etayā nividā] de acôrdo com o nivid (fórmulas védicas)* यावन्तः [yāvantaḥ] tantos quanto* उच्यन्ते [ucyante] são mencionados* निविदि [nividi] no nivid* एव प्रतिपेदे वैश्वदेवस्य [eva pratipede vaiśvadevasya] relacionados aos vaiśvadevas:* त्री शता च त्रयः [trī śatā ca trayaḥ] trezentos e três* च [ca] e* त्री [trī] três* सहस्रा च [sahasrā ca] mil* च [ca] e* त्रयः [trayaḥ] três* इति ओम् इति उवाच ह [iti om iti uvāca ha] muito bem e perguntou novamente* याज्ञवल्क्य कति एव देवाः [yājñavalkya kati eva devāḥ] yājñavalkya quantos devas existem* इति त्रयस्त्रिंशत् [iti trayastriṃśat] thirty-three* इति ओम् इति उवाच ह [iti om iti uvāca ha] muito bem e perguntou novamente* याज्ञवल्क्य कति एव देवाः [yājñavalkya kati eva devāḥ] yājñavalkya quantos devas existem* इति षट् [iti ṣaṭ] seis* इति ओम् इति उवाच ह [iti om iti uvāca ha] muito bem e perguntou novamente* याज्ञवल्क्य कति एव देवाः [yājñavalkya kati eva devāḥ] yājñavalkya quantos devas existem* त्रयः [trayaḥ] três* इति ओम् इति उवाच ह [iti om iti uvāca ha] muito bem e perguntou novamente* याज्ञवल्क्य कति एव देवाः [yājñavalkya kati eva devāḥ] yājñavalkya quantos devas existem* द्वौ [dvau] two* इति ओम् इति उवाच ह [iti om iti uvāca ha] muito bem e perguntou novamente* याज्ञवल्क्य कति एव देवाः [yājñavalkya kati eva devāḥ] yājñavalkya quantos devas existem* अध्यर्धः [adhyardhaḥ] um e meio* इति ओम् इति उवाच ह [iti om iti uvāca ha] muito bem e perguntou novamente* याज्ञवल्क्य कति एव देवाः [yājñavalkya kati eva devāḥ] yājñavalkya quantos devas existem* एकः [ekaḥ] one*  कतमे ते [katame te] quais são os* त्रयश्च त्री च शता त्रयश्च त्री च सहस्रेति [trayaśca trī ca śatā trayaśca trī ca sahasreti] trezentos e três e os três mil e três?"*
3.9.1- Então Vidagdha Śākalya perguntou a ele. "Yājñavalkya, quantos devas existem?" Yajnavalkya respondeu de acordo com o Nivid (fórmulas védicas): "Tantos quantos são mencionados no Nivid relacionados aos vaiśvadevas, trezentos e três e três mil e três" - "Muito bem" e perguntou novamente: Yājñavalkya, quantos devas existem?" - "Trinta e três" - "Muito bem" e perguntou novamente: Yājñavalkya, quantos devas existem?" - "Seis" - "Muito bem", e perguntou novamente: Yājñavalkya, quantos devas existem?" - "Três" - "Muito bem", e perguntou novamente: Yājñavalkya, quantos devas existem?" - "Dois" - "Muito bem", e perguntou novamente: Yājñavalkya, quantos devas existem?" - "Um e meio." - "Muito bem", e perguntou novamente: Yājñavalkya, quantos devas existem?" - " Um " - "Muito bem", e perguntou: "Quais são os trezentos e três e os três mil e três?"

3.9.2- स होवाच महिमान एवैषामेते त्रयस्त्रिंशत्त्वेव देवा इति कतमे ते त्रयस्त्रिंशदित्यष्टौ वसव एकादश रुद्रा द्वादशाऽऽदित्यास्ते एकत्रिंशदिन्द्रश्चैव प्रजापतिश्च त्रयस्त्रिंशाविति ॥ २॥
sa hovāca mahimāna evaiṣāmete trayastriṃśattveva devā iti katame te trayastriṃśadityaṣṭau vasava ekādaśa rudrā dvādaśā''dityāste ekatriṃśadindraścaiva prajāpatiśca trayastriṃśāviti ॥ 2॥
सः ह [saḥ ha] eles (são)* एव [eva] meros* महिमानः [mahimānaḥ] poderes* एषम् [eṣam] deles (devas)* उवाच [uvāca] disse (yājñavalkya)* तु एव एते त्रयस्त्रिंशत् देवाः [tu eva ete trayastriṃśat devāḥ] de fato existem apenas trinta e três devas* इति कतमे [iti katame] quem (são)* ते [te] esses* त्रयस्त्रिंशत् [trayastriṃśat] trinta e três* इति अष्टौ [iti aṣṭau] oito* वसवः [vasavaḥ] vasus* एकादश [ekādaśa] onze* रुद्राः [rudrāḥ] rudras* द्वादश [dvādaśa] doze* आदित्याः [ādityāḥ] ādityas* ते एकत्रिंशत् [te ekatriṃśat] compondo trinta e um* इन्द्रः च [indraḥ ca] (incluindo) indra* च [ca] e* प्रजापतिः [prajāpatiḥ] prajāpati* त्रयस्त्रिंशौ [trayastriṃśau] (completa-se os) trinta e três* इति [iti] ... *
3.9.2- "Eles são meros poderes deles", disse Yājñavalkya. "Existem apenas trinta e três devas" - "Quem são esses trinta e três?" - "oito Vasus, onze Rudras e doze Ādityas compondo trinta e um. Incluindo Indra e Prajāpati atinge trinta e três."

3.9.3- कतमे वसव इत्यग्निश्च पृथिवी च वायुश्चान्तरिक्षं चाऽऽदित्यश्च द्यौश्च चन्द्रमाश्च नक्षत्राणि चैते वसव एतेषु हीदं वसु सर्वं हितमिति तस्माद्वसव इति ॥३॥
katame vasava ityagniśca pṛthivī ca vāyuścāntarikṣaṃ cā''dityaśca dyauśca candramāśca nakṣatrāṇi caite vasava eteṣu hīdaṃ vasu sarvaṃ hitamiti tasmādvasava iti ॥3॥
कतमे [katame] quem (são)* वसवः [vasavaḥ] os vasus* इति अग्निः च [iti agniḥ ca] agni (fogo)* पृथिवी च [pṛthivī ca] pṛthivī (terra)* वायुः च [vāyuḥ ca] vāyu (ar)* अन्तरिक्षं च [antarikṣaṃ ca] antarikṣa (atmosfera)* आदित्यः च [ādityaḥ ca] āditya (sol)* द्यौः च [dyauḥ ca] dyau (céu)* चन्द्रमाः च [candramāḥ ca] candramas (lua)* च [ca] e* नक्षत्राणि [nakṣatrāṇi] nakṣatras (estrêlas)* एते [ete] estes* वसवः [vasavaḥ] (são) os vasus* एतेषु सर्वम् हि इदम् हितम् [eteṣu sarvam hi idam hitam] pois neles tudo (que habita este mundo) repousa* तस्मात् इति वसवः [tasmāt iti vasavaḥ] portanto são chamados de vasus* इति [iti] ... *
3.9.3-'Quem são os Vasus." - "Agni (fogo), Pṛthivī (terra), Vāyu (ar), Antarikṣa (atmosfera), Āditya (sol), Dyau (céu), Candramas (lua) e Nakṣatras (estrelas), estes são os Vasus, pois neles tudo o que habita este mundo repousa, portanto são chamados de Vasus."

3.9.4- कतमे रुद्रा इति । दशेमे पुरुषे प्राणा आत्मैकादशस्ते यदाऽस्माच्छरीरान्मर्त्यादुत्क्रामन्त्यथ रोदयन्ति तद्यद्रोदयन्ति तस्माद्रुद्रा इति ॥४॥
katame rudrā iti । daśeme puruṣe prāṇā ātmaikādaśaste yadā'smāccharīrānmartyādutkrāmantyatha rodayanti tadyadrodayanti tasmādrudrā iti ॥4॥
कतमे [katame] quem (são)* रुद्राः [rudrāḥ] os rudras* इमे दश प्राणाः [ime daśa prāṇāḥ] as dez funções vitais (prāṇa)* इति पुरुषे [iti puruṣe] do corpo humano* आत्मा [ātmā] (sendo) a mente* एकादशः [ekādaśaḥ] a décima primeira* रोदयन्ति [rodayanti] fazem chorar* यदा [yadā] quando* ते उत्क्रामन्ति [te utkrāmanti] eles partem* अस्मात् शरीरात् मर्त्यात् [asmāt śarīrāt martyāt] deste corpo mortal* तस्मात् तत् रुद्राः यत् अथ रोदयन्ति [tasmāt tat rudrāḥ yat atha rodayanti] por isso (chamam-se) rudras porque fazem chorar* इति [iti] ... *
3.9.4- "Quem são os Rudras?" - “As dez funções vitais (prāṇa) do corpo humano, sendo a mente (ātman) a décima primeira. Fazem chorar quando partem deste corpo mortal. Por isso chamam-se Rudras porque fazem chorar (rud)."

3.9.5- कतम आदित्या इति । द्वादश वै मासाः संवत्सरस्यैत आदित्या एते हीदं सर्वमाददाना यन्ति ते यदिदं सर्वमाददाना यन्ति तस्मादादित्या इति ॥ ५॥
katama ādityā iti । dvādaśa vai māsāḥ saṃvatsarasyaita ādityā ete hīdaṃ sarvamādadānā yanti te yadidaṃ sarvamādadānā yanti tasmādādityā iti ॥ 5॥
कतमे [katame] quem (são)* आदित्या [ādityā] os ādityas* आदित्याः [ādityāḥ] os ādityas* एते द्वादश वै मासाः [ete dvādaśa vai māsāḥ] são os doze meses* इति संवत्सरस्य [iti saṃvatsarasya] que compõe um ano* हि [hi] pois* इदम् सर्वम् आददानाः यन्ति [idam sarvam ādadānāḥ yanti] eles carregam tudo à medida que avançam* तस्मात् [tasmāt] portanto* एते। [ete] eles* आदित्याः [ādityāḥ] (são chamados de) ādityas* यत् [yat] porque* ते [te] eles* इदं सर्वम् आददानाः यन्ति [idaṃ sarvam ādadānāḥ yanti] carrregam tudo à medida que avançam* इति [iti] ... *
3.9.5- "Quem são os Ādityas?" - "Os Ādityas são os doze meses do ano, pois eles carregam tudo à medida que avançam. Portanto eles são chamados de Ādityas porque carregam (ādadānā) tudo à medida que avançam (yanti)."

3.9.6- कतम इन्द्रः कतमः प्रजापतिरिति । स्तनयित्नुरेवेन्द्रो यज्ञः प्रजापतिरिति । कतमः स्तनयित्नुरित्यशनिरिति । कतमो यज्ञ इति । पशव इति ॥६॥
katama indraḥ katamaḥ prajāpatiriti । stanayitnurevendro yajñaḥ prajāpatiriti । katamaḥ stanayitnurityaśaniriti । katamo yajña iti । paśava iti ॥6॥
कतमः [katamaḥ] quem* इन्द्रः [indraḥ] (é) indra* कतम: [katamaḥ] e quem* प्रजापतिः [prajāpatiḥ] (é) prajāpati* इन्द्रः [indraḥ] indra* एव इति स्तनयित्नुः [eva iti stanayitnuḥ] de fato é o trovão* प्रजापतिः [prajāpatiḥ] e prajāpati* यज्ञः [yajñaḥ] é o sacrifício* इति कतमः स्तनयित्नुः [iti katamaḥ stanayitnuḥ] o que é o trovão* इति अशानिः [iti aśāniḥ] o raio* इति कतमः [iti katamaḥ] qual é* यज्ञः [yajñaḥ] o sacrifício* इति पशवः [iti paśavaḥ] os animais (de sacrifício)* इति [iti] ... *
3.9.6- "Quem é Indra? E quem é Prajāpati?" - "Indra é o trovão e Prajāpati é o sacrifício." - "O que é o trovão?" - "O raio." - "Qual é o sacrifício?" - "Os animais (de sacrifício)."

3.9.7- कतमे षडित्यग्निश्च पृथिवी च वायुश्चान्तरिक्षं चाऽऽदित्यश्च द्यौश्चैते षड् एते हीदं सर्वं षडिति ॥ ७॥
katame ṣaḍityagniśca pṛthivī ca vāyuścāntarikṣaṃ cā''dityaśca dyauścaite ṣaḍ ete hīdaṃ sarvaṃ ṣaḍiti ॥ 7॥
कतमे [katame] quem* षट् [ṣaṭ] (são) os seis (devas)* एते षट् [ete ṣaṭ] os seis (são)* इति अग्निः च [iti agniḥ ca] agni (fogo)* पृथिवी च [pṛthivī ca] pṛthivī (terra)* वायुः च [vāyuḥ ca] vāyu (ar)* अन्तरिक्षं च [antarikṣaṃ ca] antarikṣa (firmamento)* आदित्यः च [ādityaḥ ca] āditya (sol)* च [ca] e* द्यौः [dyauḥ] dyau (céu)* हि [hi] pois* एते इदं सर्वम् [ete idaṃ sarvam] esse todo* एते षट् [ete ṣaṭ] (são) esses seis* इति [iti] ... *
3.9.7- "Quem são os seis?" - "os seis são: agni (fogo), pṛthivī (terra), vāyu (ar), antarikṣa (firmamento), āditya (sol) e dyau (céu) - pois tudo são esses seis."

3.9.8- कतमे ते त्रयो देवा इति इम एव त्रयो लोका एषु हीमे सर्वे देवा इति । कतमौ तौ द्वौ देवावित्यन्नं चैव प्राणश्चेति । कतमोऽध्यर्ध इति । योऽयं पवत इति ॥ ८॥
katame te trayo devā iti ima eva trayo lokā eṣu hīme sarve devā iti । katamau tau dvau devāvityannaṃ caiva prāṇaśceti । katamo'dhyardha iti । yo'yaṃ pavata iti ॥ 8॥
कतमे [katame] quem (são)* ते [te] os* त्रयः [trayaḥ] três* देवाः [devāḥ] devas* इति इमे एव त्रयः [iti ime eva trayaḥ] de fato esses três* लोकाः [lokāḥ] mundos* हि [hi] pois* इमे सर्वे [ime sarve] todos os* देवाः [devāḥ] devas* एषु [eṣu] (vivem) nele* इति कतमौ [iti katamau] quem (são)* तौ [tau] os* द्वौ [dvau] dois* देवौ [devau] devas* इति अन्नं च [iti_annaṃ ca] alimento (annan)* च [ca] e* एव [eva] de fato* प्राणः [prāṇaḥ] energia vital (prāṇa)* इति कतमः [iti katamaḥ] quem (é)* अध्यर्धः [adhyardhaḥ] um (deva) e meio* इति यः अयम् [iti yaḥ ayam] o ar (vāyu)* पवते [pavate] que sopra* इति [iti] ... *
3.9.8- "Quem são os três devas?" - "Esses três mundos, pois todos os devas vivem neles." - "Quem são os dois devas?" - "Alimento (anna) e energia vital (prāṇa)." - "Quem é um deva e meio?" - “O ar (vāyu) que sopra.

3.9.9-तदाहुर्यदयमेक एव एक इवैव पवते ।आथ कथमध्यर्ध इति । यदस्मिन्निदं सर्वमध्यार्ध्नोत् तेनाध्यर्ध इति । कतम एको देव इति । प्राण इति स ब्रह्म त्यदित्याचक्षते ॥ ९॥
tadāhuryadayameka eva eka ivaiva pavate ।ātha kathamadhyardha iti । yadasminnidaṃ sarvamadhyārdhnot tenādhyardha iti । katama eko deva iti । prāṇa iti sa brahma tyadityācakṣate ॥ 9॥
तत् [tat] Em relação a isso* आहुः [āhuḥ] (alguns) dizem* यत् अयम् पवते एव एकः [yat ayam pavate eva ekaḥ] já que o ar sopra como uma unidade* अथ कथम् इव [atha katham iva] como então (pode ser)* अध्यर्धः [adhyardhaḥ] um (deva) e meio* अस्मिन् अध्यर्धः [asmin adhyardhaḥ] ele é um (deva) de maio* इति यत् तेन इदम् सर्वम् अध्यार्ध्नोत् [iti yat tena idam sarvam adhyārdhnot] porque através dele tudo prospera* इति कतमः [iti katamaḥ] quem (é)* एकः [ekaḥ] o único* देवः [devaḥ] deva* इति प्राणः [iti prāṇaḥ] prāṇa (energia vital)* इति सः [iti saḥ] ele* ब्रह्म [brahma] (é) brahman* इति आचक्षते [iti ācakṣate] (ele) é chamado* त्यत् [tyat] tyat (aquilo)*
3.9.9- "Em relação a isso, alguns dizem: já que o ar sopra como uma unidade, como pode ser um deva e meio?" - "Ele é um deva e meio (adhyardha) porque através dele tudo prospera (adhyārdhnot)." - "Quem é o único deva?" - "Prāṇa (energia vital). Ele é Brahman e é chamado de Tyad (aquilo)."

3.9.10- पृथिव्येव यस्याऽऽयतनमग्निर्लोको मनो ज्योतिर्यो वै तं पुरुषं विद्यात्सर्वस्याऽऽत्मनः परायणम् स वै वेदिता स्याद् याज्ञवल्क्य । वेद वा अहं तं पुरुषं सर्वस्याऽऽत्मनः परायणं यमात्थ य एवायं शारीरः पुरुषः स एष । वदैव शाकल्य तस्य का देवतेत्यमृतमिति होवाच ॥ १०॥
pṛthivyeva yasyā''yatanamagnirloko mano jyotiryo vai taṃ puruṣaṃ vidyātsarvasyā''tmanaḥ parāyaṇam sa vai veditā syād yājñavalkya । veda vā ahaṃ taṃ puruṣaṃ sarvasyā''tmanaḥ parāyaṇaṃ yamāttha ya evāyaṃ śārīraḥ puruṣaḥ sa eṣa । vadaiva śākalya tasya kā devatetyamṛtamiti hovāca ॥ 10॥
यस्य यः वै [yasya yaḥ vai] quem* एव [eva] de fato* विद्यात् [vidyāt] conhece* तम् [tam] aquele* पुरुषम् [puruṣam] puruṣa (ser)* आयतनम् [āyatanam] (cuja) morada* पृथिवी [pṛthivī] é a terra* लोकः [lokaḥ] (cujo) mundo* अग्निः [agniḥ] é o fogo* मनः ज्योतिः [manaḥ jyotiḥ] (cuja) luz é a mente* सर्वस्य आत्मनः परायणम् [sarvasya ātmanaḥ parāyaṇam] que é o suporte de cada ser (ātman)* सः [saḥ] ele* वै [vai] de fato* स्यात् वेदिता [syāt veditā] é um conhecedor* याज्ञवल्क्य [yājñavalkya] ó yājñavalkya* अहम् [aham] eu* वेद [veda] conheço* यम् [yam] esse* पुरुषम् [puruṣam] ser* सर्वस्य आत्मनः परायणं [sarvasya ātmanaḥ parāyaṇaṃ] o suporte de cada ser (ātman)* यः आत्थ तम् [yaḥ āttha tam] de quem você fala* एव [eva] de fato* सः [saḥ] ele* एषः अयम् पुरुषः [eṣaḥ ayam puruṣaḥ] é o ser* शारीरः [śārīraḥ] que está no corpo* वद एव [vada eva] diga-me* शाकल्य [śākalya] śākalya* का [kā] quem (é)* तस्य [tasya] sua* देवता [devatā] divindade* इति अमृतम् [iti amṛtam] o imortal* इति उवाच ह [iti uvāca ha] (ele) disse*
3.9.10- "Quem conhece aquele Ser cuja morada é a terra, cujo mundo é o fogo, cuja luz é a mente, que é o suporte de cada Ser (Ātman) - ele, de fato, é um conhecedor, ó Yājñavalkya." - "Eu conheço esse Ser, o suporte de cada ser, de quem você fala. É o Ser que está no corpo." - "Diga-me, Śākalya, quem é sua divindade?" - "O Imortal, disse ele."

3.9.11- काम एव यस्याऽऽयतनम् हृदयं लोको मनो ज्योतिर्यो वै तं पुरुषं विद्यात्सर्वस्याऽऽत्मनः परायणम्, स वै वेदिता स्याद् याज्ञवल्क्य । वेद वा अहं तं पुरुषं सर्वस्याऽऽत्मनः परायणं यमात्थ य एवायं काममयः पुरुषः स एष वदैव शाकल्य तस्य का देवतेति । स्त्रिय इति होवाच ॥ ११॥
kāma eva yasyā''yatanam hṛdayaṃ loko mano jyotiryo vai taṃ puruṣaṃ vidyātsarvasyā''tmanaḥ parāyaṇam, sa vai veditā syād yājñavalkya । veda vā ahaṃ taṃ puruṣaṃ sarvasyā''tmanaḥ parāyaṇaṃ yamāttha ya evāyaṃ kāmamayaḥ puruṣaḥ sa eṣa vadaiva śākalya tasya kā devateti । striya iti hovāca ॥ 11॥
यस्य यः वै [yasya yaḥ vai] quem* एव [eva] de fato* विद्यात् [vidyāt] conhece* तम् [tam] aquele* पुरुषम् [puruṣam] puruṣa (ser)* आयतनम् [āyatanam] (cuja) morada* कामः [kāmaḥ] é a paixão* लोकः [lokaḥ] (cujo) mundo* हृदयम् [hṛdayam] é o coração* मनः ज्योतिः [manaḥ jyotiḥ] (cuja) luz é a mente* सर्वस्य आत्मनः परायणम् [sarvasya ātmanaḥ parāyaṇam] que é o suporte de cada ser (ātman)* सः [saḥ] ele* वै [vai] de fato* स्यात् वेदिता [syāt veditā] é um conhecedor* याज्ञवल्क्य [yājñavalkya] ó yājñavalkya* अहम् [aham] eu* वेद [veda] conheço* यम् [yam] esse* पुरुषम् [puruṣam] ser* सर्वस्य आत्मनः परायणं [sarvasya ātmanaḥ parāyaṇaṃ] o suporte de cada ser (ātman)* यः आत्थ तम् [yaḥ āttha tam] de quem você fala* एव [eva] de fato* सः [saḥ] ele* एषः अयम् पुरुषः [eṣaḥ ayam puruṣaḥ] é o ser* काममयः [kāmamayaḥ] que está imerso em paixão* वद एव [vada eva] diga-me* शाकल्य [śākalya] śākalya* का [kā] quem (é)* तस्य [tasya] sua* देवता [devatā] divindade* स्त्रियः [striyaḥ] mulheres* इति उवाच ह [iti uvāca ha] (ele) disse*
3.9.11- "Quem conhece aquele Ser cuja morada é a paixão, cujo mundo é o coração, cuja luz é a mente, que é o suporte de cada Ser (Ātman) - ele, de fato, é um conhecedor, ó Yājñavalkya." - "Eu conheço esse Ser, o suporte de cada ser, de quem você fala. É o Ser que está imerso em paixão." - "Diga-me, Śākalya, quem é sua divindade?" - "Mulheres, disse ele."

3.9.12- रूपाण्येव यस्याऽऽयतनं चक्षुर्लोको मनो ज्योतिर्यो वै तं पुरुषं विद्यात्सर्वस्याऽऽत्मनः परायणम् स वै वेदिता स्याद् याज्ञवल्क्य । वेद वा अहं तं पुरुषं सर्वस्याऽऽत्मनः परायणं यमात्थ य एवासावादित्ये पुरुषः स एष वदैव शाकल्य तस्य का देवतेति । सत्यमिति होवाच ॥ १२॥
rūpāṇyeva yasyā''yatanaṃ cakṣurloko mano jyotiryo vai taṃ puruṣaṃ vidyātsarvasyā''tmanaḥ parāyaṇam sa vai veditā syād yājñavalkya । veda vā ahaṃ taṃ puruṣaṃ sarvasyā''tmanaḥ parāyaṇaṃ yamāttha ya evāsāvāditye puruṣaḥ sa eṣa vadaiva śākalya tasya kā devateti । satyamiti hovāca ॥ 12॥
यस्य यः वै [yasya yaḥ vai] quem* एव [eva] de fato* विद्यात् [vidyāt] conhece* तम् [tam] aquele* पुरुषम् [puruṣam] puruṣa (ser)* आयतनम् [āyatanam] (cuja) morada* रूपाणि [rūpāṇi] são as formas* लोकः [lokaḥ] (cujo) mundo* चक्षुः [cakṣuḥ] é a visão* मनः ज्योतिः [manaḥ jyotiḥ] (cuja) luz é a mente* सर्वस्य आत्मनः परायणम् [sarvasya ātmanaḥ parāyaṇam] que é o suporte de cada ser (ātman)* सः [saḥ] ele* वै [vai] de fato* स्यात् वेदिता [syāt veditā] é um conhecedor* याज्ञवल्क्य [yājñavalkya] ó yājñavalkya* अहम् [aham] eu* वेद [veda] conheço* यम् [yam] esse* पुरुषम् [puruṣam] ser* सर्वस्य आत्मनः परायणं [sarvasya ātmanaḥ parāyaṇaṃ] o suporte de cada ser (ātman)* यः आत्थ तम् [yaḥ āttha tam] de quem você fala* एव [eva] de fato* सः [saḥ] ele* एषः अयम् पुरुषः [eṣaḥ ayam puruṣaḥ] é o ser* असौ आदित्ये [asau āditye] que está no sol* वद एव [vada eva] diga-me* शाकल्य [śākalya] śākalya* का [kā] quem (é)* तस्य [tasya] sua* देवता [devatā] divindade* सत्यम् [satyam] verdade* इति उवाच ह [iti uvāca ha] (ele) disse*
3.9.12- "Quem conhece aquele Ser cuja morada são as formas, cujo mundo é a visão, cuja luz é a mente, que é o suporte de cada Ser (Ātman) - ele, de fato, é um conhecedor, ó Yājñavalkya." - "Eu conheço esse Ser, o suporte de cada ser, de quem você fala. É o Ser que está imerso no sol." - "Diga-me, Śākalya, quem é sua divindade?" - "Verdade, disse ele."

3.9.13- आकाश एव यस्याऽऽयतम् श्रोत्रं लोको मनो ज्योतिर्यो वै तं पुरुषं विद्यात्सर्वस्याऽऽत्मनः परायणम् स वै वेदिता स्याद् याज्ञवल्क्य । वेद वा अहं तं पुरुषं सर्वस्याऽऽत्मनः परायणं यमात्थ य एवायं श्रौत्रः प्रातिश्रुत्कः पुरुषः स एष वदैव शाकल्य तस्य का देवतेति । दिश इति होवाच ॥ १३॥
ākāśa eva yasyā''yatam śrotraṃ loko mano jyotiryo vai taṃ puruṣaṃ vidyātsarvasyā''tmanaḥ parāyaṇam sa vai veditā syād yājñavalkya । veda vā ahaṃ taṃ puruṣaṃ sarvasyā''tmanaḥ parāyaṇaṃ yamāttha ya evāyaṃ śrautraḥ prātiśrutkaḥ puruṣaḥ sa eṣa vadaiva śākalya tasya kā devateti । diśa iti hovāca ॥ 13॥
यस्य यः वै [yasya yaḥ vai] quem* एव [eva] de fato* विद्यात् [vidyāt] conhece* तम् [tam] aquele* पुरुषम् [puruṣam] puruṣa (ser)* आयतनम् [āyatanam] (cuja) morada* आकाशः [ākāśaḥ] o espaço (ākāśa)* लोकः [lokaḥ] (cujo) mundo* श्रोत्रम् [śrotram] é a audição* मनः ज्योतिः [manaḥ jyotiḥ] (cuja) luz é a mente* सर्वस्य आत्मनः परायणम् [sarvasya ātmanaḥ parāyaṇam] que é o suporte de cada ser (ātman)* सः [saḥ] ele* वै [vai] de fato* स्यात् वेदिता [syāt veditā] é um conhecedor* याज्ञवल्क्य [yājñavalkya] ó yājñavalkya* अहम् [aham] eu* वेद [veda] conheço* यम् [yam] esse* पुरुषम् [puruṣam] ser* सर्वस्य आत्मनः परायणं [sarvasya ātmanaḥ parāyaṇaṃ] o suporte de cada ser (ātman)* यः आत्थ तम् [yaḥ āttha tam] de quem você fala* एव [eva] de fato* सः [saḥ] ele* एषः अयम् पुरुषः [eṣaḥ ayam puruṣaḥ] é o ser* श्रोत्रः प्रातिशुत्कः [śrotraḥ prātiśutkaḥ] que ouve e faz eco* वद एव [vada eva] diga-me* शाकल्य [śākalya] śākalya* का [kā] quem (é)* तस्य [tasya] sua* देवता [devatā] divindade* दिशः [diśaḥ] os quadrantes do espaço* इति उवाच ह [iti uvāca ha] (ele) disse*
3.9.13- "Quem conhece aquele Ser cuja morada é o espaço (ākāśa), cujo mundo é a audição, cuja luz é a mente, que é o suporte de cada Ser (Ātman) - ele, de fato, é um conhecedor, ó Yājñavalkya." - "Eu conheço esse Ser, o suporte de cada ser, de quem você fala. É o Ser conectado com a audição e o eco." - "Diga-me, Śākalya, quem é sua divindade?" - "Os quadrantes do espaço, disse ele."

3.9.14- तम एव यस्याऽऽयतम् हृदयं लोको मनो ज्योतिर्यो वै तं पुरुषं विद्यात्सर्वस्याऽऽत्मनः परायणम् स वै वेदिता स्याद् याज्ञवल्क्य । वेद वा अहं तं पुरुषं सर्वस्याऽऽत्मनः परायणं यमात्थ य एवायं छायामयः पुरुषः स एष वदैव शाकल्य तस्य का देवतेति । मृत्युरिति होवाच ॥ १४॥
tama eva yasyā''yatam hṛdayaṃ loko mano jyotiryo vai taṃ puruṣaṃ vidyātsarvasyā''tmanaḥ parāyaṇam sa vai veditā syād yājñavalkya । veda vā ahaṃ taṃ puruṣaṃ sarvasyā''tmanaḥ parāyaṇaṃ yamāttha ya evāyaṃ chāyāmayaḥ puruṣaḥ sa eṣa vadaiva śākalya tasya kā devateti । mṛtyuriti hovāca ॥ 14॥
यस्य यः वै [yasya yaḥ vai] quem* एव [eva] de fato* विद्यात् [vidyāt] conhece* तम् [tam] aquele* पुरुषम् [puruṣam] puruṣa (ser)* आयतनम् [āyatanam] (cuja) morada* तमः [tamaḥ] a escuridão* लोकः [lokaḥ] (cujo) mundo* हृदयम् [hṛdayam] o coração* मनः ज्योतिः [manaḥ jyotiḥ] (cuja) luz é a mente* सर्वस्य आत्मनः परायणम् [sarvasya ātmanaḥ parāyaṇam] que é o suporte de cada ser (ātman)* सः [saḥ] ele* वै [vai] de fato* स्यात् वेदिता [syāt veditā] é um conhecedor* याज्ञवल्क्य [yājñavalkya] ó yājñavalkya* अहम् [aham] eu* वेद [veda] conheço* यम् [yam] esse* पुरुषम् [puruṣam] ser* सर्वस्य आत्मनः परायणं [sarvasya ātmanaḥ parāyaṇaṃ] o suporte de cada ser (ātman)* यः आत्थ तम् [yaḥ āttha tam] de quem você fala* एव [eva] de fato* सः [saḥ] ele* एषः अयम् पुरुषः [eṣaḥ ayam puruṣaḥ] é o ser* छायामयः [chāyāmayaḥ] identificado com sombra* वद एव [vada eva] diga-me* शाकल्य [śākalya] śākalya* का [kā] quem (é)* तस्य [tasya] sua* देवता [devatā] divindade* मृत्युः [mṛtyuḥ] a morte* इति उवाच ह [iti uvāca ha] (ele) disse*
3.9.14- "Quem conhece aquele Ser cuja morada é a escuridão, cujo mundo é coração, cuja luz é a mente, que é o suporte de cada Ser (Ātman) - ele, de fato, é um conhecedor, ó Yājñavalkya." - "Eu conheço esse Ser, o suporte de cada ser, de quem você fala. É o Ser identificado com sombra." - "Diga-me, Śākalya, quem é sua divindade?" - "A morte, disse ele."

3.9.15- रूपाण्येव यस्याऽऽयतनं चक्षुर्लोको मनो ज्योतिर्यो वै तं पुरुषं विद्यात्सर्वस्याऽऽत्मनः परायणम् परायणं स वै वेदिता स्याद् याज्ञवल्क्य । वेद वा अहं तं पुरुषं सर्वस्याऽऽत्मनः परायणं यमात्थ य एवायमादर्शे पुरुषः स एष वदैव शाकल्य तस्य का देवतेत्यसुरिति होवाच ॥ १५॥
rūpāṇyeva yasyā''yatanaṃ cakṣurloko mano jyotiryo vai taṃ puruṣaṃ vidyātsarvasyā''tmanaḥ parāyaṇam parāyaṇaṃ sa vai veditā syād yājñavalkya । veda vā ahaṃ taṃ puruṣaṃ sarvasyā''tmanaḥ parāyaṇaṃ yamāttha ya evāyamādarśe puruṣaḥ sa eṣa vadaiva śākalya tasya kā devatetyasuriti hovāca ॥ 15॥
यस्य यः वै [yasya yaḥ vai] quem* एव [eva] de fato* विद्यात् [vidyāt] conhece* तम् [tam] aquele* पुरुषम् [puruṣam] puruṣa (ser)* आयतनम् [āyatanam] (cuja) morada* रूपाणि [rūpāṇi] são as formas* लोकः [lokaḥ] (cujo) mundo* चक्षुः [cakṣuḥ] é a visão* मनः ज्योतिः [manaḥ jyotiḥ] (cuja) luz é a mente* सर्वस्य आत्मनः परायणम् [sarvasya ātmanaḥ parāyaṇam] que é o suporte de cada ser (ātman)* सः [saḥ] ele* वै [vai] de fato* स्यात् वेदिता [syāt veditā] é um conhecedor* याज्ञवल्क्य [yājñavalkya] ó yājñavalkya* अहम् [aham] eu* वेद [veda] conheço* यम् [yam] esse* पुरुषम् [puruṣam] ser* सर्वस्य आत्मनः परायणं [sarvasya ātmanaḥ parāyaṇaṃ] o suporte de cada ser (ātman)* यः आत्थ तम् [yaḥ āttha tam] de quem você fala* एव [eva] de fato* सः [saḥ] ele* एषः अयम् पुरुषः [eṣaḥ ayam puruṣaḥ] é o ser* आदर्शे [ādarśe] que está no espelho* वद एव [vada eva] diga-me* शाकल्य [śākalya] śākalya* का [kā] quem (é)* तस्य [tasya] sua* देवता [devatā] divindade* असुः [asuḥ] vida* इति उवाच ह [iti uvāca ha] (ele) disse*
3.9.15- "Quem conhece aquele Ser cuja morada são as formas, cujo mundo é a visão, cuja luz é a mente, que é o suporte de cada Ser (Ātman) - ele, de fato, é um conhecedor, ó Yājñavalkya." - "Eu conheço esse Ser, o suporte de cada ser, de quem você fala. É o Ser que está no espelho." - "Diga-me, Śākalya, quem é sua divindade?" - "Vida, disse ele."

3.9.16- आप एव यस्याऽऽयतनम् हृदयं लोको मनो ज्योतिर्यो वै तं पुरुषं विद्यात्सर्वस्याऽऽत्मनः परायणम् परायणं स वै वेदिता स्याद् याज्ञवल्क्य । वेद वा अहं तं पुरुषं सर्वस्याऽऽत्मनः परायणं यमात्थ य एवायमप्सु पुरुषः स एष वदैव शाकल्य तस्य का देवतेति । वरुण इति होवाच ॥ १६॥
āpa eva yasyā''yatanam hṛdayaṃ loko mano jyotiryo vai taṃ puruṣaṃ vidyātsarvasyā''tmanaḥ parāyaṇam parāyaṇaṃ sa vai veditā syād yājñavalkya । veda vā ahaṃ taṃ puruṣaṃ sarvasyā''tmanaḥ parāyaṇaṃ yamāttha ya evāyamapsu puruṣaḥ sa eṣa vadaiva śākalya tasya kā devateti । varuṇa iti hovāca ॥ 16॥
यस्य यः वै [yasya yaḥ vai] quem* एव [eva] de fato* विद्यात् [vidyāt] conhece* तम् [tam] aquele* पुरुषम् [puruṣam] puruṣa (ser)* आयतनम् [āyatanam] (cuja) morada* आपः [āpaḥ] é a água* लोकः [lokaḥ] (cujo) mundo* हृदयम् [hṛdayam] o coração (intelecto)* मनः ज्योतिः [manaḥ jyotiḥ] (cuja) luz é a mente* सर्वस्य आत्मनः परायणम् [sarvasya ātmanaḥ parāyaṇam] que é o suporte de cada ser (ātman)* सः [saḥ] ele* वै [vai] de fato* स्यात् वेदिता [syāt veditā] é um conhecedor* याज्ञवल्क्य [yājñavalkya] ó yājñavalkya* अहम् [aham] eu* वेद [veda] conheço* यम् [yam] esse* पुरुषम् [puruṣam] ser* सर्वस्य आत्मनः परायणं [sarvasya ātmanaḥ parāyaṇaṃ] o suporte de cada ser (ātman)* यः आत्थ तम् [yaḥ āttha tam] de quem você fala* एव [eva] de fato* सः [saḥ] ele* एषः अयम् पुरुषः [eṣaḥ ayam puruṣaḥ] é o ser* अप्सु [apsu] (que está) na água* वद एव [vada eva] diga-me* शाकल्य [śākalya] śākalya* का [kā] quem (é)* तस्य [tasya] sua* देवता [devatā] divindade* वरुणः [varuṇaḥ] varuṇa* इति उवाच ह [iti uvāca ha] (ele) disse*
3.9.16- "Quem conhece aquele Ser cuja morada é a água, cujo mundo é o intelecto, cuja luz é a mente, que é o suporte de cada Ser (Ātman) - ele, de fato, é um conhecedor, ó Yājñavalkya." - "Eu conheço esse Ser, o suporte de cada ser, de quem você fala. É o Ser que está na água." - "Diga-me, Śākalya, quem é sua divindade?" - "Varuna, disse ele."

3.9.17- रेत एव यस्याऽऽयतनम् हृदयं लोको मनो ज्योतिर्यो वै तं पुरुषं विद्यात्सर्वस्याऽऽत्मनः परायणम् स वै वेदिता स्याद् याज्ञवल्क्य । वेद वा अहं तं पुरुषं सर्वस्याऽऽत्मनः परायणं यमात्थ य एवायं पुत्रमयः पुरुषः स एष वदैव शाकल्य तस्य का देवतेति । प्रजापतिरिति होवाच ॥ १७॥
reta eva yasyā''yatanam hṛdayaṃ loko mano jyotiryo vai taṃ puruṣaṃ vidyātsarvasyā''tmanaḥ parāyaṇam sa vai veditā syād yājñavalkya । veda vā ahaṃ taṃ puruṣaṃ sarvasyā''tmanaḥ parāyaṇaṃ yamāttha ya evāyaṃ putramayaḥ puruṣaḥ sa eṣa vadaiva śākalya tasya kā devateti । prajāpatiriti hovāca ॥ 17॥
यस्य यः वै [yasya yaḥ vai] quem* एव [eva] de fato* विद्यात् [vidyāt] conhece* तम् [tam] aquele* पुरुषम् [puruṣam] puruṣa (ser)* आयतनम् [āyatanam] (cuja) morada* रेतः [retaḥ] o sêmem* लोकः [lokaḥ] (cujo) mundo* हृदयम् [hṛdayam] o coração (intelecto)* मनः ज्योतिः [manaḥ jyotiḥ] (cuja) luz é a mente* सर्वस्य आत्मनः परायणम् [sarvasya ātmanaḥ parāyaṇam] que é o suporte de cada ser (ātman)* सः [saḥ] ele* वै [vai] de fato* स्यात् वेदिता [syāt veditā] é um conhecedor* याज्ञवल्क्य [yājñavalkya] ó yājñavalkya* अहम् [aham] eu* वेद [veda] conheço* यम् [yam] esse* पुरुषम् [puruṣam] ser* सर्वस्य आत्मनः परायणं [sarvasya ātmanaḥ parāyaṇaṃ] o suporte de cada ser (ātman)* यः आत्थ तम् [yaḥ āttha tam] de quem você fala* एव [eva] de fato* सः [saḥ] ele* एषः अयम् पुरुषः [eṣaḥ ayam puruṣaḥ] é o ser* पुत्रमयः [putramayaḥ] identificado com o filho* वद एव [vada eva] diga-me* शाकल्य [śākalya] śākalya* का [kā] quem (é)* तस्य [tasya] sua* देवता [devatā] divindade* प्रजापतिः [prajāpatiḥ] prajāpati* इति उवाच ह [iti uvāca ha] (ele) disse*
3.9.17- "Quem conhece aquele Ser cuja morada é o sêmen, cujo mundo é o intelecto, cuja luz é a mente, que é o suporte de cada Ser (Ātman) - ele, de fato, é um conhecedor, ó Yājñavalkya." - "Eu conheço esse Ser, o suporte de cada ser, de quem você fala. É o Ser associado a um filho." - "Diga-me, Śākalya, quem é sua divindade?" - "Prajāpati, disse ele."

3.9.18- शाकल्येति होवाच याज्ञवल्क्यः त्वां स्विदिमे ब्राह्मणा अङ्गारावक्षयणमक्रता इति ॥ १८॥
śākalyeti hovāca yājñavalkyaḥ tvāṃ svidime brāhmaṇā aṅgārāvakṣayaṇamakratā iti ॥ 18॥
याज्ञवल्क्यः [yājñavalkyaḥ] yājñavalkya* उवाच ह [uvāca ha] disse* शाकल्य [śākalya] śākalya* इमे [ime] aqueles* ब्राह्मणाः [brāhmaṇāḥ] brāhmaṇas* स्वित् [svit] de fato* इति त्वाम् अक्रता अङ्गार अवक्षयणम् [iti tvāṃ akratā aṅgāra avakṣayaṇam] fizeram de você seu instrumento para queimar carvão* इति [iti] ... *
3.9.18- Yājñavalkya disse: "Śākalya aqueles Brāhmaṇas fizeram de você seu instrumento para queimar carvão?"

3.9.19- याज्ञवल्क्येति होवाच शाकल्यो यदिदं कुरुपञ्चालानां ब्राह्मणानत्यवादीः किं ब्रह्म विद्वानिति । दिशो वेद सदेवाः सप्रतिष्ठा इति । यद्दिशो वेत्थ सदेवाः सप्रतिष्ठाः ॥ १९॥
yājñavalkyeti hovāca śākalyo yadidaṃ kurupañcālānāṃ brāhmaṇānatyavādīḥ kiṃ brahma vidvāniti । diśo veda sadevāḥ sapratiṣṭhā iti । yaddiśo vettha sadevāḥ sapratiṣṭhāḥ ॥ 19॥
शाकल्यः [śākalyaḥ] śākalya* उवाच ह [uvāca ha] disse* याज्ञवल्क्य [yājñavalkya] yājñavalkya* किम् इति यत् विद्वान् ब्रह्म अत्यवादीः इदम् [kim iti yat vidvān brahma atyavādīḥ isam] qual é seu conhecimento de brahman que o capacitou a superar aqui* ब्राह्मणान् [brāhmaṇān] os brāhmaṇas* कुरुपञ्चालानां [kurupañcālānāṃ] de kuru e pañcāla* वेद [veda] (eu) conheço* दिशः [diśaḥ] os quadrantes do espaço* इति सदेवाः [iti sadevāḥ] junto com suas divindades* सप्रतिष्ठाः [sapratiṣṭhāḥ] e suportes* इति यत् सदेवाः सप्रतिष्ठाः दिशः वेत्थ [iti yat sadevāḥ sapratiṣṭhāḥ diśaḥ vettha] se você conhece os quadrantes do espaço e seus suportes*
3.9.19- Śākalya disse: "Yājñavalkya, qual é seu conhecimento de Brahman que o capacitou a superar, aqui, esses brāhmaṇas de Kuru e Pancala?" - "Eu conheço os quadrantes do espaço junto com suas divindades e suportes." - "Se você conhece os quadrantes do espaço seus suportes,"

3.9.20- किन्देवतोऽस्यां प्राच्यां दिश्यसीत्यादित्यदेवत इति । स आदित्यः कस्मिन्प्रतिष्ठित इति । चक्षुषीति । कस्मिन्नु चक्षुः प्रतिष्ठितमिति । रूपेष्विति चक्षुषा हि रूपाणि पश्यति । कस्मिन्नु रूपाणि प्रतिष्ठितानीति । हृदय इति होवाच हृदयेन हि रूपाणि जानाति हृदये ह्येव रूपाणि प्रतिष्ठितानि भवन्तीत्येवमेवैतद् याज्ञवल्क्य ॥ २०॥
kindevato'syāṃ prācyāṃ diśyasītyādityadevata iti । sa ādityaḥ kasminpratiṣṭhita iti । cakṣuṣīti । kasminnu cakṣuḥ pratiṣṭhitamiti । rūpeṣviti cakṣuṣā hi rūpāṇi paśyati । kasminnu rūpāṇi pratiṣṭhitānīti । hṛdaya iti hovāca hṛdayena hi rūpāṇi jānāti hṛdaye hyeva rūpāṇi pratiṣṭhitāni bhavantītyevamevaitad yājñavalkya ॥ 20॥
किं देवतः अस्याम् प्राच्याम् दिशि असि [kiṃ devataḥ asyām prācyām diśi asi] com que divindade você se identifica no quadrante leste* इति आदित्य देवतः [iti āditya devataḥ] com a divindade sol* इति सः आदित्यः कस्मिन् प्रतिष्ठितः [iti saḥ ādityaḥ kasmin pratiṣṭhitaḥ] em que o sol repousa* इति चक्षुषि [iti cakṣuṣi] na visão* इति कस्मिन् नु चक्षुः प्रतिष्ठितम् [iti kasmin nu cakṣuḥ pratiṣṭhitam] em que a visão repousa* इति रूपेषु [iti rūpeṣu] nas formas visíveis* हि रूपाणि पश्यति इति चक्षुषा [hi rūpāṇi paśyati iti cakṣuṣā] pois as formas são vistas com os olhos* कस्मिन् नु रूपाणि प्रतिष्ठितानि [kasmin nu rūpāṇi pratiṣṭhitāni] em que as formas repousam* इति हदये [iti hadaye] no coração (intelecto)* इति उवाच ह [iti uvāca ha] disse (yājñavalkya)* हि [hi] pois* जानाति [jānāti] (se) conhece* रूपाणि [rūpāṇi] as formas* हृदयेन [hṛdayena] através do coração (intelecto)* हृदये हि [hṛdaye hi] é no coração (intelecto)* एव [eva] de fato* रूपाणि [rūpāṇi] que as formas* प्रतिष्ठितानि [pratiṣṭhitāni] repousam* भवन्ति एतत् एवम् एव [bhavanti etat evam eva] realmente é assim* इति याज्ञवल्क्य [iti yājñavalkya] yājñavalkya*
3.9.20- "Com que divindade você se identifica no quadrante leste?" - "Com a divindade sol." - "Em que o sol repousa?" - "Na visão." - "em que a visão repousa" - "Nas formas visíveis, porque as formas são vistas com os olhos." - "Em que as formas repousam?" - "No intelecto, disse Yājñavalkya, pois se conhece as formas através do intelecto; é no intelecto que as formas repousam" - "Realmente é assim, Yājñavalkya."

3.9.21- किन्देवतोऽस्यां दक्षिणायां दिश्यसीति । यमदेवत इति । स यमः कस्मिन्प्रतिष्ठित इति । यज्ञ इति । कस्मिन्नु यज्ञः प्रतिष्ठित इति। दक्षिणायामिति । कस्मिन्नु दक्षिणा प्रतिष्ठितेति श्रद्धायामिति यदा ह्येव श्रद्धत्तेऽथ दक्षिणां ददाति श्रद्धायां ह्येव दक्षिणा प्रतिष्ठितेति कस्मिन्नु श्रद्धा प्रतिष्ठितेति हृदय इति होवाच हृदयेन हि श्रद्धां जानाति हृदये ह्येव श्रद्धा प्रतिष्ठिता भवतीत्येवमेवैतद् याज्ञवल्क्य ॥ २१॥
kindevato'syāṃ dakṣiṇāyāṃ diśyasīti । yamadevata iti । sa yamaḥ kasminpratiṣṭhita iti । yajña iti । kasminnu yajñaḥ pratiṣṭhita iti। dakṣiṇāyāmiti । kasminnu dakṣiṇā pratiṣṭhiteti śraddhāyāmiti yadā hyeva śraddhatte'tha dakṣiṇāṃ dadāti śraddhāyāṃ hyeva dakṣiṇā pratiṣṭhiteti kasminnu śraddhā pratiṣṭhiteti hṛdaya iti hovāca hṛdayena hi śraddhāṃ jānāti hṛdaye hyeva śraddhā pratiṣṭhitā bhavatītyevamevaitad yājñavalkya ॥ 21॥
किं देवतः अस्याम् दक्षिणायाम् दिशि असि [kiṃ devataḥ asyām dakṣiṇāyām diśi asi] com que divindade você se identifica no quadrante sul* इति यम देवतः [iti yama devataḥ] com a divindade yama* इति सः यमः कस्मिन् प्रतिष्ठितः [iti saḥ yamaḥ kasmin pratiṣṭhitaḥ] em que yama repousa* इति यज्ञे [iti yajñe] no sacrifício* इति कस्मिन् नु यज्ञः प्रतिष्ठितम् [iti kasmin nu yajñaḥ pratiṣṭhitam] em que o sacrifício repousa* इति श्रद्धायाम् [iti śraddhāyām] na fé* हि रूपाणि दक्षिणायाम् यदा एव इति श्रद्धायां अथ दक्षिणाम् ददाति हदयेन [hi śraddhatte dakṣiṇāyām yadā eva iti śraddhāyāṃ atha dakṣiṇām dadāti hadayena] pois um homem de fé faz doações quando tem fé, portanto a doação sacrificial é feita quando ele tem fé* कस्मिन् नु श्रद्धा प्रतिष्ठितानि [kasmin nu śraddhā pratiṣṭhitāni] em que a fé repousa* इति हदये [iti hadaye] no coração* इति उवाच ह [iti uvāca ha] disse (yājñavalkya)* हि [hi] pois* जानाति [jānāti] (se) reconhece* श्रद्धाम् [śraddhām] a fé* हृदयेन [hṛdayena] através do coração* हृदये हि [hṛdaye hi] é no coração* एव [eva] de fato* श्रद्धा [śraddhā] que a fé* प्रतिष्ठितानि [pratiṣṭhitāni] repousa* भवन्ति एतत् एवम् एव [bhavanti etat evam eva] realmente é assim* इति याज्ञवल्क्य [iti yājñavalkya] yājñavalkya*
3.9.21- "Com que divindade você se identifica no quadrante sul?" - "Com a divindade Yama." - "Em que Yama repousa?" - "No sacrifício." - "em que o sacrifício repousa" - "Na fé, pois um homem faz doações quando tem fé, portanto a doação sacrificial é fundada na fé." - "Em que repousa a fé?" - "No coração, disse Yājñavalkya, pois se reconhece a fé através do coração; é no coração que a fé repousa" - "Realmente é assim, Yājñavalkya."

3.9.22- किन्देवतोऽस्यां प्रतीच्यां दिश्यसीति । वरुणदेवत इति । स वरुणः कस्मिन् प्रतिष्ठित इत्यप्स्विति । कस्मिन्न्वापः प्रतिष्ठितेति रेतसीति । कस्मिन्नु रेतः प्रतिष्ठितेति इति हृदय इति तस्मादपि प्रतिरूपं जातमाहुर्हृदयादिव सृप्तो हृदयादिव निर्मित इति हृदये ह्येव रेतः प्रतिष्ठितं भवतीत्येवमेवैतद् याज्ञवल्क्य ॥ २२॥
kindevato'syāṃ pratīcyāṃ diśyasīti । varuṇadevata iti । sa varuṇaḥ kasmin pratiṣṭhita ityapsviti । kasminnvāpaḥ pratiṣṭhiteti retasīti । kasminnu retaḥ pratiṣṭhiteti iti hṛdaya iti tasmādapi pratirūpaṃ jātamāhurhṛdayādiva sṛpto hṛdayādiva nirmita iti hṛdaye hyeva retaḥ pratiṣṭhitaṃ bhavatītyevamevaitad yājñavalkya ॥ 22॥
किं देवतः अस्याम् प्रतीच्याम् दिशि असि [kiṃ devataḥ asyām pratīcyām diśi asi] com que divindade você se identifica no quadrante oeste* इति वरुण देवतः [iti varuna devataḥ] com a divindade varuna* इति सः वरुणः कस्मिन् प्रतिष्ठितः [iti saḥ varunaḥ kasmin pratiṣṭhitaḥ] em que varuna repousa* इति अप्सु [iti apsu] na água* इति कस्मिन् नु आपः प्रतिष्ठितम् [iti kasmin nu āpaḥ pratiṣṭhitam] em que a água repousa* इति रेतसि [iti retasi] no sêmen* कस्मिन् नु रेतः प्रतिष्ठितानि [kasmin nu retaḥ pratiṣṭhitāni] em que o sêmen repousa* इति हदये [iti hadaye] no coração* इति उवाच ह [iti uvāca ha] disse (yājñavalkya)* तस्मात् अपि प्रतिरूपम् जातम् आहुः हृदयात् इव सृप्तः निर्मितः [tasmāt api pratirūpam jātam āhuḥ hṛdayāt iva sṛptaḥ nirmitaḥ] Por isso, quando alguém tem um filho semelhante a ele, as pessoas dizem: ele saiu do seu coração! ele é forjado em seu próprio coração* भवन्ति एतत् एवम् एव [bhavanti etat evam eva] realmente é assim* इति याज्ञवल्क्य [iti yājñavalkya] yājñavalkya* इति [iti] ... *
3.9.22- "Com que divindade você se identifica no quadrante oeste?" - "Com a divindade Varuna." - "Em que Varuna repousa?" - "Na água." - "Em que a água repousa" - "No sêmen," - "Em que repousa o sêmen?" - "No coração disse (yājñavalkya): Por isso, quando alguém tem um filho semelhante a ele, as pessoas dizem: Ele saiu do seu coração! Ele é forjado em seu próprio coração!" - "Realmente é assim, Yājñavalkya."

3.9.23- किन्देवतोऽस्यामुदीच्यां दिश्यसीति । सोमदेवत इति । स सोमः कस्मिन्प्रतिष्ठित इति । दीक्षायामिति । कस्मिन्नु दीक्षा प्रतिष्ठितेति सत्य इति तस्मादपि दीक्षितमाहुः सत्यं वदेति सत्ये ह्येव दीक्षा प्रतिष्ठितेति कस्मिन्नु सत्यं प्रतिष्ठितमिति हृदय इति होवाच हृदयेन हि सत्यं जानाति हृदये ह्येव सत्यं प्रतिष्ठितं भवतीत्येवमेवैतद् याज्ञवल्क्य ॥ २३॥
kindevato'syāmudīcyāṃ diśyasīti । somadevata iti । sa somaḥ kasminpratiṣṭhita iti । dīkṣāyāmiti । kasminnu dīkṣā pratiṣṭhiteti satya iti tasmādapi dīkṣitamāhuḥ satyaṃ vadeti satye hyeva dīkṣā pratiṣṭhiteti kasminnu satyaṃ pratiṣṭhitamiti hṛdaya iti hovāca hṛdayena hi satyaṃ jānāti hṛdaye hyeva satyaṃ pratiṣṭhitaṃ bhavatītyevamevaitad yājñavalkya ॥ 23॥
किं देवतः अस्याम् प्रतीच्याम् उदीच्याम् असि [kiṃ devataḥ asyām pratīcyām udīcyām asi] com que divindade você se identifica no quadrante norte* इति सोम देवतः [iti soma devataḥ] com a divindade soma (lua)* इति सः सोमः कस्मिन् प्रतिष्ठितः [iti saḥ somaḥ kasmin pratiṣṭhitaḥ] em que soma repousa* इति दीक्षायाम् [iti dīkṣāyām] na iniciação (dīkṣā)* इति कस्मिन् नु दीक्षा प्रतिष्ठितम् [iti kasmin nu dīkṣā pratiṣṭhitam] em que a iniciação repousa* इति सत्ये [iti satye] na verdade* तस्मात् अपि दीक्षितम् आहुः सत्यम् वद इति सत्ये [tasmāt api dīkṣitam āhuḥ satyam vada iti satye] portanto dizem a um iniciado: fala a verdade* इति कस्मिन् नु सत्यं प्रतिष्ठितम् [iti kasmin nu satyam pratiṣṭhitam] em que a verdade repousa* इति हदये [iti hadaye] no coração* इति उवाच हि जानाति हृदये नु सत्यं प्रतिष्ठितानि [iti uvāca hi jānāti hṛdaye nu satyaṃ pratiṣṭhitāni] disse (yājñavalkya) pois é no coração que a verdade repousa* भवन्ति एतत् एवम् एव [bhavanti etat evam eva] realmente é assim* इति याज्ञवल्क्य [iti yājñavalkya] yājñavalkya*
3.9.23- "Com que divindade você se identifica no quadrante norte?" - "Com a divindade Soma (Lua)." - "Em que Soma repousa?" - "Na iniciação (dīkṣā)." - "em que a iniciação repousa" - "Na verdade: Portanto dizem a um iniciado: “Fala a verdade” - "Em que repousa a verdade?" - "No coração disse (yājñavalkya): pois é no coração que a verdade repousa." - "Realmente é assim, Yājñavalkya."

3.9.24- किन्देवतोऽस्यां ध्रुवायां दिश्यसीत्यग्निदेवत इति । सोऽग्निः कस्मिन्प्रतिष्ठित इति वाचीति । कस्मिन्नु वाक्प्रतिष्ठितेति हृदय इति । कस्मिन्नु हृदयं प्रतिष्ठितमिति ॥२४॥
kindevato'syāṃ dhruvāyāṃ diśyasītyagnidevata iti । so'gniḥ kasminpratiṣṭhita iti vācīti । kasminnu vākpratiṣṭhiteti hṛdaya iti । kasminnu hṛdayaṃ pratiṣṭhitamiti ॥24॥
किं देवतः अस्याम् प्रतीच्याम् ध्रुवायाम् असि [kiṃ devataḥ asyām pratīcyām dhruvāyām asi] com que divindade você se identifica na direção fixa (zênite)* इति अग्नि देवत: [iti agni devata] com a divindade agni (fogo)* इति सः अग्नि कस्मिन् प्रतिष्ठितः [iti saḥ agni kasmin pratiṣṭhitaḥ] em que agni repousa* इति वाचि [iti vāci] na fala (vak)* इति कस्मिन् नु वाक् प्रतिष्ठितम् [iti kasmin nu vāk pratiṣṭhitam] em que a fala repousa* इति हदये [iti hadaye] no coração* इति कस्मिन् नु हदये प्रतिष्ठितम् [iti kasmin nu hadaye pratiṣṭhitam] em que repousa o coração*
3.9.24- "Com que divindade você se identifica no zênite?" - "Com a divindade Agni (fogo)." - "Em que Agni repousa?" - "Na fala (Vak)." - "em que a fala repousa" - "No coração" - "Em que repousa o coração?"

3.9.25- अहल्लिकेति होवाच याज्ञवल्क्यो यत्रैतदन्यत्रास्मन्मन्यासै । यद्ध्येतदन्यत्रास्मत्स्याच्छ्वानो वैनदद्युर्वयांसि वैनद्विमथ्नीरन्निति ॥ २५॥
ahalliketi hovāca yājñavalkyo yatraitadanyatrāsmanmanyāsai । yaddhyetadanyatrāsmatsyācchvāno vainadadyurvayāṃsi vainadvimathnīranniti ॥ 25॥
याज्ञवल्क्यः [yājñavalkyaḥ] yājñavalkya* उवाच ह [uvāca ha] disse* अहल्लिक इति यत्र मन्यासै [ahallika iti yatra manyāsai] é uma tolice pensar* एतत् अस्मत् अन्यत्र [etat asmat anyatra] que o coração está em outro lugar (e não em nós mesmos)* यत् हि एतत् [yat hi etat] se ele (coração)* अस्मत् अन्यत्र स्यात् [asmat anyatra syāt] estivesse em outro lugar* वा [vā] ou* श्वानः अद्युः एनत् [śvānaḥ adyuḥ enat] os cães comeriam este (corpo)* वा [vā] ou* वयांसि एनत् विमथ्नीरन् [vayāṃsi enat vimathnīran] os pássaros o despedaçariam* इति [iti] ... *
3.9.25- Disse Yājñavalkya "è uma tolice pensar que o coração está em outro lugar e não em nós mesmos". "Se o coração estivesse em outro lugar e não em nós mesmos, os cães comeriam este corpo ou os pássaros o despedaçariam".

3.9.26- कस्मिन्नु त्वं चात्मा च प्रतिष्ठितौ ‍ स्थ इति । प्राण इति । कस्मिन्नु प्राणः प्रतिष्ठित इत्यपान इति । कस्मिन्न्वपानः प्रतिष्ठित इति । व्यान इति । कस्मिन्नु व्यानः प्रतिष्ठित इत्युदान इति । कस्मिन्नूदानः प्रतिष्ठित इति । समान इति । स एष नेति नेत्यात्माऽगृह्यो न हि गृह्यतेऽशीर्यो न हि शीर्यतेऽसङ्गो न हि सज्यतेऽसितो न व्यथते न रिष्यत्येतान्यष्टावायतनान्यष्टौ लोका अष्टौ देवा अष्टौ पुरुषाः । स यस्तान्पुरुषान्निरुह्य प्रत्युह्यात्यक्रामत् तं त्वौपनिषदं पुरुषं पृच्छामि । तं चेन्मे न विवक्ष्यसि मूर्धा ते विपतिष्यतीति । तं ह न मेने शाकल्यस्तस्य ह मूर्धा विपपात अपि हास्य परिमोषिणोऽस्थीन्यपजह्रुरन्यन्मन्यमानाः ॥ २६॥
kasminnu tvaṃ cātmā ca pratiṣṭhitau ‍ stha iti । prāṇa iti । kasminnu prāṇaḥ pratiṣṭhita ityapāna iti । kasminnvapānaḥ pratiṣṭhita iti । vyāna iti । kasminnu vyānaḥ pratiṣṭhita ityudāna iti । kasminnūdānaḥ pratiṣṭhita iti । samāna iti । sa eṣa neti netyātmā'gṛhyo na hi gṛhyate'śīryo na hi śīryate'saṅgo na hi sajyate'sito na vyathate na riṣyatyetānyaṣṭāvāyatanānyaṣṭau lokā aṣṭau devā aṣṭau puruṣāḥ । sa yastānpuruṣānniruhya pratyuhyātyakrāmat taṃ tvaupaniṣadaṃ puruṣaṃ pṛcchāmi । taṃ cenme na vivakṣyasi mūrdhā te vipatiṣyatīti । taṃ ha na mene śākalyastasya ha mūrdhā vipapāta api hāsya parimoṣiṇo'sthīnyapajahruranyanmanyamānāḥ ॥ 26॥
कस्मिन् नु प्रतिष्ठितौ त्वं च आत्मा च [kasmin nu pratiṣṭhitau tvaṃ ca ātmā ca] em que repousa o corpo e o ātman* स्थः इति प्राणे [sthaḥ iti prāṇe] repousa no prāna* इति प्राणः [iti prāṇaḥ] (em que repousa) o prāna* अपाने [apāne] sobre o apāna* अपानः [apānaḥ] (em que repousa) o apāna* व्याने [vyāne] sobre o vyāna* व्यानः [vyānaḥ] (em que repousa) o vyāna* उदाने [udāne] sobre o udāna* उदानः [udānaḥ] (em que repousa) o udāna* समाने [samāne] sobre o Samāna* एषः आत्मा सः इति न इति न [eṣaḥ ātmā saḥ iti na iti na] sobre este Self (ātman), só se pode dizer "não isso, não aquilo (neti, neti)* अगृह्यः [agṛhyaḥ] (é) imperceptível* न हि गृह्यते [na hi gṛhyate] pois não é percebido* अशीर्यः [aśīryaḥ] (é) imutável* न हि शीर्यते [na hi śīryate] pois não pode ser modificado* असङ्गः न हि सज्यते [asaṅgaḥ na hi sajyate] é desapegado, pois nunca se apega* असितः न व्यथते न रिष्यति [asitaḥ na vyathate na riṣyati] é independente, não se perturba e não sofre* एतानि अष्टौ आयतनानि अष्टौ लोकाः अष्टौ देवाः अष्टौ पुरुषाः [etāni aṣṭau āyatanāni aṣṭau lokāḥ aṣṭau devāḥ aṣṭau puruṣāḥ] essas são as oito moradas, os oito mundos, as oito divindades e os oito seres* पृच्छामि तम् सः यः तान् पुरुषान् निरुह्य प्रत्युह्य अत्यक्रामत् औपनिषदम् [pṛcchāmi saḥ yaḥ tān puruṣān niruhya pratyuhya atyakrāmat aupaniṣadam] pergunto sobre aquele ser que (conhecido) pelas Upaniṣads, que se projeta e se recolhe (em si mesmo), e que é (ao mesmo tempo) transcendente* त्वा तम् मे न विवक्ष्यसि चेत् ते मूर्धा विपतिष्यति [tvā tam me na vivakṣyasi cet te mūrdhā vipatiṣyati] se você não puder me falar claramente dele, sua cabeça cairá* इति शाकल्यः तं ह न मेने [iti śākalyaḥ taṃ ha na mene] śākalya não o conhecia* तस्य मूर्धा विपपात ह अपि परिमोषिणः अस्य अस्थीनि अन्यत् मन्यमानाः अपजह्रुः [tasya mūrdhā vipapāta ha api parimoṣiṇaḥ asya asthīni anyat manyamānāḥ apajahruḥ] sua cabeça caiu e ladrões levaram seus ossos, confundindo-os com outra coisa*
3.9.26- "Em que repousa o corpo e o Ātman?" "Sobre o Prāṇa." "Em que repousa o Prāṇa?" "No Apāna." "Em que repousa o Apāna?" "No Vyāna." "Em que repousa o Vyāna?" "no Udāna." "Em que repousa o Udāna?" "No Samana." Sobre este Self (ātman), só se pode dizer "não isso, não aquilo (neti, neti)" É imperceptível, pois nunca é percebido; é imutável, pois não pode ser modificado; é desapegado, pois nunca está apegado; É independente – Nunca sente dor e não sofre. "Estas são as oito moradas, os oito mundos, as oito divindades e os oito seres. Eu lhe pergunto sobre aquele ser que (conhecido) pelas Upaniṣads, que se projeta e se recolhe em si mesmo, e que é ao mesmo tempo transcendente. Se você não puder me falar claramente Dele, sua cabeça cairá.' Śākalya não O conhecia; sua cabeça caiu; e ladrões levaram seus ossos, confundindo-os com outra coisa.

3.9.27- अथ होवाच ब्राह्मणा भगवन्तो यो वः कामयते स मा पृच्छतु सर्वे वा मा पृच्छत यो वः कामयते तं वः पृच्छामि सर्वान्वा वः पृच्छामीति । ते ह ब्राह्मणा न दधृषुः ॥ २७॥
atha hovāca brāhmaṇā bhagavanto yo vaḥ kāmayate sa mā pṛcchatu sarve vā mā pṛcchata yo vaḥ kāmayate taṃ vaḥ pṛcchāmi sarvānvā vaḥ pṛcchāmīti । te ha brāhmaṇā na dadhṛṣuḥ ॥ 27॥
अथ उवाच ह [atha uvāca ha] então (yājñavalkya) disse* भगवन्तः [bhagavantaḥ] distintos* ब्राह्मणाः [brāhmaṇāḥ] brāhmaṇas* वः यः [vaḥ yaḥ] qualquer um entre vocês* कामयते [kāmayate] se desejar* सः मा पृच्छतु [saḥ mā pṛcchatu] pode me questionar* सर्वे वा मा पृच्छत [sarve vā mā pṛcchata] ou todos vocês podem (fazê-lo) me questionar* पृच्छामि वः यः कामयते [pṛcchāmi vaḥ yaḥ kāmayate] (ou posso) questionar qualquer um entre vocês se desejar* पृच्छामि वा सर्वान् वः तम् [pṛcchāmi vā sarvān vaḥ tam] (ou posso) questionat a todos vocês juntos* इति ते ह ब्राह्मणाः न दधृषुः [iti te ha brāhmaṇāḥ na dadhṛṣuḥ] os brāhmaṇas não questionaram*
3.9.27- Então Yājñavalkya disse, "Distintos ​​brāhmaṇas! qualquer um entre vocês, se desejar, pode me questionar, ou todos vocês podem fazê-lo. Ou posso questionar qualquer um entre vocês se desejar; ou posso questionar a todos vocês juntos". Os brāhmaṇas não ousaram.

3.9.28- तान्हैतैः श्लोकैः पप्रच्छ यथा वृक्षो वनस्पतिस्तथैव पुरुषोऽमृषा तस्य लोमानि पर्णानि त्वगस्योत्पाटिका बहिः ॥ १ ॥
त्वच एवास्य रुधिरं प्रस्यन्दि त्वच उत्पटः तस्मात्तदतृण्णात्प्रैति रसो वृक्षादिवाऽऽहतात् ॥ २॥
मांसान्यस्य शकराणि किनाट्ं स्नाव तत्स्थिरम् । अस्थीन्यन्तरतो दारूणि मज्जा मज्जोपमा कृता ॥ ३॥
यद्वृक्षो वृक्णो रोहति मूलान्नवतरः पुनः मर्त्यः स्विन्मृत्युना वृक्णः कस्मान्मूलात्प्ररोहति ॥ ४॥
रेतस इति मा वोचत जीवतस्तत्प्रजायते धानारुह इव वै वृक्षोऽञ्जसा प्रेत्य सम्भवः ॥ ५॥
यत्समूलमावृहेयुर्वृक्षं न पुनराभवेत् । मर्त्यः स्विन्मृत्युना वृक्णः कस्मान्मूलात्प्ररोहति ॥ ६॥
जात एव न जायते को न्वेनं जनयेत्पुनः विज्ञानमानन्दं ब्रह्म रातिर्दातुः परायणं तिष्ठमानस्य तद्विद इति ॥ ७॥
tānhaitaiḥ ślokaiḥ papraccha yathā vṛkṣo vanaspatistathaiva puruṣo'mṛṣā tasya lomāni parṇāni tvagasyotpāṭikā bahiḥ ॥ 1 ॥
tvaca evāsya rudhiraṃ prasyandi tvaca utpaṭaḥ tasmāttadatṛṇṇātpraiti raso vṛkṣādivā''hatāt ॥ 2॥
māṃsānyasya śakarāṇi kināṭṃ snāva tatsthiram । asthīnyantarato dārūṇi majjā majjopamā kṛtā ॥ 3॥
yadvṛkṣo vṛkṇo rohati mūlānnavataraḥ punaḥ martyaḥ svinmṛtyunā vṛkṇaḥ kasmānmūlātprarohati ॥ 4॥
retasa iti mā vocata jīvatastatprajāyate dhānāruha iva vai vṛkṣo'ñjasā pretya sambhavaḥ ॥ 5॥
yatsamūlamāvṛheyurvṛkṣaṃ na punarābhavet । martyaḥ svinmṛtyunā vṛkṇaḥ kasmānmūlātprarohati ॥ 6॥
jāta eva na jāyate ko nvenaṃ janayetpunaḥ vijñānamānandaṃ brahma rātirdātuḥ parāyaṇaṃ tiṣṭhamānasya tadvida iti ॥ 7॥
तान् ह एतैः श्लोकैः पप्रच्छ [tān ha etaiḥ ślokaiḥ papraccha] então ele (yājñavalkya) os questionou com estes versos*
1- पुरुषः यथा वनस्पतिः वृक्षः तथा एव अमृषा [puruṣaḥ yathā vanaspatiḥ vṛkṣaḥ tathā eva amṛṣā] o puruṣa (homem) é semelhante a uma árvore poderosa* तस्य लोमानि पर्णानि [tasya lomāni parṇāni] os pelos do seu corpo são suas folhas* अस्य त्वक् बहिः उत्पाटिका [asya tvak bahiḥ utpāṭikā] sua pele é sua casca externa* 2- रुधिरम् प्रस्यन्दि एव अस्य त्वचः उत्पटः त्वचः [rudhiram prasyandi eva asya tvacaḥ utpaṭaḥ tvacaḥ] o sangue flui de sua pele como seiva da casca de uma árvore* तस्मात् आतृण्णात् आहतात् तत् प्रैति [tasmāt ātṛṇṇāt āhatāt tat praiti] quando um homem é ferido o sangue flui* इव रसः वृक्षात् [iva rasaḥ vṛkṣāt] como seiva de árvore ferida* 3- अस्य मांसानि शकराणि [asya māṃsāni śakarāṇi] sua carne é a parte interna da casca* स्नाव स्थिरम् किनाटम् [snāva sthiram kināṭam] (seus) tendões são tão fortes como as fibras (da madeira)* तत् अस्थीनि अन्तरतः दारूणि [tat asthīni antarataḥ dārūṇi] os ossos são sua parte dura* मज्जा कृता मज्जा उपमा [majjā kṛtā majjā upamā] (e sua) medula é feita como a medula da árvore* 4- यत् [yat] se* वृक्षः [vṛkṣaḥ] uma árvore* वृक्णः [vṛkṇaḥ] for derrubada* रोहति [rohati] ela brota* पुनः [punaḥ] novamente* नवतरः [navataraḥ] renovada* मूलात् [mūlāt] de sua raiz* कस्मात् मूलात् [kasmāt mūlāt] de que raiz* प्ररोहति [prarohati] brota* मर्त्यःस्वित् [martyaḥsvit] um mortal* वृक्णः [vṛkṇaḥ] (quando) é abatido* मृत्युना [mṛtyunā] pela morte* 5- मा वोचत रेतसः [mā vocata retasaḥ] não diga da semente* तत् इति जीवतः [tat iti jīvataḥ] pois ela é produzida em vida* वै वृक्षः संभवः धानारुहः अञ्जसा प्रजायते इव प्रेत्य [vai vṛkṣaḥ saṃbhavaḥ dhānāruhaḥ añjasā prajāyate iva pretya] realmente uma árvore brota da semente - portanto ela brota sem ter morrido* 6- यत् वृक्षम् आवृहेयुः समूलम् [yat vṛkṣam āvṛheyuḥ samūlam] se uma árvore for arrancada com sua raiz* न आभवेत् पुन: [na ābhavet punaḥ] não brota mais* कस्मात् मूलात् [kasmāt mūlāt] de que raiz* प्ररोहति [prarohati] brota* मर्त्यःस्वित् [martyaḥsvit] um mortal* वृक्णः [vṛkṇaḥ] (quando) é abatido* मृत्युना [mṛtyunā] pela morte* 7- जातः एव न जायते एनम् पुनः [jātaḥ eva na jāyate enam punaḥ] Uma vez nascido, não pode nascer de novo* कः नु जनयेत् [kaḥ nujanayet] quem o geraria* ब्रह्म [brahma] brahman* विज्ञानम् [vijñānam] é conhecimento* आनन्दम् [ānandam] é bem-aventurança* परायणम् [parāyaṇam] é o objetivo final* दातुः राति तत्वि दः तिष्ठमानस्य [dātuḥ rāti: tatvi daḥ tiṣṭhamānasya] de quem que oferece riquezas, realiza (brahman) e permanece firme nele*
3.9.28- Então Yājñavalkya os questionou com estes versos:
1- O Puruṣa (homem) é semelhante a uma árvore poderosa. Os pelos do seu corpo são suas folhas, sua pele é sua casca externa.
2- O sangue flui de sua pele como a seiva da casca de uma árvore. Quando um homem é ferido, o sangue flui como a seiva de uma árvore talhada.
3- Sua carne é o interior da casca, e seus tendões são tão fortes como as fibras da madeira. Os ossos são sua parte dura; E sua medula é feita como a medula da árvore.
4- Se uma árvore for derrubada ela brota renovada de sua raiz. De que raiz cresce um mortal, quando é abatido pela morte?
5- Não diga "da semente", pois ela é produzida em vida; De fato uma árvore brota da semente; portanto ela brota sem ter morrido.
6- Se uma árvore for arrancada com sua raiz, ela não brota mais. De que raiz brota um mortal, quando ele é abatido pela morte?
7- Uma vez nascido, não pode nascer de novo. Quem o geraria? Brahman é conhecimento, é bem-aventurança, é o objetivo final de quem oferece riquezas, realizou Brahman e permanece firme Nele.

॥ इति तृतीयोध्यायः ॥ - iti tṛtīyodhyāyaḥ - Assim termina o Terceiro Capítulo

Nenhum comentário: